Essay name: Bhasa (critical and historical study)
Author: A. D. Pusalker
This book studies Bhasa, the author of thirteen plays ascribed found in the Trivandrum Sanskrit Series. These works largely adhere to the rules of traditional Indian theatrics known as Natya-Shastra.
Page 278 of: Bhasa (critical and historical study)
278 (of 564)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
258
Lakṣmaṇa's mistaking Bharata for Rāma on account of
the similarities of their forms (IV. 8) is another fine
instance of Sasandeha. 1.8 is a beautiful illustration of
Anumānālaṃkāra :
कण
स्वरापहृतभूष� भुन्नपाश�
संत्रसिताभरणगौरतलौ � हस्त� �
एतान� चाभरणभारनतान� गात्रे
स्थानानि नै� समतामुपयान्त� तावत� �
[첹ṇa
svarāpahṛtabhūṣaṇa bhunnapāśau
saṃtrasitābharaṇagauratalau ca hastau |
etāni cābharaṇabhāranatāni gātre
sthānāni naiva samatāmupayānti tāvat ||
] Bharata's anticipations on reaching Ayodhyā supply us
with Svabhāvokti :
पतितमि� शिरः पितु� पादयोः स्त्रिह्यतेवास्म� राज्ञा समुत्थापित� �
स्वरितमुपगता इव भ्रातर� केदयन्ती� मामश्रुभिर्मातरः �
सदृश इत� महानित� व्यायतश्चेति भृत्यैरिवाहं स्तुतः सेवय� �
परिहसितमिवात्मनस्तत्� पश्याम� वेषं � भाषा� � सौमित्रिणा � �.� �
अनपत्य� वय� रामः पुत्रोऽन्यस्� महीपतेः �
वन� व्याघ्री � कैकेयी त्वय� कि� � कृतं त्रयम् � �.� �
[patitamiva śira� pitu� pādayo� strihyatevāsmi rājñā samutthāpita� |
svaritamupagatā iva bhrātara� kedayantīva māmaśrubhirmātara� ||
sadṛśa iti mahāniti vyāyataśceti bhṛtyairivāha� stuta� sevayā |
parihasitamivātmanastatra paśyāmi veṣa� ca bhāṣāṃ ca saumitriṇ� || 3.3 ||
anapatyā vaya� rāma� putro'nyasya mahīpate� |
vane vyāghrī ca kaikeyī tvayā ki� na kṛta� trayam || 2.8 ||
] is Paryāyokta, and the description of the world as seen
from a running chariot ( III. 2), reminding one of a
similar verse in the Vikramorvasiya ( I. 5; cf. also
Sākuntala, I. 9 ) is an Utpreksā. Daśaratha's condition
at the separation of Rāma (II. 1) is also a beautiful
Utpreksā :
मेरुश्चलन्नि� युगक्षयसन्निकर्ष�
शोषं व्रजन्नि� महोदधिरप्रमेयः �
सूर्यः पतन्नि� � मण्डलमात्रलक्ष्य�
शोकाद् भृशं शिथिलदेहमतिर्नरेन्द्रः �
[meruścalanniva yugakṣayasannikarṣe
śoṣa� vrajanniva mahodadhiraprameya� |
sūrya� patanniva ca maṇḍalamātralakṣya�
śokād bhṛśa� śithiladehamatirnarendra� ||
] The devoted wife following her Lord through thick
and thin is effectively described in the following
Arthāntaranyāsa ( I. 25 ) :
अनुचरत� शशाङ्क� राहुदोषेऽप� तारा
पतति � वनवृक्षे याति भूमि लत� � �
त्यजति � � करेणुः पङ्कलन� गजेन्द्र
व्रजतु चरतु धर्म भर्तृनाथ� हि नार्यः �
[anucarati śaśāṅka� rāhudoṣe'pi tārā
patati ca vanavṛkṣe yāti bhūmi latā ca |
tyajati na ca kareṇu� paṅkalana� gajendra
vrajatu caratu dharma bhartṛnāthā hi nārya� ||
] The different aspects of the valkalas as required in different
circumstances are cleverly expressed in I. 28, an instance
of Malaparamparita Rupaka :
तपःसङ्ग्रामकवच� नियमद्विरदाङ्कुश� �
खलीनमिन्द्रियाश्वानां गृह्यतां धर्मसारथिः �
[tapaḥsaṅgrāmakavaca� niyamadviradāṅkuśa� |
khalīnamindriyāśvānā� gṛhyatā� dharmasārathi� ||
]
