365betÓéÀÖ

Brahma Purana (critical study)

by Surabhi H. Trivedi | 1960 | 254,628 words

This is an English study of the Brahmapurana—one of the eighteen major Puranas. This text occupies an important place in the Pauranic literature. This study researches the rich an encyclopaedic material for social, religious, philosophical, mythological, political, geographical and literary study found in the Brahma-Purana. It also includes a lingu...

Appendix 5 - A list of some Alamkaras

Warning! Page nr. 1 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

APPENDIX E 5 A list of " some Alamkaras (1) (A) UPAMA Tepi tenaiva margena prayatah sarvato disam Adyapi na nivartante samudrebhyaivan jagah || (3.23) 1271 (2) Tesamapi ca bho vipra nirodhotpattiruoyate! Yatha suryasya gagana udayastamayaviha|l (3.63) (3) Aranimiva samrabdha manmathurjatamanyaval || (4.48)

Warning! Page nr. 2 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

11. (4) Yabhih pratyaharetkamanrarvaso nagani kurmavat (12.39) 1272 (5) (6) Sayahne kadatikhandah kampita iva vayuna (13.184) Virarajamsumaniva (17.40) (7) Yatha tailam tile tadvatpumaniha (23.28) (8) (90 Yatha saityam jale vato bibharti kanikagatam 1 Jagacchaktistatha visnoh pradhanapurasatmakam || (23.31) Yatha ca padapo mulaskandhasakhadisamyutah 11 adyabisatprabhavanti Vitanyani vai tatah | Prabhavanti tatastebhyo bhavantyanye pare drumah 11 (23.32,53) * (10) Bijadvrksaprakohena yatha napacayastatoh Tathaivaparinamena visvasya bhagavanharih " (11) (23.37) Vrihibide yatha mulam nalam patrankurau tathal Kandakosastha puspam ksaram tadvacca tandulah (23.38)

Warning! Page nr. 3 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

(12) Cittamantargatam dustam tirthasnanairana sudhyati 1 Satasopi jalairadhautam surabhandamivas (25.4) uci 1273 (13) Raraja sa munih srimannaksatrairiva candramah | (25.15) (14) Himavanuttarenasya karmukasya yatha gunah 1 (27.66) (15) Akasatpatitan toyan yati svadvantaram yatha | Bhume rasavisesena tatha rasagunattu sah|(30.72) (16) Eka eva yatha vayurdehesveka hi pancadha 1 Ekatvam ca prthaktvam ca tatha tasya na samsayah " (31.37) (17) Sthananteravisesaga yathagnirlabhate param 1 Sapjanan ththa mune soyam bsahmadisu tatha- *Pnuyat' (30.74) (18) Yatha dipasahasrani dipa ekah prasuyate tatha rupasahasrani sa ekah samprasuyate"(30.75) (19) Unmukhi sa bhave tasminmahese jagatam prabhau { niseva candrarahita na babhau vimanastada #(35.31)

Warning! Page nr. 4 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

1274 (20) (21) (22) (23) (24) (25) (26) Uvaca temasokam vai vacasenjivayenniva \ (35.22) Aditya iva madhyatme durniriksestada bhevat | (38.51) u Phuyssokalatastatra refire Salasamsritah | Kaminya iva kantanam kanthalambitsbehavah || (36.99) 1 Siryamananadrayanta taraiva nobhastatat (39.61) Tvayi sarna devete hi gavo gostha ivanate \ (40.7) Jalayantre yatha cakre ghatirejjunibandhana V Yeti Corahvamedhegcaiva keda madhye ce tisthoti | Tatha Caham surasrestha karmarajjusamavr tah 1 re Adhuscorduvem teths madhya bramongacchani yogatah (49.43.44) mu Vyslagrahi yatha vyslam Viladduddharate balot a Evam tvanugata nari sheha bhartre divan vrayet | (80.76) (27) t L Sa sighram vrddhimagemscchukjapakse yatha sasi |(108.76)

Warning! Page nr. 5 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

(28) 1275 g Sarvasampattiyoktopi papi dayahadrumopamah Niskinvcanopi sukrti arsyate candramaulivot " (129.184) tara (29) Pulaye ive dhanyesu puttike ive paksisu (30) tothaiva tansakho monye yesam dharmo ne vidyate \\(170.35) Sukantanamiva kade matsyanamiva codake Yatha gatirna drevesa tathe jnanevidom gatih M (235.25) (31) Sanmiyonyenariyegramom kosthe bhandamana iva (235.60) (32) Ye tu bhuddhin param prista dharmanaipunya (33) derginah 37 a Na te karma predossanti kriper nadyem pibenniva (236.1) Lakounda tu presadasye yatha svepne sukhon bhaver 1 a Nirnate va Jatha dipo dipyamano va kampate || even purvapure racre yuajanatmenanatmana h laghvaharo visuddhatne pasystystmonems treni (236.31,32)

