Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
208 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
आवयो� कन्यका मध्य� कमप्येकं वरिष्यति � � एव नायकस्तस्य� भवेदित्यूचर्तुम्मुनी || अम्बरीषस्य भवने सुखासीनौ बभूवतु� � राजा स्वयंवरं पुत्र्या� कारयामास शोभनम् ।। वैकुण्ठं पर्वतः प्रा� विनानारद� तद� � विष्णुना सत्कृतस्तत्र हरिं प्रोवा� पर्वतः ।। अम्बरीषसुतायाञ्च पद्मानाभ स्वयंवरे � नारदस्� मुखं तस्याः कपिवक्त्रं प्रकाशताम् ।। एतद्वर� मे गोविन्� देहि लक्ष्मीमनोह� | ४९ ५० ५१ ५२ श्रीहरिः यत� त्वयोक्तंमहाप्राज्� तत� तथैवास्त� पर्व� || ५३ सूतः वर� प्राप्� महाविष्णोः पर्वतः प्रा� भूतलम् � तं विना नारद� प्रा� विष्णोरायतनं महत् ।। अब्रवीत् सत्कृतस्ते� सुप्रीतः पद्मलोचन� � अम्बरीषमहाराजतनयायाः स्वयंवरं ।। विद्योततां मुखं तस्य पर्वतस्य खराननम� � एतदेवाहमिच्छाम� वर� वारिजलोच� || श्रीहरिः तथैवास्त� मुनिश्रेष्� गच्छ तस्य स्वयंवरम� [āvayo� kanyakā madhye kamapyeka� variṣyati | sa eva nāyakastasyā bhavedityūcartummunī || ambarīṣasya bhavane sukhāsīnau babhūvatu� | rājā svayaṃvara� putryā� kārayāmāsa śobhanam || vaikuṇṭha� parvata� prāpa vinānārada� tadā | viṣṇunā satkṛtastatra hari� provāca parvata� || ambarīṣasutāyāñca padmānābha svayaṃvare | nāradasya mukha� tasyā� kapivaktra� prakāśatām || etadvara� me govinda dehi lakṣmīmanohara | 49 50 51 52 śrīhari� yat tvayoktaṃmahāprājña tat tathaivāstu parvata || 53 sūta� vara� prāpya mahāviṣṇo� parvata� prāpa bhūtalam | ta� vinā nārada� prāpa viṣṇorāyatana� mahat || abravīt satkṛtastena suprīta� padmalocana� | ambarīṣamahārājatanayāyā� svayaṃvara� || vidyotatā� mukha� tasya parvatasya kharānanam | etadevāhamicchāmi vara� vārijalocana || śrīhari� tathaivāstu muniśreṣṭha gaccha tasya svayaṃvaram ] 1 नारदस्तद्वचः श्रुत्वा यथापूर्व� स्थितोऽबवत� ।। ५४ ५५ ५६ ५७ अम्बरीषसुतायाश्च शुभेमासि स्वयंवरे � समागता महीपालनन्दनाः सुन्दरास्तदा ।। ५८ अम्बरीषः - अनयोश्� शुभेपुत्रि मध्य� एक� मुनीन्द्रयोः � पतिं वर� पद्माक्षी � एव तव नायक� ।। ५९ अम्बरीषवचः श्रुत्वा सा कन्य� शुभलेचना � तदावलोक्� तौ वाला विरूपवदन� मुनीम् ।। [nāradastadvaca� śrutvā yathāpūrva� sthito'bavat || 54 55 56 57 ambarīṣasutāyāśca śubhemāsi svayaṃvare | samāgatā mahīpālanandanā� sundarāstadā || 58 ambarīṣa� - anayośca śubheputri madhye eka� munīndrayo� | pati� varaya padmākṣ� sa eva tava nāyaka� || 59 ambarīṣavaca� śrutvā sā kanyā śubhalecanā | tadāvalokya tau vālā virūpavadanau munīm || ] 404 ६०
[60
]
