365bet

Essay name: Sucindrasthala-mahatmya (critical edition and study)

Author: Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.

Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition

Page:

183 (of 221)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 183 has not been proofread.

स्वहृन्मूर्तैः कलामूर्तिं तोस्मिन्तर्नियोजयत� � ततोऽभूत् पिण्डमात्रात्म� ब्राह्मा नाभ्या� महाप्रभो� � � अभ्योजमुकुलस्थोऽयं ध्यात्वा विष्णु� स्थितोऽभवत� � शिशुपिण्डं यथ� गर्भ� तथैवाभुन्महाविराट् ।। तत� पद्मां पद्ममकरोद् विराट्सूर्यः स्वतेजसा � पश्चादविकसत्पद्धां सहस्रदलसंयुतम् ।। १९ २० २१ ततस्सावत� ब्रह्म� पूर्णं तेजो ददर्� सः � तेजस्समीक्षणाशक्तो निमील्� नयने� विधि� � � २२ ध्यात्वाविष्णु� तपश्चक्र� संफुल्ले सरसीरुहे � ततस्सनालमार्गे� स्वतेज� पुरुषोत्तम� � � नयने योजयामास विधेरम्बुजजन्मनः � ततस्वरादूर्ध्ववक्त्र� ददर्� कमलेस्थितः � � उल्मीलीताभ्या� नेत्राभ्या� तेजः पुञ्जहरे� प्रभोः स्वनेत्रधामभूमध्ये योजयित्व� व्यलोकयत� � � २३ २४ २५ ध्याने� पूर्वं तत्तेज� चतुर्युगसहस्रकम् � ततस्समदमालोक्य ब्राह्माणं ध्यानतत्पर� � � २६ अष्टकोटि महारुद्रागणेष्वेकं विधोर्मुखे � सस्मार मदमुक्यर्थ� नादरूप� विराट्प्रभुः � ततस्तस्य वोर्मध्य� रोदनध्वनिरूद्गतः � तच्छ्रुत्व� भीतहृदयः कम्पमानतनुबुधि� � � [svahṛnmūrtai� kalāmūrti� tosmintarniyojayat | tato'bhūt piṇḍamātrātmā brāhmā nābhyā� mahāprabho� | | abhyojamukulastho'ya� dhyātvā viṣṇu� sthito'bhavat | śiśupiṇḍa� yathā garbhe tathaivābhunmahāvirā� || tat padmā� padmamakarod virāṭsūrya� svatejasā | paścādavikasatpaddhā� sahasradalasaṃyutam || 19 20 21 tatassāvato brahmā pūrṇa� tejo dadarśa sa� | tejassamīkṣaṇāśakto nimīlya nayane� vidhi� | | 22 dhyātvāviṣṇu� tapaścakre saṃphulle sarasīruhe | tatassanālamārgeṇa svateja� puruṣottama� | | nayane yojayāmāsa vidherambujajanmana� | tatasvarādūrdhvavaktro dadarśa kamalesthita� | | ulmīlītābhyā� netrābhyā� teja� puñjahare� prabho� svanetradhāmabhūmadhye yojayitvā vyalokayat | | 23 24 25 dhyānena pūrva� tatteja� caturyugasahasrakam | tatassamadamālokya brāhmāṇa� dhyānatatpara� | | 26 aṣṭakoṭi mahārudrāgaṇeṣveka� vidhormukhe | sasmāra madamukyartha� nādarūpa� virāṭprabhu� | tatastasya vormadhye rodanadhvanirūdgata� | tacchrutvā bhītahṛdaya� kampamānatanubudhi� | | ] 379 २७
२८
[27
28
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: