Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
154 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
तीर्थानि लिङ्गं विपिनन्च सभ्यां नानाजनान� भक्त� पुरस्सरांगः। हालामृतोऽसौद्विजलर्यजातै� जुगो� साकं नि� भागिनेयै� � तदाभ्यर्थयदीशान्नं चतुर्दन्तो गजेश्वरः � शंभो सर्वजगन्ना� प्रसन्नो भवमे प्रभ� ।। ईश्वरः ऐराव� गजश्रेष्� शृणु मे वचनं शुभं शुचीन्द्रक्षेत्रमुख्यस्य पश्तिम� योजनामित� ।। विष्णु� विष्वस्य जनकं रुद्रास्त्वेकदशानिशम� � मदंशास्त� समावृत्य ध्यायन्त� गजनायक ।। तत्र चक्र सरित्तोय� स्नानं कुरु समासतः � तं शङ्गचक्रक्रितिमद्वितीयमाद� प्रभुन्निर्गुणमञ्जनाभम� ।। आराधयानन्यमननन्यचितः संभाव्यमस्माभिरहीन्द्रतल्पं � � ४० ४१ ४२ ४३ ४४ अत्रेवाह� प्रदास्याम� दर्शनं तव पारण� � एवमैरावत� चोत्वा स्थाणुरन्तरधीयत � � ४५ ऐराव� प्रणम्येन्द्रं सभापूज्यान� सदाशिव� � चक्रनद्यास्तटं प्रा� तप� कर्तुं गजेश्वरः � � सूतो� चक्रानद्याश्� नामासीत् तद� नैमिशवासिन� � नभोदन्तिपुरञ्चेत� नागेन्द्रावासकारणात् � � [tīrthāni liṅga� vipinanca sabhyā� nānājanān bhakti purassarāṃgaḥ| hālāmṛto'saudvijalaryajātai� jugopa sāka� nija bhāgineyai� | tadābhyarthayadīśānna� caturdanto gajeśvara� | śaṃbho sarvajagannātha prasanno bhavame prabho || īśvara� airāvata gajaśreṣṭha śṛṇu me vacana� śubha� śucīndrakṣetramukhyasya paśtime yojanāmite || viṣṇu� viṣvasya janaka� rudrāstvekadaśāniśam | madaṃśāste samāvṛtya dhyāyanti gajanāyaka || tatra cakra sarittoye snāna� kuru samāsata� | ta� śaṅgacakrakritimadvitīyamādi prabhunnirguṇamañjanābham || ārādhayānanyamanananyacita� saṃbhāvyamasmābhirahīndratalpa� | | 40 41 42 43 44 atrevāha� pradāsyāmi darśana� tava pāraṇ� | evamairāvata� cotvā sthāṇurantaradhīyata | | 45 airāvata praṇamyendra� sabhāpūjyān sadāśiva� | cakranadyāstaṭa� prāpa tapa� kartu� gajeśvara� | | sūto� cakrānadyāśca nāmāsīt tadā naimiśavāsina� | nabhodantipurañceti nāgendrāvāsakāraṇāt | | ] 350 ४६
४७
[46
47
]
