365bet

Essay name: Sucindrasthala-mahatmya (critical edition and study)

Author: Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.

Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition

Page:

154 (of 221)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 154 has not been proofread.

तीर्थानि लिङ्गं विपिनन्च सभ्यां नानाजनान� भक्त� पुरस्सरांगः। हालामृतोऽसौद्विजलर्यजातै� जुगो� साकं नि� भागिनेयै� � तदाभ्यर्थयदीशान्नं चतुर्दन्तो गजेश्वरः � शंभो सर्वजगन्ना� प्रसन्नो भवमे प्रभ� ।। ईश्वरः ऐराव� गजश्रेष्� शृणु मे वचनं शुभं शुचीन्द्रक्षेत्रमुख्यस्य पश्तिम� योजनामित� ।। विष्णु� विष्वस्य जनकं रुद्रास्त्वेकदशानिशम� � मदंशास्त� समावृत्य ध्यायन्त� गजनायक ।। तत्र चक्र सरित्तोय� स्नानं कुरु समासतः � तं शङ्गचक्रक्रितिमद्वितीयमाद� प्रभुन्निर्गुणमञ्जनाभम� ।। आराधयानन्यमननन्यचितः संभाव्यमस्माभिरहीन्द्रतल्पं � � ४० ४१ ४२ ४३ ४४ अत्रेवाह� प्रदास्याम� दर्शनं तव पारण� � एवमैरावत� चोत्वा स्थाणुरन्तरधीयत � � ४५ ऐराव� प्रणम्येन्द्रं सभापूज्यान� सदाशिव� � चक्रनद्यास्तटं प्रा� तप� कर्तुं गजेश्वरः � � सूतो� चक्रानद्याश्� नामासीत् तद� नैमिशवासिन� � नभोदन्तिपुरञ्चेत� नागेन्द्रावासकारणात् � � [tīrthāni liṅga� vipinanca sabhyā� nānājanān bhakti purassarāṃgaḥ| hālāmṛto'saudvijalaryajātai� jugopa sāka� nija bhāgineyai� | tadābhyarthayadīśānna� caturdanto gajeśvara� | śaṃbho sarvajagannātha prasanno bhavame prabho || īśvara� airāvata gajaśreṣṭha śṛṇu me vacana� śubha� śucīndrakṣetramukhyasya paśtime yojanāmite || viṣṇu� viṣvasya janaka� rudrāstvekadaśāniśam | madaṃśāste samāvṛtya dhyāyanti gajanāyaka || tatra cakra sarittoye snāna� kuru samāsata� | ta� śaṅgacakrakritimadvitīyamādi prabhunnirguṇamañjanābham || ārādhayānanyamanananyacita� saṃbhāvyamasmābhirahīndratalpa� | | 40 41 42 43 44 atrevāha� pradāsyāmi darśana� tava pāraṇ� | evamairāvata� cotvā sthāṇurantaradhīyata | | 45 airāvata praṇamyendra� sabhāpūjyān sadāśiva� | cakranadyāstaṭa� prāpa tapa� kartu� gajeśvara� | | sūto� cakrānadyāśca nāmāsīt tadā naimiśavāsina� | nabhodantipurañceti nāgendrāvāsakāraṇāt | | ] 350 ४६
४७
[46
47
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: