365bet

Essay name: Sucindrasthala-mahatmya (critical edition and study)

Author: Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.

Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition

Page:

208 (of 221)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 208 has not been proofread.

आवयो� कन्यका मध्य� कमप्येकं वरिष्यति � � एव नायकस्तस्य� भवेदित्यूचर्तुम्मुनी || अम्बरीषस्य भवने सुखासीनौ बभूवतु� � राजा स्वयंवरं पुत्र्या� कारयामास शोभनम् ।। वैकुण्ठं पर्वतः प्रा� विनानारद� तद� � विष्णुना सत्कृतस्तत्र हरिं प्रोवा� पर्वतः ।। अम्बरीषसुतायाञ्च पद्मानाभ स्वयंवरे � नारदस्� मुखं तस्याः कपिवक्त्रं प्रकाशताम् ।। एतद्वर� मे गोविन्� देहि लक्ष्मीमनोह� | ४९ ५० ५१ ५२ श्रीहरिः यत� त्वयोक्तंमहाप्राज्� तत� तथैवास्त� पर्व� || ५३ सूतः वर� प्राप्� महाविष्णोः पर्वतः प्रा� भूतलम् � तं विना नारद� प्रा� विष्णोरायतनं महत् ।। अब्रवीत् सत्कृतस्ते� सुप्रीतः पद्मलोचन� � अम्बरीषमहाराजतनयायाः स्वयंवरं ।। विद्योततां मुखं तस्य पर्वतस्य खराननम� � एतदेवाहमिच्छाम� वर� वारिजलोच� || श्रीहरिः तथैवास्त� मुनिश्रेष्� गच्छ तस्य स्वयंवरम� [āvayo� kanyakā madhye kamapyeka� variṣyati | sa eva nāyakastasyā bhavedityūcartummunī || ambarīṣasya bhavane sukhāsīnau babhūvatu� | rājā svayaṃvara� putryā� kārayāmāsa śobhanam || vaikuṇṭha� parvata� prāpa vinānārada� tadā | viṣṇunā satkṛtastatra hari� provāca parvata� || ambarīṣasutāyāñca padmānābha svayaṃvare | nāradasya mukha� tasyā� kapivaktra� prakāśatām || etadvara� me govinda dehi lakṣmīmanohara | 49 50 51 52 śrīhari� yat tvayoktaṃmahāprājña tat tathaivāstu parvata || 53 sūta� vara� prāpya mahāviṣṇo� parvata� prāpa bhūtalam | ta� vinā nārada� prāpa viṣṇorāyatana� mahat || abravīt satkṛtastena suprīta� padmalocana� | ambarīṣamahārājatanayāyā� svayaṃvara� || vidyotatā� mukha� tasya parvatasya kharānanam | etadevāhamicchāmi vara� vārijalocana || śrīhari� tathaivāstu muniśreṣṭha gaccha tasya svayaṃvaram ] 1 नारदस्तद्वचः श्रुत्वा यथापूर्व� स्थितोऽबवत� ।। ५४ ५५ ५६ ५७ अम्बरीषसुतायाश्च शुभेमासि स्वयंवरे � समागता महीपालनन्दनाः सुन्दरास्तदा ।। ५८ अम्बरीषः - अनयोश्� शुभेपुत्रि मध्य� एक� मुनीन्द्रयोः � पतिं वर� पद्माक्षी � एव तव नायक� ।। ५९ अम्बरीषवचः श्रुत्वा सा कन्य� शुभलेचना � तदावलोक्� तौ वाला विरूपवदन� मुनीम् ।। [nāradastadvaca� śrutvā yathāpūrva� sthito'bavat || 54 55 56 57 ambarīṣasutāyāśca śubhemāsi svayaṃvare | samāgatā mahīpālanandanā� sundarāstadā || 58 ambarīṣa� - anayośca śubheputri madhye eka� munīndrayo� | pati� varaya padmākṣ� sa eva tava nāyaka� || 59 ambarīṣavaca� śrutvā sā kanyā śubhalecanā | tadāvalokya tau vālā virūpavadanau munīm || ] 404 ६०
[60
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: