Yoga-sutra with Bhoja Vritti [sanskrit]
9,596 words
The Sanskrit edition of the Rājamārtaṇḍa or Bhojavṛtti by Bhojarāja.—This represents the commentary on the yoga aphorisms of Patañjali by King Bhoja who ruled in the 11th century. The material was typed by Suryansu Ray from a traditional old manuscript belonging to the family Guru.
Sūtra 1.20
ٲ岹Բṣānٳ �
ś屹īⲹṛtñū첹 ٲṣām || 20 ||
ṛtپ� � ṛtⲹⲹپ� ś徱ū첹� ś岹ⲹ� ū ܱ yasya sa ś徱ū첹� | te ca ś岹ⲹ� ܱDZⲹ屹Բ ٲ� ñٲܱⲹ� pratipadyante | tatra ś Dzṣa ٲ� 岹� | īⲹܳٲ� | ṛtԳܲūṣa� | rekāgratā | ñ ñtavyaviveka� | tatra śvato īⲹ� ⲹٱ Dzṣaⲹ ܳٲ bhavati | dzٲⲹ ca śٲ ūṣu ṛtܳٱ貹ⲹٱ | ٲٲṇāc ٲ� īⲹٱ | ٲٳٲś 屹ⲹ� samyagvivekena پ | ta ete samñtasya samādherܱstasyābhyāsāt 貹峦 vairāgyādbhavatyasamñta� || 20 ||