Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
152 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
वसति� कुरुतात्रै� पुज्यास्सकलमानुषैः � मद्रूपाः पुण्यकर्माणो वसिष्य� मदाज्ञया � � वैदिका� पूजयन्तोमा [vasati� kurutātraiva pujyāssakalamānuṣai� | madrūpā� puṇyakarmāṇo vasiṣyatha madājñayā | | vaidikā� pūjayantomā ] 'स्थाण्वालयविधिहरिम� � त्रिरूपं राजवृक्षञ्� जीवन्मुक्त� वसिष्य� ।। २५ २६ एतत् क्षेत्रान्तर� देशे किञ्चिदीशानभूतले � महेन्द्रशिखरीत्यस्त� धातुमान् पर्वतोत्नम� ।। २७ तत्पूर्व� दिशिपुण्ये� पूजितोऽह� पुरातन� � हालामृतोऽजपुत्रो मा� तत्रार्चयत� शङ्करम� ।। शुद्रासुतस्सूर्यवंशोनिरस्तोऽभूच्� मत्सरः � भ्रात्रादशरतेनाथ सहालमृतनायकः � � २८ २९ वामभागस्थितं विष्णो� मा� प्रीणयति सादरम् � सायं स्वी� भगिन्य� � करोत� सुमहत्तप� � � ३० हालामृतं तमाहूय देवब्राह्म� पूजकम् � तस्मिन� हालामृते युयं भूभारम� स्थापयिष्य� � � [sthāṇvālayavidhiharim | trirūpa� rājavṛkṣañva jīvanmuktā vasiṣyatha || 25 26 etat kṣetrāntare deśe kiñcidīśānabhūtale | mahendraśikharītyasti dhātumān parvatotnama� || 27 tatpūrva� diśipuṇyena pūjito'ha� purātana� | hālāmṛto'japutro mā� tatrārcayati śaṅkaram || śudrāsutassūryavaṃśonirasto'bhūcca matsara� | bhrātrādaśaratenātha sahālamṛtanāyaka� | | 28 29 vāmabhāgasthita� viṣṇo� mā� prīṇayati sādaram | sāya� svīya bhaginyā ca karoti sumahattapa� | | 30 hālāmṛta� tamāhūya devabrāhmaṇa pūjakam | tasmin hālāmṛte yuya� bhūbhāram sthāpayiṣyata | | ] 2 रथाल्वाल� हरिं विदिम् [rathālvālaya hari� vidim ] A8
348 ३१
[31
]
