Ramayana [sanskrit]
175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502
This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: VÄlmÄ«ki RÄmÄyaṇa (वालà¥à¤®à¥€à¤•ि रामायण) or VÄlmÄ«kirÄmÄyaṇa (वालà¥à¤®à¥€à¤•िरामायण)
Chapter 88
vÄlmÄ«kinaivamuktastu rÄghavaá¸� pratyabhÄá¹£ata |
prÄñjalirjagato madhye dṛṣá¹vÄ tÄá¹� devavarṇinÄ«m || 1 ||
[Analyze grammar]
evametanmahÄbhÄga yathÄ vadasi dharmavit |
pratyayo hi mama brahmaṃstava vÄkyairakalmaá¹£aiá¸� || 2 ||
[Analyze grammar]
pratyayo hi purÄ datto vaidehyÄ surasaṃnidhau |
seyaá¹� lokabhayÄdbrahmannapÄpetyabhijÄnatÄ |
parityaktÄ mayÄ sÄ«tÄ tadbhavÄn ká¹£antumarhati || 3 ||
[Analyze grammar]
jÄnÄmi cemau putrau me yamajÄtau kuśīlavau |
Å›uddhÄyÄá¹� jagato madhye maithilyÄá¹� prÄ«tirastu me || 4 ||
[Analyze grammar]
abhiprÄyaá¹� tu vijñÄya rÄmasya surasattamÄá¸� |
pitÄmahaá¹� puraská¹›tya sarva eva samÄgatÄá¸� || 5 ||
[Analyze grammar]
ÄdityÄ vasavo rudrÄ viÅ›ve deÅ›Ä marudgaṇÄḥ |
aÅ›vinÄv ṛṣigandharvÄ apsarÄṇÄṃ gaṇÄstathÄ |
sÄdhyÄÅ›ca devÄá¸� sarve te sarve ca paramará¹£ayaá¸� || 6 ||
[Analyze grammar]
tato vÄyuá¸� Å›ubhaá¸� puṇyo divyagandho manoramaá¸� |
taá¹� janaughaá¹� suraÅ›reá¹£á¹ho hlÄdayÄmÄsa sarvataá¸� || 7 ||
[Analyze grammar]
tadadbhutamivÄcintyaá¹� nirÄ«ká¹£ante samÄhitÄá¸� |
mÄnavÄá¸� sarvarÄá¹£á¹rebhyaá¸� pÅ«rvaá¹� ká¹›tayuge yathÄ || 8 ||
[Analyze grammar]
sarvÄn samÄgatÄndṛṣá¹vÄ sÄ«tÄ kÄá¹£ÄyavÄsinÄ« |
abravÄ«t prÄñjalirvÄkyamadhodṛṣá¹iravÄnmukhÄ« || 9 ||
[Analyze grammar]
yathÄhaá¹� rÄghavÄdanyaá¹� manasÄpi na cintaye |
tathÄ me mÄdhavÄ« devÄ« vivaraá¹� dÄtumarhati || 10 ||
[Analyze grammar]
tathÄ Å›apantyÄá¹� vaidehyÄá¹� prÄdurÄsÄ«ttadadbhutam |
bhÅ«talÄdutthitaá¹� divyaá¹� siṃhÄsanamanuttamam || 11 ||
[Analyze grammar]
dhriyamÄṇaá¹� Å›irobhistannÄgairamitavikramaiá¸� |
divya� divyena vapuṣ� sarvaratnavibhūṣitam || 12 ||
[Analyze grammar]
tasmiṃstu dharaṇÄ� devÄ« bÄhubhyÄá¹� gá¹›hya maithilÄ«m |
svÄgatenÄbhinandyainÄmÄsane copaveá¹£ayat || 13 ||
[Analyze grammar]
tÄmÄsanagatÄá¹� dṛṣá¹vÄ praviÅ›antÄ«á¹� rasÄtalam |
puṇyavṛṣá¹iravicchinnÄ divyÄ sÄ«tÄmavÄkirat || 14 ||
[Analyze grammar]
sÄdhukÄraÅ›ca sumahÄndevÄnÄá¹� sahasotthitaá¸� |
sÄdhu sÄdhviti vai sÄ«te yasyÄste śīlamÄ«dṛśam || 15 ||
[Analyze grammar]
evaá¹� bahuvidhÄ vÄco hyantariká¹£agatÄá¸� surÄá¸� |
vyÄjahrurhṛṣá¹amanaso dṛṣá¹vÄ sÄ«tÄpraveÅ›anam || 16 ||
[Analyze grammar]
yajñavÄá¹agatÄÅ›cÄpi munayaá¸� sarva eva te |
rÄjÄnaÅ›ca naravyÄghrÄ vismayÄnnoparemire || 17 ||
[Analyze grammar]
antariká¹£e ca bhÅ«mau ca sarve sthÄvarajaá¹…gamÄá¸� |
dÄnavÄÅ›ca mahÄkÄyÄá¸� pÄtÄle pannagÄdhipÄá¸� || 18 ||
[Analyze grammar]
ke cidvineduá¸� saṃhṛṣá¹Äḥ ke ciddhyÄnaparÄyaṇÄḥ |
ke cid rÄmaá¹� nirÄ«ká¹£ante ke cit sÄ«tÄmacetanÄá¸� || 19 ||
[Analyze grammar]
sÄ«tÄpraveÅ›anaá¹� dṛṣá¹vÄ teá¹£ÄmÄsÄ«t samÄgamaá¸� |
taá¹� muhÅ«rtamivÄtyarthaá¹� sarvaá¹� saṃmohitaá¹� jagat || 20 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 88
Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)
[Two Volumes] With Sanskrit text and English translation.
Valmiki Ramayana
by Gita Press, Gorakhpur (2019)
Sanskrit Only
Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)
A Set of Two Volumes (Sanskrit Text with Hindi Translation)
Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)
Set of 10 Volumes
Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)
Sanskrit only in Seven Volumes
Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)
With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)
Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)
শà§à¦°à§€à¦®à¦¦à§à¦¬à¦¾à¦²à§à¦®à§€à¦•à§€à§� রামায়ণ:
Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)
શà«àª°à«€àª®àª¦àªµàª¾àª²à«àª®à«€àª•à«€àª� રામાયણ: [Set of 2 Volumes]
The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)
ಶà³à²°à³€ ಮದà³à²µà²²à³à²®à²¿à²•ಿ ರಾಮಾಯಣ: [Set of 3 Volumes]
Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)
രാമായണ�: [Set of 3 Volumes]
Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)
వాలà±à°®à±€à°•à±€ రామాయణà°� [Set of 3 Volumes]