Warning! Page nr. 6 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

1276 (34) Yatha Karma ivangani prasarya sammiyacchati) Evamevendriyagramam buddhisrestho niyacchatill (236.52,53) (35) Navanitam yatha dadhnah kastadagniryathaiva cal Tathaiva Vidusam jnanam muktihetoh samuddhrtam 11 (236.35) 1 (36) Tesam tu manasu rasminyada samyag niyacchatil Tada prakasatesya tma dipadipta yatha kytih:1 (236.80) (37) Yatha Waricarah paksi na lipyati jale caran Vimuktatma tatha yogi gunadosairana lipyate 11 (236.82) (38) Yathasmana hiranyasya samprayuktqu tathaiva tau 1. Masakaudumbarau vapi samprayuktau yatha saha" isika va yatha munje prthakca saha caiva Icalt Tathaiva sahitavetau anyonyasminpratisthitau || (236.88,89) (39) Yatha puspaphalopeto Bahusakho mahadrumah 1 Atmano nabhijanite klame puspam kva me phalam || (237.22)

Warning! Page nr. 7 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

1277 (40) (41) Ukto buddhasca tattvena yathasrutinidarsanat \ Masakadumbare yadnadanyetnam tadvadetayoh " Matsyoduke yatha tadvsdanyatvamupalabhyate evameva ca gantavyam nanatavaiketva mekayoh | (244.23.25) Yatha ca navam viprendra kurnadharah samahitah | Maharnavagatam sighram nayerviprastu pattanam k Tadvadatmasamadhanam yukto yogena yogavit Durgamam sthanamapnoti hitva dehamimam dvijah (238.35) (42) Sarathisca yatha yuktah sadasvansusamahitah -1 Prapnotyasu param sthanam laksyamukta iva sugah (238.37) " (B) RUPAKA (a) Sanga rupaka : (1) Rasinamabhavatsomo vatso dogdha brhaspatih Kstram tesam tapo vkahma patram chindamsi bho � dbijah \\ a Devanem kanconam patram vatsastesam satakratup i d kseramosaskaram caive dogdha ca bhagavanravih

Warning! Page nr. 8 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

(2) 1278 Pitrnam rajatam patram yamo vatsah pratapaan | Amtakascabhavaddogdha ksiram tesam sudha smarta u Naganam taksako vatsah patram calabusaminakam ) dogdha tvairavato nagastesam ksiram visam smrtam || zhao Asuranam madhurdsgdha ksiram mayamayam smrtan 1 Virocanestu vatsobhudayasan patramea ca l' Yaksanamanapatrar tu vatso vaisravanah prabhuh dogdha rajatanabhastu kserantardhanameva ca || sumati raksasenkrapan vatsah ksiram ca sonitam dogdha rajatanabhastu kapatom patrameva ca | Gandharvanam citraratha vatsah patrap ca M pankajam 1 dogdha ca surucih ksiram tesam gandhah sucih smrtah || l Sailam patram parvatunam ksiram ratnausadhistatha | di Vasastu himavanasiodogha merarmahagirih || Plakso vatsastu vrksanam dogdha salastu puspitah --1 Palasapatran kseram ca echinnedagddhaprarohanam (1 (4.100.109) Kastesmindunkhabahule mihsare bhavasagara Ragagrahakule raudre visayodakasamplave

Warning! Page nr. 9 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

1279 Indriyavartakalile drstormisatasankule mohapankavile durga lobhagambhiradustare | (26.19,20) (3) Samsarasagare ghore nihsare duhkhaphenile | krodhagrahakule raudre visayodakasomplave nanaragormikalila mohavartasudustere nimagnonam surasrestha trahinem purusottama | (57.36) (4) Sarvatah srotasam ghoram nadim lokapravahinilm i Pancendriyagrahavartim manah samkalparodhasam 11 lobhamohatrna achannan kamakrodhasariarpam Setystirthanrtaksobham krodhpankam saridvaram " Avyaktaprabhavan sighram kamakrodha sanakulam | Prataradhvam nadim buddhya dustaramakrtatmabhih || Samsarasagaraseman yonipataladusterem Atmajanmodbhavam tam tu jihvavertedurasadam 1 (237.26-29) (5) Patitohan maharaudre ghora sansaraseagare Visemodakaduspare ragadvesajhasakule Indriyavarta gambhire trenasokormisankule nirasreyem niralambam nihsaretyantacancalen (49.24,25)

