Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
187 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
आद� पञ्चाक्षरं पञ्च गुह्याद् गुह्यं मुनीश्वराः � एतदक्षरसंध्यानादनन्ताण्डान� पद्मजः � � सन्ददर्श महाविष्ण� रो� कूपेषुसन्नतम� � शाखाफलादिक� सर्व यथोदुम्बरभूरुह� ।। ददर्� प्रणवे सर्वंतथा विष्णोरनुग्रहात् � कथ� सुष्टेऽगर्वेयम� ममेत्याक्षित्प मा� विधि� � � तत� स्वराट� सन्ददर्श विराडूपं महाप्रभो� � सहस्रशीर्षक� सम्य� सहस्राक्षिसरोरुहम् ।। ५९ ६० ६१ ६२ सहस्रपादमव्यक्तं नारायण मनोमयम� � तं भुमि� विश्वत� वृत्वा स्थितं सर्वगमव्ययम् ।। ६३ दशंगुलपरीमाणं तेजःपुञ्जं ददर्� सः � वेधा� एव� प्रभावोऽस्ति मूलविष्णोराद्यन्तशून्य� पुरुषोत्तमस्� � तस्मादहंन्तस्य महाप्रभावं कि� वेद्मि किञ्चतज्ञतया विचित्रम� ।। ६४ � एव� सर्वभूतं � भविष्यत् पुरुषोत्तम� � आदिविष्णुरनन्तञ्� तेजः पुञ्चतपः परम् ।। ६५ पश्चादेतद्विराङ्पं सर्व विष्णुमय� जगत् � मुख्यासृष्टिञ्� सर्वाप� सर्वमे� स्थिताहर� ।। तथान्यस्रोतसासृष्टिरित� ज्ञानं � मे पुरा � एवमम्बुजभूर्ज्ञात्वा मनसार्चयदीश्वरम् ।। ब्रह्म�-त्वत्प्रभावो मयाज्ञातरत्वत्तोजातोऽमीश्वर� � त्वय्येव मनसालीनः तस्मादस्मि त्वदाकृतिः � � [ādi pañcākṣara� pañca guhyād guhya� munīśvarā� | etadakṣarasaṃdhyānādanantāṇḍāni padmaja� | | sandadarśa mahāviṣṇo roma kūpeṣusannatam | śākhāphalādika� sarva yathodumbarabhūruhe || dadarśa praṇave sarvaṃtathā viṣṇoranugrahāt | katha� suṣṭe'garveyam mametyākṣitpa mā� vidhi� | | tata� svarā� sandadarśa virāḍūpa� mahāprabho� | sahasraśīrṣaka� samya� sahasrākṣisaroruham || 59 60 61 62 sahasrapādamavyakta� nārāyaṇa manomayam | ta� bhumi� viśvato vṛtvā sthita� sarvagamavyayam || 63 daśaṃgulaparīmāṇa� tejaḥpuñja� dadarśa sa� | vedhā� eva� prabhāvo'sti mūlaviṣṇorādyantaśūnya� puruṣottamasya | tasmādahaṃntasya mahāprabhāva� ki� vedmi kiñcatajñatayā vicitram || 64 sa eva� sarvabhūta� ca bhaviṣyat puruṣottama� | ādiviṣṇuranantañca teja� puñcatapa� param || 65 paścādetadvirāṅpa� sarva viṣṇumaya� jagat | mukhyāsṛṣṭiñca sarvāpi sarvameva sthitāharau || tathānyasrotasāsṛṣṭiriti jñāna� na me purā | evamambujabhūrjñātvā manasārcayadīśvaram || brahmā-tvatprabhāvo mayājñātaratvattojāto'mīśvara� | tvayyeva manasālīna� tasmādasmi tvadākṛti� | | ] 383 ६६
६७
६८
[66
67
68
]
