Essay name: Yoga-sutra with Bhashya Vivarana (study)
Author:
Susmi Sabu
Affiliation: University of Kerala / Department of Sanskrit
This essay studies the enduring and relevance of Yoga in India, highlighting its evolution from a comprehensive philosophy to primarily a physical practice. It further underscores the importance of studying Yoga texts to understand its historical trajectory. Special attention is given to the Patanjala Yogasutra Bhashya Vivarana, a significant work attributed to Adi Shankaracharya.
Chapter 2 - Origin and Development of Yoga Philosophy
73 (of 76)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)
एक� निरो�-योगाख्या कर्मयोगाह्वयाऽपर� � संहिता तु निरोधाख्या तत्र द्वादशधा स्मृता ।। अङ्गतन्त्रमथाद्य� तु दोषतन्त्रमतः परम् � उपसर्गाभिध� तन्त्र� तथाऽधिष्ठानक� परम् ।। आधारतन्त्र� योगञ्च बहिस्तत्त्वाधिकारवत् � रिक्तयोगाख्यतन्त्रञ्� पूर्णयोगाख्यमे� � � � सिद्धियोगाख्यय� त्रीणि मोक्षतन्त्रमतः परम् � इत� द्वादशभेदास्ते निरोधाया� प्रकीर्त्तिता� � � ( कर्मसंहिताया� चातुर्विध्यम�) ब्रह्मणा गदितास्तत्� चतस्रः कर्मसंहिता� � नानाकर्ममयी प्रोक्ता पर� त्वेका क्रियामयी | बाह्याभ्यन्तररूपेण द्वेऽप� द्विविधे स्मृते ।। योगानुशासन� शास्त्रमित� षोडशविस्तरम् � सुदर्शनमयं विष्णोरुदितं तत� प्रजापते� ।। ( [ekā nirodha-yogākhyā karmayogāhvayā'parā | saṃhitā tu nirodhākhyā tatra dvādaśadhā smṛtā || aṅgatantramathādya� tu doṣatantramata� param | upasargābhidha� tantra� tathā'dhiṣṭhānaka� param || ādhāratantra� yogañca bahistattvādhikāravat | riktayogākhyatantrañca pūrṇayogākhyameva ca | | siddhiyogākhyayā trīṇi mokṣatantramata� param | iti dvādaśabhedāste nirodhāyā� prakīrttitā� | | ( karmasaṃhitāyā� cāturvidhyam) brahmaṇ� gaditāstatra catasra� karmasaṃhitā� | nānākarmamayī proktā parā tvekā kriyāmayī | bāhyābhyantararūpeṇa dve'pi dvividhe smṛte || yogānuśāsana� śāstramiti ṣoḍaśavistaram | sudarśanamaya� viṣṇorudita� tat prajāpate� || (] Ahirbudhnya samhita, XII.31-38., Pulinbihari Chakravarthi, Origin and Development of Sänkhya System of Thought, p.70) 202 शिष्यस्तावद्योगश्चाचारश्चेति द्वय� करणीयम� तत्राप्राप्तस्यार्थस्य प्राप्तय� पर्यनुयोगो योगः � ( [śiṣyastāvadyogaścācāraśceti dvaya� karaṇīyam tatrāprāptasyārthasya prāptaye paryanuyogo yoga� | (] SDS., p.57) 203. 204 'S.N. Dasgupta, Yoga Philosophy, pp. 341-42.
'योगाचारविभूत्य� यस्तोषयित्वा महेश्वरम� �
चक्र� वैशेषिकं शास्त्रं तस्म� कणभुजे नम� ।। ( [yogācāravibhūtyā yastoṣayitvā maheśvaram |
cakre vaiśeṣika� śāstra� tasmai kaṇabhuje nama� || (] Praśastapāda bhāsya, )
205 आसीनः सम्भवात्।। ( [āsīna� sambhavāt|| (] B.S., IV. 1. 7 ) ध्यानाच्� ।। ( [dhyānācca || (] Ibid., IV. 1. 8) अचलत्व� चापेक्ष्य।�
( [acalatva� cāpekṣya||
(] Ibid., IV. 1. 9) स्मरन्ति � � � ( [smaranti ca | | ( ] Ibid, IV. 1. 10) यत्रैकाग्रता तत्रैकाग्रता तत्राविशेषात� ।।
[yatraikāgratā tatraikāgratā tatrāviśeṣāt ||
] 93