Warning! Page nr. 10 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

1 1280 (6) Samsarasagare ghore kudalidalasannibhel nihsare dahkhababule kamakrodhasamakule "\ Indriyavartakalihe dustare romaharsane l u nanavyadhisatavarte jalabidudasamnibhe " (57.36, 37) (b) Rupaka P Samsarakupe patitosmi daivanmohena gupto bhavaduhkhapanke M Ajnananamna tamasa vrtoham param na vindami suradhinatha (117.7) (c) Arthantaranyasa : (1) utpadyate yattu vinasi sarvam na (2) socyamastiti manusyaloke (110.65) Pravartate vine hetum na kopi kvapi jatuciti (116.7) (3) Prapayanti param param bhavabdheh kalayositah' Godavaryan prasatena kim namastyetra durlabham (123.169) (4) Dhanyah sa putro lokesmin pitham yastu tarakah I (123.186) i

Warning! Page nr. 11 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

(5) (6) (7) (8) (9) (10) (11) (12) (1) 1281 Nispapatayam jatayan sidhyanti hi manorathah | (124.16) Vicarayanti krtino bahvalpam va Purorthani | (124.42) Krodhanadhanam lobhinam ca na ghrna kvapi vidyate (124.68) Strinamabhistadam nanyadbhaItravakyan vina katit (128.6) vina danena na kvapi bhogavaptirnrnam bhavet 1 (136.24) Apataramyesvapi kasya nama bhavatyapeksa na hi gocarest 1(140.19) Kim nama 'padgatah papan na caratyapi panditah 1 (150.4) Mahatam darsanam brahmanayate nahi nisphalam | dvesadajnanato vapi prasangadva pramadatah Ayasah sparsasamsparso Rkmatvayaiva jayate (163.38, 39) (BB) Samasckti : Nirmuktasitameghakancukapata Purnendubimbanana

Warning! Page nr. 12 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

1282 Nilambhojavilocana ravikaprodbhinnapadmastani Nanapusparagah sugandhi pavanapraharadani cetasam Tatra sitkalahansanupuraraba devya vivahe sarat 11 (36.88) (1) Asitajaladadhiradhvanavitrastahamsa Vimalaseliladharotpatanamrotpalagra | m mil Surabhi kusumrenuklrptasarvangasobha giriduhitrvivahe pravrdavirbhabhuva || Meghkocaka nirmukta padmakosodbhavastat Hamsanupuranihrada sarvasasyadigantara || astirnapulonasroni kugatsarasamekhata | Praphullendivara syamanilocanamanohara || Pakvabimbadharaputa kundadanta prebacini'* Navasyamalata syama romarajipureskrta || vid 1 CandransuharaMargena kanthorasthalagamina Prahradayanti cetamsi sarvegam tridivaukasam 11 samadali kulodgita madhurasvara bhasine/ calatkumudasam ghata carukundala sobhini// .. Raktusoka prasakhottha pallavangulidha rini tatpuspasam cayamayairva sobbih samalamkrta || Raktotpalagracarana jetipuspanakhaveti kadalistambhavanoruh Sasankavadani tathall

Warning! Page nr. 13 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

Sarvalaksanasampanna sarvalamkarabhusita 1. premna sprsati kenteva sanuraga mansrema (36.79.87) 1283 a (c) Frisankhya : (1) Mrtasta evatra yaso na yesamandhasta eva srutavardita ye (2) Ye danasila na napumsakaste ye dharmasila na ta eva socyah "(110.156) Nadi na gangaya tulya na tvaya sadrsah sutah 1 na sinena samo delo na tarena samo monuh (123.189) (f) Utpreksa Mukhajenagnina krodhallokanudgartayanniva varisugravavegena mahodadhiri Todaye (7.80) (g) Drstanata : Na jatu kumah kamanamupabhogena samyati 1 Havisa krsnavartneva bhkya evabhivardhate " (12.40)

Warning! Page nr. 14 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

1284 (h) Virodhabhasa : Jiryanti jiryatah kesa danta jiryanti jiryatah 1 dhanasa jivitasa ca jiryatopi na jiryati (12.45) (1) Ullekha : Simho moganam patayastaksakanantabhoginam | ksirodo hyudadhinam ca mantranam pranavastatha (40.49) (j) Sahokti : Vivesa sitaya sarahan tatha saumitrina saha Satam ca manasam suddhan se vivesa suakairgunaih (123.108.109)

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: