Essay name: Prayogamanjari and Saivagamanibandhana (Study)
Author:
R. Suthashi
Affiliation: Sree Sankaracharya University of Sanskrit / Department of Sanskrit Sahitya
Appendix 1 - Fourteenth chapter of the Saivagamanibandhana
31 (of 68)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)
अत्यर्थप्रीतिकृद्गौडं फलजानिस्नद�( [atyarthaprītikṛdgauḍa� phalajānisnada�(] ?) फलम्�
गुणाढ्यं सैकत� प्रोक्तं मुख्यत्व� पल्लवाद्भवेत� ।।
कायसौगन्धिकश्चैव मुक्तालोहैश्� धातुभि� �
४०
स्फटिक� राजपट्टैश्� कर्तव्यं तु यथेच्छया ।।
४१
पूर्वोक्तं लिङ्गमव्यक्त� प्रतिम� व्यक्तमुच्यत� �
मुखलिङ्गम् �
मुखलिङ्ग� द्विरूपं तु व्यक्ताव्यक्तं तदुच्यते ।।
४२
एखद्वारेषु गेहेषु त्रिमुखं तत्प्रशस्यते �
चतुर्मुखन्तु कर्तव्यं प्रासादे सर्वतोमुखे ।।
४३
पूजाभागं त्रिधा कृत्वा मध्यमे मुखकल्पन� �
मौली चैवोर्ध्वभाग� तु ग्रीवा चाधोभुजान्विता ।।
४४
ज्योतिस्त्रय� भवेत्तार� नेत्रं तारायं भवेत� �
षण्णोत्राभिमुख� विद्याल्लिङ्गं नवमुखायतम् ।।
४५
सिंहेनासमुखं कार्� ललाटभ्रुसमन्वितम्।
कर्ण� ग्रीवा � कर्तव्या शोभन� लक्षणान्विता � �
४६
पूजाभा� तृतीये तु कुर्यात्तत्र मुखत्रयम� �
षड्भाग� तस्य निशनेत� पूर्वोक्तविधिन� तथ� � �
४७
[phalam|
guṇāḍhya� saikata� prokta� mukhyatva� pallavādbhavet ||
kāyasaugandhikaścaiva muktālohaiśca dhātubhi� |
40
sphaṭikai rājapaṭṭaiśca kartavya� tu yathecchayā ||
41
pūrvokta� liṅgamavyakta� pratimā vyaktamucyate |
mukhaliṅgam |
mukhaliṅga� dvirūpa� tu vyaktāvyakta� taducyate ||
42
ekhadvāreṣu geheṣu trimukha� tatpraśasyate |
caturmukhantu kartavya� prāsāde sarvatomukhe ||
43
pūjābhāga� tridhā kṛtvā madhyame mukhakalpanā |
maulī caivordhvabhāge tu grīvā cādhobhujānvitā ||
44
jyotistraya� bhavettārā netra� tārāya� bhavet |
ṣaṇṇotrābhimukha� vidyālliṅga� navamukhāyatam ||
45
siṃhenāsamukha� kārya lalāṭabhrusamanvitam|
karṇe grīvā ca kartavyā śobhanā lakṣaṇānvitā | |
46
pūjābhāga tṛtīye tu kuryāttatra mukhatrayam |
ṣaḍbhāga� tasya niśanet pūrvoktavidhinā tathā | |
47
] 200
