Yoga-sutra with Bhoja Vritti [sanskrit]
9,596 words
The Sanskrit edition of the Rājamārtaṇḍa or Bhojavṛtti by Bhojarāja.—This represents the commentary on the yoga aphorisms of Patañjali by King Bhoja who ruled in the 11th century. The material was typed by Suryansu Ray from a traditional old manuscript belonging to the family Guru.
Sūtra 1.25
ṛtپ� � tasmin bhagavati ñٱⲹ ⲹīᲹī岵徱ṇa貹ٱ� ٱ� ca ūٱīᲹ īᲹ | tat tatra Ծپśⲹ� ṣṭ� ٲ | ṛṣṭ� ⲹ貹ٱٱī� ṇāṃ پś� ṣṭپ� | ⲹٳ 貹ṇāv貹ٱś paramamahatvasya | 𱹲� ñ岹'辱 ٳٲٲԲ 貹ṛśy� 챹ԲԾپśⲹ峾岹ⲹԳپ | yatra caite Ծپś� sa īś� | yadyapi 峾Բⲹٰ'ԳܳԲⲹ 貹ⲹٲٱԲԲ śṣāvپ� sambhavati ٲٳ辱 śٰ岹ⲹ ñٱ岹 śṣ� Գٲ� | tasya Ჹ屹 첹ٳ� ṛtܰṣa� ṃyDzDz屹岹ⲹīپ ''śṅkīⲹ� tasya ṇi첹ٱūԳܲ eva prayojanam | 첹貹ⲹṣu Ծḥśeṣān ṃsṇa ܻṣy峾īپ ٲⲹⲹ� | ⲹⲹṣṭ� tattasya prayojanamiti || 25 ||