Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
23 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
जनानाम्मुक्तिदस्तमादत्र्याश्रमहास्थल� � प्रदक्षिणनमस्कारकर्तॄणां तत्तदिप्सितम� � ददात� मुनिशार्दूलास्त्वार्कि वारेऽर्चनाद्भृशम� � ये जनाः पृथिवीभा� यज्ञाख्यसरसोजल� ।। स्नात्वाश्वत्थतरोर्मूल� पुजांकुर्वन्ति भक्तित� � क्षणक्षणार्धमप� वा निवसन्त्याश्रमेशुभ� ।। ते सर्वपापनिर्मुक्त� [janānāmmuktidastamādatryāśramahāsthale | pradakṣiṇanamaskārakartṝṇā� tattadipsitam | dadāti muniśārdūlāstvārki vāre'rcanādbhṛśam | ye janā� pṛthivībhāga yajñākhyasarasojale || snātvāśvatthatarormūle pujāṃkurvanti bhaktita� | kṣaṇakṣaṇārdhamapi vā nivasantyāśrameśubhe || te sarvapāpanirmuktā] " स्वानुभूयैहिकंसुखम� � प्राप्नुवन्त� शिवस्थान [svānubhūyaihikaṃsukham | prāpnuvanti śivasthāna] " पुनर्जन्मनिवारकम� ।। ये जनाश्चाश्रमेक्षेत्रे विसृजन्त� कलेबरम� � सर्वपापविर्निमुक्त� मुक्तिमभाज� भवन्ति ते ।। अत्रेराश्रममाहात्म्य� को वेत्तिमुनिसत्तमा� � अवाप्तुं जननं देवास्तस्मिन्नत्र्याश्रमस्थल� || वाञ्चन्त� वसवस्सिद्ध� - विशेषे� त्रिमूर्तय� � तस्मादत्र्याश्रमकथ� कथमद्य मयोच्यते � � [punarjanmanivārakam || ye janāścāśramekṣetre visṛjanti kalebaram | sarvapāpavirnimuktā muktimabhājo bhavanti te || atrerāśramamāhātmya� ko vettimunisattamā� | avāptu� janana� devāstasminnatryāśramasthale || vāñcanti vasavassiddhā - viśeṣeṇa trimūrtaya� | tasmādatryāśramakathā kathamadya mayocyate | | ] 18 ते सर्व निर्मुक्ता - [te sarva nirmuktā -] B6 19 शिवंस्थानं - [śivaṃsthāna� - ] BI 20 कस्मात - [kasmāta - ] B6 219 ३२
[32
] لل
لل
३३
३४
३५
३६
३७
३८
[33
34
35
36
37
38
]
