Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
147 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
देवस्यालयमद्यैवसर्वश्चर्यसमन्वितम् � कुरुशिल्पविदां श्रेष्� विश्वकर्मन� महामते ।। उक्त्व� वं विष्वकर्माणं स्वय� वज्री सुरेश्वर� � देवस्यचोत्तर� भागे स्वय� शक्त� सरस्त्रयम् ।। गंङ्गख्य� शारदाख्य� � यमुनाभिधमुत्तमम् | मध्य� प्रज्ञोदकञ्चाप� वासवोविबुधाधिप� � � एककारं तकारास� यथाविस्तीर्णमालयम� � तीर्थस्योत्तरेभागे दन्तनद्याश्च दक्षिण� || ६३ ६४ ६५ ६६ स्वोद्यानमिव गोत्ररिरकरोन्नन्दन� वनम् � तदाप्यालयविस्तार� सर्वपुष्पसमन्वितम् ।। ६७ तत्रैवास्थापयासमास कल्पकादिसुरद्रुमान� � कामधेनुं � तत्रैव रत्न� चिन्तामणिं तथ� ।। निजामरावतीतुल्यामकरोद्वासव� पुरीम् � ऐरावतं समारुह्य ता� पुरीमवलोयन ।। चतुष्पष्ट्युपचाराद्यैः पश्चात� स्वर्लोकनायक� � रथोत्सवादिभि� स्थाणु� पूजायामा� वासव� � � [devasyālayamadyaivasarvaścaryasamanvitam | kuruśilpavidā� śreṣṭha viśvakarman mahāmate || uktve va� viṣvakarmāṇa� svaya� vajrī sureśvara� | devasyacottare bhāge svayā śaktā sarastrayam || gaṃṅgakhya� śāradākhya� ca yamunābhidhamuttamam | madhye prajñodakañcāpi vāsavovibudhādhipa� | | ekakāra� takārāsau yathāvistīrṇamālayam | tīrthasyottarebhāge dantanadyāśca dakṣiṇe || 63 64 65 66 svodyānamiva gotrarirakaronnandana� vanam | tadāpyālayavistāra� sarvapuṣpasamanvitam || 67 tatraivāsthāpayāsamāsa kalpakādisuradrumān | kāmadhenu� ca tatraiva ratna� cintāmaṇi� tathā || nijāmarāvatītulyāmakarodvāsava� purīm | airāvata� samāruhya tā� purīmavaloyana || catuṣpaṣṭyupacārādyai� paścāt svarlokanāyaka� | rathotsavādibhi� sthāṇu� pūjāyāmāsa vāsava� | | ] 2 ur test reads:पुरिमवलोकयत् [purimavalokayat ] suitable reading is पुरिमवलोकयन् ( [purimavalokayan (] A8)
343 ६८
६९
७०
[68
69
70
]
