Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
180 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
5
गजेन चोच्चैश्रवसामराद्यैछ सुरेश्वर� प्रा� दिवं धरित्य� �
यथाहिमुक्तश्शभृद� विशेषात् प्रलॉसन्नवत्रः शिवभक्� किशालः �
तत्राप्सरस्त्रिय� सर्वाः प्रत्युज्जग्मुश्शचीपतिम� �
शुद्धमिन्द्र� सुरश्रेष्ठ� � पूजयामासुरागतम� ।।
शची� पूजयाम� यथापूर्व� निजं पतिम� �
इन्द्रोप� प्रत्यहं रात्रो संपूज्� स्थाणुमीरम� ||
सुखी बभुव वल्लोक� पूज्यमान� सुरासुरै� ।।
६७
६८
श्रुतं पर� वो मधुसूदनस्य कथां प्रवक्ष्यामि तपोधनेन्द्रा� �
वेदान्तसारद्रुमदिव्यपुष्वसुधामयी� श्रोत्रसुखप्रदात्रीम् � �
ताक्ष्यर्थलेशस्य महाचरित्रमम्भोजतीर्थस्य � मुख्यवृत्तम् �
विष्णुप्रतीर्थोकवृत्तमब्ध� वदाम्यहं व्यासमुनेः प्रभावात�
इत� शुचीन्द्� स्थलमाहात्म्ये अष्टादशोऽध्याय� समाप्त� ।।
६९
७०
।। ७१
[gajena coccaiśravasāmarādyaicha sureśvara� prāpa diva� dharityā |
yathāhimuktaśśabhṛd viśeṣāt pralaॉsannavatra� śivabhakta kiśāla� |
tatrāpsarastriya� sarvā� pratyujjagmuśśacīpatim |
śuddhamindra� suraśreṣṭha� � pūjayāmāsurāgatam ||
śacīpa pūjayāmasa yathāpūrva� nija� patim |
indropi pratyaha� rātro saṃpūjya sthāṇumīram ||
sukhī babhuva valloke pūjyamāna� surāsurai� ||
67
68
śruta� para� vo madhusūdanasya kathā� ṣy峾 tapodhanendrā� |
vedāntasāradrumadivyapuṣvasudhāmayī� śrotrasukhapradātrīm | |
tākṣyarthaleśasya mahācaritramambhojatīrthasya ca mukhyavṛttam |
viṣṇupratīrthokavṛttamabdhau vadāmyaha� vyāsamune� prabhāvāt
iti śucīndra sthalamāhātmye aṣṭādaśo'dhyāya� samāpta� ||
69
70
|| 71
] ur text reads: प्रवक्ष्यत्र [ṣyٰ ] Suitable reading is प्रवक्ष्यामि [ṣy峾 ] A7
376
