Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
205 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
पश्चात� गृहणात� कबलं स्वस्यक्षुदुपाशान्तय� � द्वादशाब्द� पुराधात्र्या� � ववर्षुवलाहका� ।। देशाद्देशं चरित्वाय� तथाप� गजनायक� � सम्पादयित्वा जलजं यत्नाद्विष्णुमपूजयत् ।। एकदा जलजाभावाद् निराहारो गजेश्वरः � मृगयन् भूवि सर्वत्� सरस्सुसरसीरुहम� ।। सरस्यगधेत्वेकस्मिन� वारिमध्य� कलावति � ईषत्फुल्लाम्बुजं रम्य� ददर्शैकं गजेश्वरः ।। दर्शनात् तस्य पद्मस्� हर्षपूर्णः कलावति � अव तीर्� द्विपेन्द्रोऽय� द्रुतं तद्वारिमध्यगम् ।। आहत्� जलजं शुण्डाग्रे� तीरं समाययौ � तदासीत् तीक्ष्णदन्ताग्रो महानक्रः सरोगतः � � महावलोऽम्बुमध्यस्थ� गजेन्द्रचरणऽग्रहीत् � समाकर्षत� नक्र� तं गजेन्द्र� सरस्तटम् || १२ १३ १४ १५ १६ १७ १८ प्राप्तु� कर्षति तन्मध्यान्नक्र� करिपदग्रहः � एव� नक्रस्� नागस्य नागस्य वैरमासीत् कलावति ।। १९ इत्थ� कृशाङ्गो नक्रेण बहुकाल� प्रपीडितः � आदिमूलेत� संक्रोशन� दध्य� चक्रायुध� हरिम� ।। तत� प्रसन्नो भगवान् वैकुण्ठात् कमलापतिः � वैनतेय� समारुह्म वेगादागत्य तत्सरः ।। ज्वलदग्निसमाकारश्चक्रपार्णिनभस्थलात् � मुमोचाचलसंकाशं चक्र� चक्र� त्रिविक्रम� ।। तदाहनन्महानक्र� करीन्द्रग्रहक� हरेः � सहस्रवदनज्वालायुक्तं चक्र� सुदर्शनम� ।। [paścāt gṛhaṇāti kabala� svasyakṣudupāśāntaye | dvādaśābda� purādhātryā� na vavarṣuvalāhakā� || deśāddeśa� caritvāya� tathāpi gajanāyaka� | sampādayitvā jalaja� yatnādviṣṇumapūjayat || ekadā jalajābhāvād nirāhāro gajeśvara� | mṛgayan bhūvi sarvatra sarassusarasīruham || sarasyagadhetvekasmin vārimadhye kalāvati | īṣatphullāmbuja� ramya� dadarśaika� gajeśvara� || darśanāt tasya padmasya harṣapūrṇa� kalāvati | ava tīrya dvipendro'ya� druta� tadvārimadhyagam || āhatya jalaja� śuṇḍāgreṇa tīra� samāyayau | tadāsīt tīkṣṇadantāgro mahānakra� sarogata� | | mahāvalo'mbumadhyastha� gajendracaraṇa'grahīt | samākarṣati nakra� ta� gajendra� sarastaṭam || 12 13 14 15 16 17 18 prāptu� karṣati tanmadhyānnakra� karipadagraha� | eva� nakrasya nāgasya nāgasya vairamāsīt kalāvati || 19 ittha� kṛśāṅgo nakreṇa bahukāla� prapīḍita� | ādimūleti saṃkrośan dadhyau cakrāyudha� harim || tata� prasanno bhagavān vaikuṇṭhāt kamalāpati� | vainateya� samāruhma vegādāgatya tatsara� || jvaladagnisamākāraścakrapārṇinabhasthalāt | mumocācalasaṃkāśa� cakra� cakre trivikrama� || tadāhananmahānakra� karīndragrahaka� hare� | sahasravadanajvālāyukta� cakra� sudarśanam || ] 401 २०
२१
२२
२३
[20
21
22
23
]
