Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
161 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
एवमाकर्ण वचनं जनकस्य विशा� वर� � सहस्रकुलनामारव्याः शुचीन्द्रस्थलमाययु� ।। सहदारैर्त्रिमूर्तीशं पूजयामासुरादरात् � ३१ वत्सराद् वणिजां तेषामाविरासीन्महेश्वरः � � ३२ मूले ब्राह्मात्मकश्शर्भुध्य� गरुडवाहनः। लिङ्गाग्रे पञ्चवदनः प्रत्यक्षमगमत्तद� ।। ३३ शुचीन्द्रनगरस्थाने सुरयूथेः समावृत� � त्रिमूर्तिरूपं ते वीक्ष्� संप्रापु� परमा� मुदम� ।। ३४ स्थाणु� सहस्रकुलजा वैश्यास्साधु साध्वजसूनव� � जानाम्यभीष्टं वणिज� युष्माकं मनसेत्सितम� ।। ३५ तुलापात्रं � हेमापि तुलादण्ड� � पद्मजः � ददातुभवतां प्राज्ञा वैनतेयध्वजस्तुलाम् ।। ३६ ददात� भवता� विष्णुर्नवरत्नान� भारती � अह� ददाम� युष्माकं पञ्चाक्षरजपं परम् ।। ३७ विभूतिष्� विशेषे� रुद्राक्षं मम लाञ्छनम् � अष्टभागकलाभे� धनिकाः क्रयविक्रय� � � ३८ [evamākarṇa vacana� janakasya viśā� vara� | sahasrakulanāmāravyā� śucīndrasthalamāyayu� || sahadārairtrimūrtīśa� pūjayāmāsurādarāt | 31 vatsarād vaṇijā� teṣāmāvirāsīnmaheśvara� | | 32 mūle brāhmātmakaśśarbhudhye garuḍavāhanaḥ| liṅgāgre pañcavadana� pratyakṣamagamattadā || 33 śucīndranagarasthāne surayūthe� samāvṛta� | trimūrtirūpa� te vīkṣya saṃprāpu� paramā� mudam || 34 sthāṇu� sahasrakulajā vaiśyāssādhu sādhvajasūnava� | jānāmyabhīṣṭa� vaṇijo yuṣmāka� manasetsitam || 35 tulāpātra� ca hemāpi tulādaṇḍa� ca padmaja� | dadātubhavatā� prājñā vainateyadhvajastulām || 36 dadātu bhavatā� viṣṇurnavaratnāni bhāratī | aha� dadāmi yuṣmāka� pañcākṣarajapa� param || 37 vibhūtiṣca viśeṣeṇa rudrākṣa� mama lāñchanam | aṣṭabhāgakalābhena dhanikā� krayavikraye | | 38 ] 357
