Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
158 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
पितामह� निजेलोके कदाचिद� प्रथमेयुगे � सहस्रदलम्भोजमादा� सुमनोगरम� ।। सृष्टिसिद्ध्यर्थमजुहोद्धुताशनमुख� स्वयम् � दल� दल� विभज्यैव मन्त्रपूर्� मुनीश्वराः � � सहस्रशिशवस्तमाद् कृशानोजज्जिर� तद� � वोधाविलोक्� तान् बालान् प्रात्युवा� गिरं प्रिया� � � � १० शिशव� रूपसम्पन्न� वाणि ते तनया इम� � स्तन्य� सुधामय� देहि त्वद्वाङ्मधु � भारत� [pitāmaho nijeloke kadācid prathameyuge | sahasradalambhojamādāya sumanogaram || sṛṣṭisiddhyarthamajuhoddhutāśanamukhe svayam | dala� dala� vibhajyaiva mantrapūrva munīśvarā� | | sahasraśiśavastamād kṛśānojajjire tadā | vodhāvilokya tān bālān prātyuvāca gira� priyā� | | 9 10 śiśavo rūpasampannā vāṇi te tanayā ime | stanya� sudhāmaya� dehi tvadvāṅmadhu ca bhārati] ' ।। ११ वाणिजा इत� नामास्तु तेषा� लोकेषु विश्रुतम� � विधिवाक्यं समाकर्ण्� वाणी जग्राह तान् शिशून् ।। [|| 11 vāṇijā iti nāmāstu teṣāṃ lokeṣu viśrutam | vidhivākya� samākarṇya vāṇ� jagrāha tān śiśūn || ] 'सुतान् संवर्धयामा� प्रत्यहं पूर्वपक्षगम् � कलाधरमिवानन्ददायकान् पद्मजप्रियाम� ।। तस्याः पद्मजकामिन्याः स्तन्यपाने� बालकाः � ववृर्धुवाणिजश्रेष्ठा� ब्राह्महोमाग्निसंभवा� ।। [sutān saṃvardhayāmāsa pratyaha� pūrvapakṣagam | kalādharamivānandadāyakān padmajapriyām || tasyā� padmajakāminyā� stanyapānena bālakā� | vavṛrdhuvāṇijaśreṣṭhā� brāhmahomāgnisaṃbhavā� || ] 2 भाषितं [ṣiٲ� ] A7 3 सूता� [ū� ] A7
354 १२
१३
१४
[12
13
14
]
