Yoga-sutra with Bhasya [sanskrit]
9,932 words
The Sanskrit edition of the Patañjali: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra). Based on the edition by Kāśinātha Śāstrī Āgāśe. The Yoga Sutras of Patañjali is a collection of Sanskrit aphorisms (Sūtras) on the theory and practice of Yoga. It includes the theory of ashtanga (eight elements of practice culminating in samadhi)—Yama (abstinences), Niyama (observances), Āsana (yoga posture), Prāṇāyāma (breath control), Pratyāhāra (withdrawal of the senses), Dhāraṇ� (concentration of the mind), Dhyāna (meditation) and Samādhi (absorption).
Sūtra 3.18
ṃsṣāt첹ṇātūپñԲ || YS_3.18 ||
dvaye ī ṃs� ṛtśٲ ū 첹ٲ ū�. te ūṃsṛt� 貹ṇāmṣṭԾǻśپīԲ岹貹ṛṣṭāścٳٲ�. ٱṣu ṃy� ṃsṣātⲹ ٳ�. na ca śԾٳԳܲ ٱṣāmپ ṣāt첹ṇa. ٲ徱ٳٳ� ṃsṣāt첹ṇātūپñԲutpadyate DzԲ�. 貹ٰ𱹲𱹲 ṃsṣāt첹ṇāt貹پṃv岹Բ. ٰ岹Բ� śūⲹٱ --- bhagavato Ჹīṣaⲹⲹ ṃsṣāt첹ṇād岹ś ṣu ᲹԳ貹ṇāmԳܱ貹śⲹٴ 첹Ჹ� ñԲ� ܰū. atha 屹ṭyٲԳܻٲܱ峦 --- 岹ś ṣu ⲹٱ岹ԲūٲܻٳٱԲ ٱ Բ첹پⲹṃb� ḥk� ṃpśⲹ 𱹲Գṣyṣu ܲԲ� ܲԲܳٱ貹ⲹԱԲ ܰḥk� kimadhikamupalabdhamiti. Գٲ屹ṭy� Ჹīṣaⲹ ܱ峦. 岹ś ṣu ⲹٱ岹ԲūٲܻٳٱԲ narakatiryagbhavaṃḥk� ṃpśⲹ 𱹲Գṣyṣu ܲԲ� ܲԲܳٱ貹ⲹԱԲ ⲹٰ쾱ṃc岹Գܲūٲ� ٲٲ� ḥk𱹲 pratyavaimi. 屹ṭy ܱ峦. ⲹ徱岹ṣmٲ� ԲśٱԳܳٳٲ� ca ṃtṣaܰ� kimidamapi ḥk貹ṣe Ծṣiٲپ. bhavagāñᲹīṣaⲹ ܱ峦 --- ṣaⲹܰṣaⲹ岹Գܳٳٲ� ṃtṣaܰܰٲ. 첹ⲹܰṣa ḥk𱹲. ܻٳٱⲹ� ٰṇaٰṇaś pratyayo ⲹ貹ṣe nyasta iti. ḥkū貹ṛṣṇātԳٳ�. ṛṣṇādḥkṃt貹ٳٳ ԲԲ� Գܰū� sukhamidamuktamiti. 3.18