Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
19 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
� [7 ] L अत्रेराश्रम्रमाहात्म्यमात्माज्ञानप्रदायकम् � इदानी� श्रोतुकामाःस्मस्तदत्र्याश्रमवैभवम् ।। विस्तरेणमुनिश्रेष्ठः वद नः सूतनन्दन � केनोक्तं मुनिशार्दूलः केनेदं विश्रुतं पुरा ।। एवमाकर्ण्य वचनं मुनिश्रेष्ठै� प्रभाषितम् � सूतः प्रीतिसमाविष्टों वक्तुं समुपचक्रमे ।। सूतः साधुसाध्वात्मभावज्ञास्सत्प्रसंास्समीरिता� � युष्माभिमुनिशार्दूलॅनैमिशारण्यवासिभि� ।। गुह्याद्गुह्यतमं लोके गोपनीयम्मुनीश्वराः � दुर्लभ� देहिना� श्रोतुमेतदाश्रमवैभवम� ।। वेदान्तसारपीयूषं गायत्र्यात्मकमद्भुतम� � आत्मज्ञानप्रदंपुंसामज्ञानतिमिरापहम� ।। अत्रेराश्रममाहात्म्य� तादृशं प्रवदामि वः � विशेषं स्थानमुख्यस्� प्रभाव� धरणीभृतः � � उपाविष्ट� [atrerāśramramāhātmyamātmājñānapradāyakam | idānī� śrotukāmāḥsmastadatryāśramavaibhavam || vistareṇamuniśreṣṭha� vada na� sūtanandana | kenokta� muniśārdūla� keneda� viśruta� purā || evamākarṇya vacana� muniśreṣṭhai� prabhāṣitam | sūta� prītisamāviṣṭo� vaktu� samupacakrame || sūta� sādhusādhvātmabhāvajñāssatprasaṃाssamīritā� | yuṣmābhimuniśārdūlaॅnaimiśāraṇyavāsibhi� || guhyādguhyatama� loke gopanīyammunīśvarā� | durlabha� dehinā� śrotumetadāśramavaibhavam || vedāntasārapīyūṣa� gāyatryātmakamadbhutam | ātmajñānapradaṃpuṃsāmajñānatimirāpaham || atrerāśramamāhātmya� tādṛśa� pravadāmi va� | viśeṣa� sthānamukhyasya prabhāva� dharaṇībhṛta� | | upāviṣṭo ] B गुह्यात् गुह्यतरम� [guhyāt guhyataram ] B3 आत्मज्ञानप्रदमिदम् अज्ञानतिमिरापहम् [ātmajñānapradamidam ajñānatimirāpaham ] B, � विशेषात् [1 viśeṣāt ] B1 215 �
[6
] 19 �
१०
११
१२
[9
10
11
12
]
