365bet

Essay name: Prayogamanjari and Saivagamanibandhana (Study)

Author: R. Suthashi
Affiliation: Sree Sankaracharya University of Sanskrit / Department of Sanskrit Sahitya

Appendix 1 - Fourteenth chapter of the Saivagamanibandhana

Page:

31 (of 68)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Copyright (license):

Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)


Warning! Page nr. 31 has not been proofread.

अत्यर्थप्रीतिकृद्गौडं फलजानिस्नद�( [atyarthaprītikṛdgauḍa� phalajānisnada�(] ?) फलम्�
गुणाढ्यं सैकत� प्रोक्तं मुख्यत्व� पल्लवाद्भवेत� ।।
कायसौगन्धिकश्चैव मुक्तालोहैश्� धातुभि� �
४०
स्फटिक� राजपट्टैश्� कर्तव्यं तु यथेच्छया ।।
४१
पूर्वोक्तं लिङ्गमव्यक्त� प्रतिम� व्यक्तमुच्यत� �
मुखलिङ्गम् �
मुखलिङ्ग� द्विरूपं तु व्यक्ताव्यक्तं तदुच्यते ।।
४२
एखद्वारेषु गेहेषु त्रिमुखं तत्प्रशस्यते �
चतुर्मुखन्तु कर्तव्यं प्रासादे सर्वतोमुखे ।।
४३
पूजाभागं त्रिधा कृत्वा मध्यमे मुखकल्पन� �
मौली चैवोर्ध्वभाग� तु ग्रीवा चाधोभुजान्विता ।।
४४
ज्योतिस्त्रय� भवेत्तार� नेत्रं तारायं भवेत� �
षण्णोत्राभिमुख� विद्याल्लिङ्गं नवमुखायतम् ।।
४५
सिंहेनासमुखं कार्� ललाटभ्रुसमन्वितम्।
कर्ण� ग्रीवा � कर्तव्या शोभन� लक्षणान्विता � �
४६
पूजाभा� तृतीये तु कुर्यात्तत्र मुखत्रयम� �
षड्भाग� तस्य निशनेत� पूर्वोक्तविधिन� तथ� � �
४७
[phalam|
guṇāḍhya� saikata� prokta� mukhyatva� pallavādbhavet ||
kāyasaugandhikaścaiva muktālohaiśca dhātubhi� |
40
sphaṭikai rājapaṭṭaiśca kartavya� tu yathecchayā ||
41
pūrvokta� liṅgamavyakta� pratimā vyaktamucyate |
mukhaliṅgam |
mukhaliṅga� dvirūpa� tu vyaktāvyakta� taducyate ||
42
ekhadvāreṣu geheṣu trimukha� tatpraśasyate |
caturmukhantu kartavya� prāsāde sarvatomukhe ||
43
pūjābhāga� tridhā kṛtvā madhyame mukhakalpanā |
maulī caivordhvabhāge tu grīvā cādhobhujānvitā ||
44
jyotistraya� bhavettārā netra� tārāya� bhavet |
ṣaṇṇotrābhimukha� vidyālliṅga� navamukhāyatam ||
45
siṃhenāsamukha� kārya lalāṭabhrusamanvitam|
karṇe grīvā ca kartavyā śobhanā lakṣaṇānvitā | |
46
pūjābhāga tṛtīye tu kuryāttatra mukhatrayam |
ṣaḍbhāga� tasya niśanet pūrvoktavidhinā tathā | |
47
]
200

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: