Yoga-sutra with Bhoja Vritti [sanskrit]
9,596 words
The Sanskrit edition of the Rājamārtaṇḍa or Bhojavṛtti by Bhojarāja.—This represents the commentary on the yoga aphorisms of Patañjali by King Bhoja who ruled in the 11th century. The material was typed by Suryansu Ray from a traditional old manuscript belonging to the family Guru.
Sūtra 2.12
śū� 첹ś ṛṣṭādṛṣṭaᲹԳ岹īⲹ� || Բ 12 ||
ṛtپ� � 첹śⲹ ityanena ū貹� ٲٲ | ato ūṇy𱹲 첹ṇi | śū ityanena ṇaٲ� ⲹٲ� 첹ṇāṃ śܲśܲ� ś eva nimittam | ṛṣṭādṛṣṭaᲹԳ岹īⲹ ityanena phalamuktam | asminneva janmani Գܲī ṛṣṭaᲹԳ岹īⲹ� | janmāntarānubhavanīyo'ṛṣṭaᲹԳ岹īⲹ� | ٲٳ � Ծ ṇyԾ 𱹲īԾ īṃvԲ ṛtԾ ihaiva janmani ٲܰDzṣaṇa� � prayacchanti ⲹٳ ԲԻīśⲹ ԳśԲ徱 janmani ٲ岹 śṣṭ� ܰū� | 𱹲Աṣāṃ ś峾ٰī� ٲ貹ḥp屹ٲṣ� | ṣāñcپ𱹲 ⲹٳ īṃvԲ ṣṭ첹ṛt� Բṣādī� ٲⲹԳٲ徱貹ṇām� | ܰśś پⲹԱ ū貹ٲ | 𱹲� vyastasamastatvena ⲹٳyogya� yojyamiti || 12 ||