Ramayana [sanskrit]
175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502
This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: VÄlmÄ«ki RÄmÄyaṇa (वालà¥à¤®à¥€à¤•ि रामायण) or VÄlmÄ«kirÄmÄyaṇa (वालà¥à¤®à¥€à¤•िरामायण)
Chapter 74
evamuktvÄ tu saumitriá¹� jÄtahará¹£o vibhīṣaṇaá¸� |
dhanuá¹£pÄṇinamÄdÄya tvaramÄṇo jagÄma saá¸� || 1 ||
[Analyze grammar]
avidÅ«raá¹� tato gatvÄ praviÅ›ya ca mahadvanam |
darÅ›ayÄmÄsa tat karma laká¹£maṇÄya vibhīṣaṇaá¸� || 2 ||
[Analyze grammar]
nÄ«lajÄ«mÅ«tasaṃkÄÅ›aá¹� nyagrodhaá¹� bhÄ«madarÅ›anam |
tejasvÄ« rÄvaṇabhrÄtÄ laká¹£maṇÄya nyavedayat || 3 ||
[Analyze grammar]
ihopahÄraá¹� bhÅ«tÄnÄá¹� balavÄn rÄvaṇÄtajaá¸� |
upahá¹›tya tataá¸� paÅ›cÄt saṃgrÄmamabhivartate || 4 ||
[Analyze grammar]
adṛśyaá¸� sarvabhÅ«tÄnÄá¹� tato bhavati rÄká¹£asaá¸� |
nihanti samare Å›atrÅ«nbadhnÄti ca Å›arottamaiá¸� || 5 ||
[Analyze grammar]
tamapraviá¹£á¹aá¹� nyagrodhaá¹� balinaá¹� rÄvaṇÄtmajam |
vidhvaṃsaya Å›araistÄ«kṣṇaiá¸� sarathaá¹� sÄÅ›vasÄrathim || 6 ||
[Analyze grammar]
tathetyuktvÄ mahÄtejÄá¸� saumitrirmitranandanaá¸� |
babhÅ«vÄvasthitastatra citraá¹� visphÄrayandhanuá¸� || 7 ||
[Analyze grammar]
sa rathenÄgnivarṇena balavÄn rÄvaṇÄtmajaá¸� |
indrajit kavacÄ« khaá¸gÄ« sadhvajaá¸� pratyadṛśyata || 8 ||
[Analyze grammar]
tamuvÄca mahÄtejÄá¸� paulastyamaparÄjitam |
samÄhvaye tvÄá¹� samare samyag yuddhaá¹� prayaccha me || 9 ||
[Analyze grammar]
evamukto mahÄtejÄ manasvÄ« rÄvaṇÄtmajaá¸� |
abravÄ«t paruá¹£aá¹� vÄkyaá¹� tatra dṛṣá¹vÄ vibhīṣaṇam || 10 ||
[Analyze grammar]
iha tvaá¹� jÄtasaṃvá¹›ddhaá¸� sÄká¹£ÄdbhrÄtÄ piturmama |
kathaá¹� druhyasi putrasya pitá¹›vyo mama rÄká¹£asa || 11 ||
[Analyze grammar]
na jñÄtitvaá¹� na sauhÄrdaá¹� na jÄtistava durmate |
pramÄṇaá¹� na ca sodaryaá¹� na dharmo dharmadūṣaṇa || 12 ||
[Analyze grammar]
Å›ocyastvamasi durbuddhe nindanÄ«yaÅ›ca sÄdhubhiá¸� |
yastvaá¹� svajanamutsá¹›jya parabhá¹›tyatvamÄgataá¸� || 13 ||
[Analyze grammar]
naitacchithilayÄ buddhyÄ tvaá¹� vetsi mahadantaram |
kva ca svajanasaṃvÄsaá¸� kva ca nÄ«caparÄÅ›rayaá¸� || 14 ||
[Analyze grammar]
guṇavÄn vÄ parajanaá¸� svajano nirguṇo'pi vÄ |
nirguṇaá¸� svajanaá¸� Å›reyÄnyaá¸� paraá¸� para eva saá¸� || 15 ||
[Analyze grammar]
niranukroÅ›atÄ ceyaá¹� yÄdṛśÄ� te niÅ›Äcara |
svajanena tvayÄ Å›akyaá¹� paruá¹£aá¹� rÄvaṇÄnuja || 16 ||
[Analyze grammar]
ityukto bhrÄtá¹›putreṇa pratyuvÄca vibhīṣaṇaá¸� |
ajÄnanniva macchÄ«laá¹� kiá¹� rÄká¹£asa vikatthase || 17 ||
[Analyze grammar]
rÄká¹£asendrasutÄsÄdho pÄruá¹£yaá¹� tyaja gauravÄt |
kule yadyapyahaá¹� jÄto raká¹£asÄá¹� krÅ«rakarmaṇÄm |
