Essay name: Yoga-sutra with Bhashya Vivarana (study)
Author:
Susmi Sabu
Affiliation: University of Kerala / Department of Sanskrit
This essay studies the enduring and relevance of Yoga in India, highlighting its evolution from a comprehensive philosophy to primarily a physical practice. It further underscores the importance of studying Yoga texts to understand its historical trajectory. Special attention is given to the Patanjala Yogasutra Bhashya Vivarana, a significant work attributed to Adi Shankaracharya.
Chapter 5 - Observations
37 (of 44)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)
42
Supra., Chapter.V, p.275. 43 योगाङ्गानुष्ठानादे� विवेकख्यातिरित� नावदिधारयिषितम�, गुरूपासनधर्मप्रभृतिकेभ्योऽपि विवेकख्यातेः सिद्धिरिष्यत एव� ( [yogāṅgānuṣṭhānādeva vivekakhyātiriti nāvadidhārayiṣitam, gurūpāsanadharmaprabhṛtikebhyo'pi vivekakhyāte� siddhiriṣyata eva| (] PYSBV., p.208) 44Ibid., p.216. 45. त्र्यह� प्रातः त्र्यह� सायं त्र्यहमद्यादयाचितम� � उपोषणं त्र्यहम् � ( [tryaha� prāta� tryaha� sāya� tryahamadyādayācitam | upoṣaṇa� tryaham | (] Manusmrti, XI.212. referred to in PYSBV., p.216) 46 In it the daily quantity of food, which consists of fifteen mouthfuls at the
full moon, is diminished by one mouthful everyday during the dark
fortnight till it is reduced to zero at the new moon, and increased in like
manner during the bright fortnight.
47 गोमूत्रं गोमय� क्षीरं दध� सर्पिः कुशोदक� �
एकरात्रोपवासश्� कृच्छ्रः सान्तपनः स्मृतः � � ( [gomūtra� gomaya� kṣīra� dadhi sarpi� kuśodaka� |
ekarātropavāsaśca kṛcchra� sāntapana� smṛta� | | (] Manusmrti, XI.213)
48 ततश्� समनन्तरं ध्रुवे संयम� कृत्वा ताराणा� गतिं विजानीयात् -- अनेन प्रकारेण सञ्चरमाण�
अनेन विशिष्टा इत� � अस्मिन� कालेऽनेन ग्रहेण अय� ग्रह� विरुध्यत�, इत्थमस्तमय� � इत्थमुदय�,
तद्द्वारेण प्राणभृतां शुभमशुभं चेत्यादि विजानीयात् � ( [tataśca samanantara� dhruve saṃyama� kṛtvā tārāṇāṃ gati� vijānīyāt -- anena prakāreṇa sañcaramāṇ�
anena viśiṣṭā iti | asmin kāle'nena graheṇa aya� graho virudhyate, itthamastamaya� | itthamudaya�,
taddvāreṇa prāṇabhṛtā� śubhamaśubha� cetyādi vijānīyāt | (] PYSBV., p.287)
49VBh. under Y.S., 1.35.
50pYSBV., p.93.
"
51 Supra., Chapter.IV, p.214.
2ते� जगन्निर्माणस्थापनोपसंहारादिकर्तृत्वसिद्धिः � ( [tena jagannirmāṇasthāpanopasaṃhārādikartṛtvasiddhi� | (] PYSBV., p.57)
53 ... प्रणिधान� कृत्वा भगवान् जगत् संजहार � ( [praṇidhāna� kṛtvā bhagavān jagat saṃjahāra | (] T.V. under Y.S., I.24)
54Y.S., III.33.
55 आत्मनि संयम� कुर्वत�, ईश्वरं वा अत्यर्थं प्रणिदधानस्य योगिनः प्रातिभं तारक� स्वयमुत्थितं मानस�
ज्ञानम�...( [ātmani saṃyama� kurvata�, īśvara� vā atyartha� praṇidadhānasya yogina� prātibha� tāraka� svayamutthita� mānasa�
ñԲ...(] PYSBV., 289)
307
