Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
103 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
प्रसन्नो भगवान् शंम्भुस्तेषा� सन्दर्शन� दर्दी | ते प्रणम्यमहादेवं प्रार्थयामासुरीश्वम� ।। स्वामिन् विल्वाटवीदेशं � जानी मोवय� प्रभ� � शिलादसूरस्माकं तद्दर्शयितुमर्हत� � � २३ २४ अनुज्ञां कुरु देवेशः नन्दिकेशस्� शङ्क� � दर्शनाद् भव� स्वामिन् कृतार्थास्मोवय� भृशम� || २५ ईश्वरः तथैवमुनिश्शर्दूलश्शिला� तनयोमहान� � युष्माकं त्रिगुणक्षेत्रमचिराद� दर्शयिश्यत� � � एवमाज्ञापयामास नन्दिकेशमुनीश्वरान� � शम्भोवचनमाकर्ण� वसिष्ठाद� मुनीश्वराः � � शिलादसूनुनासाक� प्रार्पुबिल्वाटवी� शुभाम् � तत्र देवाश्� मुनयस्सिद्धाश्� गरुडोरगा� � � ब्राह्मध्यानपरासर्वे निर्विकारास्सदास्थिताः � २६ २७ २८ सर्वेचजन्तवस्तस्� सथाणुविष्णुवजरूपिण� � � २९ [prasanno bhagavān śaṃmbhusteṣāṃ sandarśana� dardī | te praṇamyamahādeva� prārthayāmāsurīśvam || svāmin vilvāṭavīdeśa� na jānī movaya� prabho | śilādasūrasmāka� taddarśayitumarhati | | 23 24 anujñā� kuru deveśa� nandikeśasya śaṅkara | darśanād bhavana svāmin kṛtārthāsmovaya� bhṛśam || 25 īśvara� tathaivamuniśśardūlaśśilāda tanayomahān | yuṣmāka� triguṇakṣetramacirād darśayiśyati | | evamājñāpayāmāsa nandikeśamunīśvarān | śambhovacanamākarṇaya vasiṣṭhādi munīśvarā� | | śilādasūnunāsāka� prārpubilvāṭavī� śubhām | tatra devāśca munayassiddhāśca garuḍoragā� | | brāhmadhyānaparāsarve nirvikārāssadāsthitā� | 26 27 28 sarvecajantavastasya sathāṇuviṣṇuvajarūpiṇa� | | 29 ] 7 नन्दिकेश� [ԲԻ徱ś� ] The tern शिलादतनक [ś岹ٲԲ첹 ] refers to the story of the previous birth of Nandi. He was the son of the
king Shilada by practicing yoga. This eight year old boy obtained salvation and became the chief
Shivaganas. p. 123. Pathanjaliyogasutram Tr. by Kilimanoor S. Raghava warrier)
299