guṇo'yaá¹� prathamo ná¹á¹‡Äá¹� tanme śīlamarÄká¹£asaá¹� || 18 ||
[Analyze grammar]
na rame dÄruṇenÄhaá¹� na cÄdharmeṇa vai rame |
bhrÄtrÄ viá¹£amaśīlena kathaá¹� bhrÄtÄ nirasyate || 19 ||
[Analyze grammar]
parasvÄnÄá¹� ca haraṇaá¹� paradÄrÄbhimarÅ›anam |
suhá¹›dÄmatiÅ›aá¹…kÄá¹� ca trayo doá¹£Äḥ ká¹£ayÄvahÄá¸� || 20 ||
[Analyze grammar]
maharṣīṇÄá¹� vadho ghoraá¸� sarvadevaiÅ›ca vigrahaá¸� |
abhimÄnaÅ›ca kopaÅ›ca vairitvaá¹� pratikÅ«latÄ || 21 ||
[Analyze grammar]
ete doá¹£Ä� mama bhrÄturjÄ«vitaiÅ›varyanÄÅ›anÄá¸� |
guṇÄnpracchÄdayÄmÄsuá¸� parvatÄniva toyadÄá¸� || 22 ||
[Analyze grammar]
doá¹£airetaiá¸� parityakto mayÄ bhrÄtÄ pitÄ tava |
neyamasti purÄ« laá¹…kÄ na ca tvaá¹� na ca te pitÄ || 23 ||
[Analyze grammar]
atimÄnÄ« ca bÄlaÅ›ca durvinÄ«taÅ›ca rÄká¹£asa |
baddhastvaá¹� kÄlapÄÅ›ena brÅ«hi mÄá¹� yad yadicchasi || 24 ||
[Analyze grammar]
adya te vyasanaá¹� prÄptaá¹� kimiha tvaá¹� tu vaká¹£yasi |
praveá¹£á¹uá¹� na tvayÄ Å›akyo nyagrodho rÄká¹£asÄdhama || 25 ||
[Analyze grammar]
dhará¹£ayitvÄ tu kÄkutsthau na Å›akyaá¹� jÄ«vituá¹� tvayÄ |
yudhyasva naradevena lakṣmaṇena raṇe saha |
hatastvaá¹� devatÄ kÄryaá¹� kariá¹£yasi yamaká¹£aye || 26 ||
[Analyze grammar]
nidarÅ›ayasvÄtmabalaá¹� samudyataá¹� kuruá¹£va sarvÄyudhasÄyakavyayam |
na laká¹£maṇasyaitya hi bÄṇagocaraá¹� tvamadya jÄ«van sabalo gamiá¹£yasi || 27 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 74
Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)
[Two Volumes] With Sanskrit text and English translation.
Valmiki Ramayana
by Gita Press, Gorakhpur (2019)
Sanskrit Only
Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)
A Set of Two Volumes (Sanskrit Text with Hindi Translation)
Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)
Set of 10 Volumes
Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)
Sanskrit only in Seven Volumes
Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)
With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)
Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)
শà§à¦°à§€à¦®à¦¦à§à¦¬à¦¾à¦²à§à¦®à§€à¦•à§€à§� রামায়ণ:
Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)
શà«àª°à«€àª®àª¦àªµàª¾àª²à«àª®à«€àª•à«€àª� રામાયણ: [Set of 2 Volumes]
The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)
ಶà³à²°à³€ ಮದà³à²µà²²à³à²®à²¿à²•ಿ ರಾಮಾಯಣ: [Set of 3 Volumes]
Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)
രാമായണ�: [Set of 3 Volumes]
Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)
వాలà±à°®à±€à°•à±€ రామాయణà°� [Set of 3 Volumes]