365bet

Essay name: Sucindrasthala-mahatmya (critical edition and study)

Author: Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.

Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition

Page:

187 (of 221)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 187 has not been proofread.

आद� पञ्चाक्षरं पञ्च गुह्याद् गुह्यं मुनीश्वराः � एतदक्षरसंध्यानादनन्ताण्डान� पद्मजः � � सन्ददर्श महाविष्ण� रो� कूपेषुसन्नतम� � शाखाफलादिक� सर्व यथोदुम्बरभूरुह� ।। ददर्� प्रणवे सर्वंतथा विष्णोरनुग्रहात् � कथ� सुष्टेऽगर्वेयम� ममेत्याक्षित्प मा� विधि� � � तत� स्वराट� सन्ददर्श विराडूपं महाप्रभो� � सहस्रशीर्षक� सम्य� सहस्राक्षिसरोरुहम् ।। ५९ ६० ६१ ६२ सहस्रपादमव्यक्तं नारायण मनोमयम� � तं भुमि� विश्वत� वृत्वा स्थितं सर्वगमव्ययम् ।। ६३ दशंगुलपरीमाणं तेजःपुञ्जं ददर्� सः � वेधा� एव� प्रभावोऽस्ति मूलविष्णोराद्यन्तशून्य� पुरुषोत्तमस्� � तस्मादहंन्तस्य महाप्रभावं कि� वेद्मि किञ्चतज्ञतया विचित्रम� ।। ६४ � एव� सर्वभूतं � भविष्यत् पुरुषोत्तम� � आदिविष्णुरनन्तञ्� तेजः पुञ्चतपः परम् ।। ६५ पश्चादेतद्विराङ्पं सर्व विष्णुमय� जगत् � मुख्यासृष्टिञ्� सर्वाप� सर्वमे� स्थिताहर� ।। तथान्यस्रोतसासृष्टिरित� ज्ञानं � मे पुरा � एवमम्बुजभूर्ज्ञात्वा मनसार्चयदीश्वरम् ।। ब्रह्म�-त्वत्प्रभावो मयाज्ञातरत्वत्तोजातोऽमीश्वर� � त्वय्येव मनसालीनः तस्मादस्मि त्वदाकृतिः � � [ādi pañcākṣara� pañca guhyād guhya� munīśvarā� | etadakṣarasaṃdhyānādanantāṇḍāni padmaja� | | sandadarśa mahāviṣṇo roma kūpeṣusannatam | śākhāphalādika� sarva yathodumbarabhūruhe || dadarśa praṇave sarvaṃtathā viṣṇoranugrahāt | katha� suṣṭe'garveyam mametyākṣitpa mā� vidhi� | | tata� svarā� sandadarśa virāḍūpa� mahāprabho� | sahasraśīrṣaka� samya� sahasrākṣisaroruham || 59 60 61 62 sahasrapādamavyakta� nārāyaṇa manomayam | ta� bhumi� viśvato vṛtvā sthita� sarvagamavyayam || 63 daśaṃgulaparīmāṇa� tejaḥpuñja� dadarśa sa� | vedhā� eva� prabhāvo'sti mūlaviṣṇorādyantaśūnya� puruṣottamasya | tasmādahaṃntasya mahāprabhāva� ki� vedmi kiñcatajñatayā vicitram || 64 sa eva� sarvabhūta� ca bhaviṣyat puruṣottama� | ādiviṣṇuranantañca teja� puñcatapa� param || 65 paścādetadvirāṅpa� sarva viṣṇumaya� jagat | mukhyāsṛṣṭiñca sarvāpi sarvameva sthitāharau || tathānyasrotasāsṛṣṭiriti jñāna� na me purā | evamambujabhūrjñātvā manasārcayadīśvaram || brahmā-tvatprabhāvo mayājñātaratvattojāto'mīśvara� | tvayyeva manasālīna� tasmādasmi tvadākṛti� | | ] 383 ६६
६७
६८
[66
67
68
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: