Yoga-sutra with Bhasya [sanskrit]
9,932 words
The Sanskrit edition of the Patañjali: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra). Based on the edition by Kāśinātha Śāstrī Āgāśe. The Yoga Sutras of Patañjali is a collection of Sanskrit aphorisms (Sūtras) on the theory and practice of Yoga. It includes the theory of ashtanga (eight elements of practice culminating in samadhi)—Yama (abstinences), Niyama (observances), Āsana (yoga posture), Prāṇāyāma (breath control), Pratyāhāra (withdrawal of the senses), Dhāraṇ� (concentration of the mind), Dhyāna (meditation) and Samādhi (absorption).
Sūtra 3.14
tatra --- śԳٴǻ徱屹ⲹ貹śⲹԳܱī ī || YS_3.14 ||
Dzⲹ屹Բ ṇa� śپ𱹲 �. sa ca Գܳٲ 첹Բ'Բⲹś 貹ṛṣṭa�. tatra ٲԲ� svavyāpāramanubhavanī Գٲⲹ� śԳٱⲹś屹ⲹ貹śⲹś bhidyate. ⲹ tu 峾ԲԲ Ա岵ٴ bhavati ٲ ū貹ٰٱٰ' kena bhidyeta. tatra ye khalu ṇo � śԳ ܻ徱 ⲹ貹śśپ, tatra śԳ ye ṛt Գܱ貹� ܻ徱ste 岵ٲⲹ ṣaṇaⲹ ԲԳٲ ٲԲԲԳٲ ī� 쾱ٳīٲԲԳٲ na bhavanti ٲ�, ū貹ś 屹. ⲹٳ岵ٲٲԲ� ū貹ś Բīٲⲹ. ٲԲīٲپ ԲԳٲ� ٲ岹岵ٲ eva samanantaro bhavati ٲԲپ. ٳ屹ⲹ貹ś� ke � ٳ첹پ. yatroktam --- Ჹū� ṇām첹� 徱śūⲹ� ٳ屹ṣu ṛṣṭa. ٲٳ ٳ屹ṇāṃ Ჹṅgṣu Ჹṅg� ٳ屹ṣvٲ𱹲� ٲⲹԳܳԲ � ٳ첹پ. śԾٳ貹ԻԲԲ khalu Բٳ峾ⲹپپ. ya ٱṣvⲹԲⲹٱṣu ṣvԳܱī 峾Բⲹśṣāt 'Աī ī. yasya tu ٰ𱹱岹� ԾԱⲹ� tasya Dz屹�. 첹, anyena ñԱԲ ṛtⲹ 첹ṇo'Բⲹٰ첹ٳ� ǰṛtⲹٱ. ٲٲṛtⲹ屹ś Բⲹṛṣṭaⲹ ṇaԲⲹīپ. ٳܱٲⲹñ峦 ٳٴ'Աī ī yo Բⲹٳٱܱ貹ٲ� ٲⲹñⲹٱ ٲԲԱ岹� ٰ� niranvayamiti. 3.14