Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
156 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
मयार्चनीयस्स गुहो देवैरप� मुनीश्वरैः � हय� तिर्यगात्म� कथ� ब्रह्म� पूजयाम� षडाननम� � � ५६ वेधा� सभापूज्येष� भुदेवेष्वेतेष्येकः सुरोत्तम� � सुनन्दइत� नामा� तं भजस्� गुरु� हय ।। ५७ अर्चयिष्यत� गांगेय � एव विधिवत्वया � श्रुत्वा विधिवचोर्वाजी सुनन्द� शरणं यय� � � ५८ सजीपूज्यन्निजगुरु� मत्व� तं वेदसागरम� � ससुनन्दस्सभापूज्यस्तुरंगेण शुभाचलम् ।। ५९ संप्राप्� षण्मुखन्ते� पूजयमा� शांङ्करिम् � तस्माद्वाजीपूरश्चेत� प्रसिद्धम् भुवनत्रय� ।। ६० ब्राह्मक्षेत्रमिति प्राहु� मुनयस्तस्थलं पुरा � विवाहशैलस्� कथां धरित्यां धरित्य� शुण्वन्त� ये सादरमैहिकानि � सुखनी दिव्यान्यनुभूयचान्ते पर� शिवस्थानमवाप्नुवन्ति � � इत� शुचीन्द्� स्थलमाहात्म्ये पञ्चदशोऽध्या� समाप्त� � [mayārcanīyassa guho devairapi munīśvarai� | haya� tiryagātmā katha� brahmā pūjayāmi ṣaḍānanam | | 56 vedhā� sabhāpūjyeṣu bhudeveṣveteṣyeka� surottama� | sunandaiti nāmāya ta� bhajasva guru� haya || 57 arcayiṣyati gāṃgeya sa eva vidhivatvayā | śrutvā vidhivacorvājī sunanda� śaraṇa� yayau | | 58 sajīpūjyannijaguru� matvā ta� vedasāgaram | sasunandassabhāpūjyasturaṃgeṇa śubhācalam || 59 saṃprāpya ṣaṇmukhantena pūjayamāsa śāṃṅkarim | tasmādvājīpūraśceti prasiddham bhuvanatraye || 60 brāhmakṣetramiti prāhu� munayastasthala� purā | vivāhaśailasya kathā� dharityā� dharityā śuṇvanti ye sādaramaihikāni | sukhanī divyānyanubhūyacānte para� śivasthānamavāpnuvanti | | iti śucīndra sthalamāhātmye pañcadaśo'dhyāya samāpta� | ] 352 ६१
[61
]
