Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
30 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
बहुकाल� समारभ्� जितक्रोध� जितेन्द्रिया� � सन्दर्शनार्थमरस्माकं वसन्ति ज्ञानकानने ।। तेषा� दर्शनदानार्थ� युवर्योमन्दिरे शुभे � जननं प्राप्नुयामेति ब्रह्माचाहम्महेश्वरः � � ३६ ३७ पूजा� कर्तुं वयञ्चास्मान् समुद्दिश्य महीतल� � ततस्ते मुनिशार्दू� मुक्तिराशु भविष्यति ।। ३८ अत्रिः तथास्त� पद्मनय� सप्तर्षीणाञ्� वैभवम् � विशेषाच्छ्रोतुकामोस्मि ब्रूहि मे पुरुषोत्तमम् ।। १७ पुरा कैलासशिखरे मयापद्मभुव� हर� � रत्नसिंहासने स्थित्वा सुराणा� दर्शनं दद� � � तदोचुरस्मान्देवाद्या� शिवविष्ण्वम्बजासनान् � उपास्य� मादृशैयूयं भवद्भिर्दिव्यमूर्तिभिः � � उपास्य� कोस्ति जगति नास्ति वाजहरी श्रराः � यूयमास्माकमेतत्त� प्रब्रूतामरपुङ्गवा� ।। [bahukāla� samārabhya jitakrodho jitendriyā� | sandarśanārthamarasmāka� vasanti jñānakānane || teṣāṃ darśanadānārtha� yuvaryomandire śubhe | janana� prāpnuyāmeti brahmācāhammaheśvara� | | 36 37 pūjā� kartu� vayañcāsmān samuddiśya mahītale | tataste muniśārdūla muktirāśu bhaviṣyati || 38 atri� tathāstu padmanayana saptarṣīṇāñca vaibhavam | viśeṣācchrotukāmosmi brūhi me puruṣottamam || 17 purā kailāsaśikhare mayāpadmabhuvā hara� | ratnasiṃhāsane sthitvā surāṇāṃ darśana� dadau | | tadocurasmāndevādyā� śivaviṣṇvambajāsanān | upāsya� mādṛśaiyūya� bhavadbhirdivyamūrtibhi� | | upāsya� kosti jagati nāsti vājaharī śrarā� | yūyamāsmākametatte prabrūtāmarapuṅgavā� || ] 17 परुषोत्तमम� - [paruṣottamam -] BI 18 देवाना� - [devānā� - ] A7 226 ३९
४०
४१
४२
[39
40
41
42
]
