Yoga-sutra with Bhoja Vritti [sanskrit]
9,596 words
The Sanskrit edition of the Rājamārtaṇḍa or Bhojavṛtti by Bhojarāja.—This represents the commentary on the yoga aphorisms of Patañjali by King Bhoja who ruled in the 11th century. The material was typed by Suryansu Ray from a traditional old manuscript belonging to the family Guru.
Sūtra 4.23
nanu ⲹ𱹲ṃv𱹲 ٳ 첹ⲹԾṣpٳپ� 첹ٳ� ṇaśūԲ ṣṭ'ܱ貹ⲹٲ ٲśṅkⲹ ṣṭ� ṇa �
ٲ岹ṅkⲹśٰ辱 貹ٳ� ṃhٲⲹٱ || kaivalya 23 ||
ṛtپ� � tadeva ٳٲ� ṃkٳܳśśٰ辱 ū貹辱 貹ٳ� parasya 峾Դ ǰٳܰDz貹ṣaṇaٳ� ⲹīپ | ܳٲ� | ṃhٲⲹٱ ṃhٲⲹ ūⲹ ٱ'ٳٱ | yacca ṃhٲٳ tat 貹ٳ� ṛṣṭa | ⲹٳ śⲹ徱 | ٳٱᲹٲṃs ca ٳٲṣaṇa貹ṇāmñᾱ ṃhٲⲹkārīṇi ٲ� 貹ٳԾ | ⲹ� 貹� sa ܰṣa� | nanu ṛśeԲ śⲹī� 貹ṇa śī ٳⲹܱ貹� ٲṛṣṭānٲԲ ṛśa eva 貹� sidhyati | ṛśaś � 貹'ṃhٲū'ٲٲ屹貹īٲⲹ ⲹṣṭٲṛdٳ� | ucyate � yadyapi 峾ԲԲ 貹ٳٰ پṛhī ٲٳ'辱 ٳٱ徱ṣaṇa貹dzԲ ٲ屹ṣaṇa eva ǰ 貹� sidhyati | ⲹٳ Ի岹屹ṛt śṇi ṣaṇādū屹ԾԳܳīⲹԲ ٲԾṣaṇaśԻ岹Բ eva īⲹٱ | 𱹲辱 ṣaṇaⲹ ٳٱⲹⲹ bhogyasya 貹ٳٱ'ԳܳīⲹԱ ٲٳ屹 eva ǰ'dhiṣṭhātā 貹śԳٰū'ṃhٲ� sidhyati | yadi ca tasya 貹ٱ� dzٰṛṣṭaٱ𱹲� īⲹٱ ٲٳ辱 峾 viṣayebhⲹ� ṛṣⲹٱ śī� śūԻśⲹٱ | ٲ岹辱 ṛṣⲹԳٱ Իṇi | tato'pi ṛṣṭa� ٳٱ� śū貹 | ٲ辱 ⲹ� ś첹� śⲹṣaṇa� sa ū貹 eva [pā0 iva] īپ kutastasya ṃhٲٱ || 23 ||