Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
183 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
स्वहृन्मूर्तैः कलामूर्तिं तोस्मिन्तर्नियोजयत� � ततोऽभूत् पिण्डमात्रात्म� ब्राह्मा नाभ्या� महाप्रभो� � � अभ्योजमुकुलस्थोऽयं ध्यात्वा विष्णु� स्थितोऽभवत� � शिशुपिण्डं यथ� गर्भ� तथैवाभुन्महाविराट् ।। तत� पद्मां पद्ममकरोद् विराट्सूर्यः स्वतेजसा � पश्चादविकसत्पद्धां सहस्रदलसंयुतम् ।। १९ २० २१ ततस्सावत� ब्रह्म� पूर्णं तेजो ददर्� सः � तेजस्समीक्षणाशक्तो निमील्� नयने� विधि� � � २२ ध्यात्वाविष्णु� तपश्चक्र� संफुल्ले सरसीरुहे � ततस्सनालमार्गे� स्वतेज� पुरुषोत्तम� � � नयने योजयामास विधेरम्बुजजन्मनः � ततस्वरादूर्ध्ववक्त्र� ददर्� कमलेस्थितः � � उल्मीलीताभ्या� नेत्राभ्या� तेजः पुञ्जहरे� प्रभोः स्वनेत्रधामभूमध्ये योजयित्व� व्यलोकयत� � � २३ २४ २५ ध्याने� पूर्वं तत्तेज� चतुर्युगसहस्रकम् � ततस्समदमालोक्य ब्राह्माणं ध्यानतत्पर� � � २६ अष्टकोटि महारुद्रागणेष्वेकं विधोर्मुखे � सस्मार मदमुक्यर्थ� नादरूप� विराट्प्रभुः � ततस्तस्य वोर्मध्य� रोदनध्वनिरूद्गतः � तच्छ्रुत्व� भीतहृदयः कम्पमानतनुबुधि� � � [svahṛnmūrtai� kalāmūrti� tosmintarniyojayat | tato'bhūt piṇḍamātrātmā brāhmā nābhyā� mahāprabho� | | abhyojamukulastho'ya� dhyātvā viṣṇu� sthito'bhavat | śiśupiṇḍa� yathā garbhe tathaivābhunmahāvirā� || tat padmā� padmamakarod virāṭsūrya� svatejasā | paścādavikasatpaddhā� sahasradalasaṃyutam || 19 20 21 tatassāvato brahmā pūrṇa� tejo dadarśa sa� | tejassamīkṣaṇāśakto nimīlya nayane� vidhi� | | 22 dhyātvāviṣṇu� tapaścakre saṃphulle sarasīruhe | tatassanālamārgeṇa svateja� puruṣottama� | | nayane yojayāmāsa vidherambujajanmana� | tatasvarādūrdhvavaktro dadarśa kamalesthita� | | ulmīlītābhyā� netrābhyā� teja� puñjahare� prabho� svanetradhāmabhūmadhye yojayitvā vyalokayat | | 23 24 25 dhyānena pūrva� tatteja� caturyugasahasrakam | tatassamadamālokya brāhmāṇa� dhyānatatpara� | | 26 aṣṭakoṭi mahārudrāgaṇeṣveka� vidhormukhe | sasmāra madamukyartha� nādarūpa� virāṭprabhu� | tatastasya vormadhye rodanadhvanirūdgata� | tacchrutvā bhītahṛdaya� kampamānatanubudhi� | | ] 379 २७
२८
[27
28
]
