365bet

Essay name: Sucindrasthala-mahatmya (critical edition and study)

Author: Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.

Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition

Page:

161 (of 221)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 161 has not been proofread.

एवमाकर्ण वचनं जनकस्य विशा� वर� � सहस्रकुलनामारव्याः शुचीन्द्रस्थलमाययु� ।। सहदारैर्त्रिमूर्तीशं पूजयामासुरादरात् � ३१ वत्सराद् वणिजां तेषामाविरासीन्महेश्वरः � � ३२ मूले ब्राह्मात्मकश्शर्भुध्य� गरुडवाहनः। लिङ्गाग्रे पञ्चवदनः प्रत्यक्षमगमत्तद� ।। ३३ शुचीन्द्रनगरस्थाने सुरयूथेः समावृत� � त्रिमूर्तिरूपं ते वीक्ष्� संप्रापु� परमा� मुदम� ।। ३४ स्थाणु� सहस्रकुलजा वैश्यास्साधु साध्वजसूनव� � जानाम्यभीष्टं वणिज� युष्माकं मनसेत्सितम� ।। ३५ तुलापात्रं � हेमापि तुलादण्ड� � पद्मजः � ददातुभवतां प्राज्ञा वैनतेयध्वजस्तुलाम् ।। ३६ ददात� भवता� विष्णुर्नवरत्नान� भारती � अह� ददाम� युष्माकं पञ्चाक्षरजपं परम् ।। ३७ विभूतिष्� विशेषे� रुद्राक्षं मम लाञ्छनम् � अष्टभागकलाभे� धनिकाः क्रयविक्रय� � � ३८ [evamākarṇa vacana� janakasya viśā� vara� | sahasrakulanāmāravyā� śucīndrasthalamāyayu� || sahadārairtrimūrtīśa� pūjayāmāsurādarāt | 31 vatsarād vaṇijā� teṣāmāvirāsīnmaheśvara� | | 32 mūle brāhmātmakaśśarbhudhye garuḍavāhanaḥ| liṅgāgre pañcavadana� pratyakṣamagamattadā || 33 śucīndranagarasthāne surayūthe� samāvṛta� | trimūrtirūpa� te vīkṣya saṃprāpu� paramā� mudam || 34 sthāṇu� sahasrakulajā vaiśyāssādhu sādhvajasūnava� | jānāmyabhīṣṭa� vaṇijo yuṣmāka� manasetsitam || 35 tulāpātra� ca hemāpi tulādaṇḍa� ca padmaja� | dadātubhavatā� prājñā vainateyadhvajastulām || 36 dadātu bhavatā� viṣṇurnavaratnāni bhāratī | aha� dadāmi yuṣmāka� pañcākṣarajapa� param || 37 vibhūtiṣca viśeṣeṇa rudrākṣa� mama lāñchanam | aṣṭabhāgakalābhena dhanikā� krayavikraye | | 38 ] 357

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: