Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
174 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
विश्रुतस्सिद्धशैलेस्मिन् कायसिद्धिं परां यय� � तस्माद्वक्रगिरिश्चेत� प्रसिद्ध� भुवनत्रय� ।। सूतः- भार्गवेणाप� रामे� पूजितोऽभूद� मुनीश्रा� � शुचीन्द्रविपिनाधीशस्तुलसीविपिने शुभे ।। त्रेतायुगद� देवशस्तचरित्रं ब्रवीमि वः � निर्मितं मुनिनापूर्वं क्षात्रं पिण्डंमुनीश्वराः ।। तल्लब्धंमुनिपत्न्य� � क्षात्रवीर्यमयं महत् � तस्मात� परशुरामाख्यो मुने� पुत्रोभवत्पुरा ।। सुदुष्कर� समद्दिश्� हिमशैल� महेश्वरम� � � तप� निश्चलञ्चक्र� निवातगृहदीपवत् ।। ततस्तपोवलात् प्रा� कैलासं शङ्करालयम् � अभूत� प्रसन्नोरामस्य श्रीकण्ठ� परमेश्वर� ।। जाहन्योऽपि तं दृष्टा तुष्टा� जगादीश्ररम् � देहि जुष्कर्मराशिभ्यो मुक्ति� मे शशिभूष� ।। सर्वशत्रुजयम� मम कैलासनाय� � अहमन्यात� विजेष्यामि मामन्य� नृपाभुवि ।। मदात्मना विजेष्यामि मामह� परमेश्वर [viśrutassiddhaśailesmin kāyasiddhi� parā� yayau | tasmādvakragiriśceti prasiddho bhuvanatraye || sūta�- bhārgaveṇāpi rāmeṇa pūjito'bhūd munīśrā� | śucīndravipinādhīśastulasīvipine śubhe || tretāyugadau devaśastacaritra� bravīmi va� | nirmita� munināpūrva� kṣātra� piṇḍaṃmunīśvarā� || tallabdhaṃmunipatnyā ca kṣātravīryamaya� mahat | tasmāt paraśurāmākhyo mune� putrobhavatpurā || suduṣkara� samaddiśya himaśaile maheśvaram | sa tapo niścalañcakre nivātagṛhadīpavat || tatastapovalāt prāpa kailāsa� śaṅkarālayam | abhūt prasannorāmasya śrīkaṇṭha� parameśvara� || jāhanyo'pi ta� dṛṣṭ� tuṣṭāva jagādīśraram | dehi juṣkarmarāśibhyo mukti� me śaśibhūṣaṇa || sarvaśatrujayam mama kailāsanāyaka | ahamanyāt vijeṣyāmi māmanye nṛpābhuvi || madātmanā vijeṣyāmi māmaha� parameśvara ] ! ईश्वरः- अहमे� भवान� रा� तस्मात� तव मनोरथम� ।। १० ११ १२ १३ १४ १५ १६ १७ १८ [īśvara�- ahameva bhavān rāma tasmāt tava manoratham || 10 11 12 13 14 15 16 17 18 ] 370
