Ramayana [sanskrit]
175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502
This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: VÄlmÄ«ki RÄmÄyaṇa (वालà¥à¤®à¥€à¤•ि रामायण) or VÄlmÄ«kirÄmÄyaṇa (वालà¥à¤®à¥€à¤•िरामायण)
Chapter 53
sa tathoktastu nirbhartsya kumbhakarṇo mahodaram |
abravÄ«d rÄká¹£asaÅ›reá¹£á¹haá¹� bhrÄtaraá¹� rÄvaṇaá¹� tataá¸� || 1 ||
[Analyze grammar]
so'haá¹� tava bhayaá¹� ghoraá¹� vadhÄttasya durÄtmanaá¸� |
rÄmasyÄdya pramÄrjÄmi nirvairastvaá¹� sukhÄ«bhava || 2 ||
[Analyze grammar]
garjanti na vá¹›thÄ Å›Å«ra nirjalÄ iva toyadÄá¸� |
paÅ›ya saṃpÄdyamÄnaá¹� tu garjitaá¹� yudhi karmaṇÄ� || 3 ||
[Analyze grammar]
na mará¹£ayati cÄtmÄnaá¹� saṃbhÄvayati nÄtmanÄ |
adarÅ›ayitvÄ Å›Å«rÄstu karma kurvanti duá¹£karam || 4 ||
[Analyze grammar]
viklavÄnÄmabuddhÄ«nÄá¹� rÄjñÄá¹� paṇá¸itamÄninÄm |
śṛṇvatÄmÄdita idaá¹� tvadvidhÄnÄá¹� mahodara || 5 ||
[Analyze grammar]
yuddhe kÄpuruá¹£airnityaá¹� bhavadbhiá¸� priyavÄdibhiá¸� |
rÄjÄnamanugacchadbhiá¸� ká¹›tyametadvinÄÅ›itam || 6 ||
[Analyze grammar]
rÄjaÅ›eá¹£Ä� ká¹›tÄ laá¹…kÄ kṣīṇaá¸� koÅ›o balaá¹� hatam |
rÄjÄnamimamÄsÄdya suhá¹›ccihnamamitrakam || 7 ||
[Analyze grammar]
eá¹£a niryÄmyahaá¹� yuddhamudyataá¸� Å›atrunirjaye |
durnayaá¹� bhavatÄmadya samÄ«kartuá¹� mahÄhave || 8 ||
[Analyze grammar]
evamuktavato vÄkyaá¹� kumbhakarṇasya dhÄ«mataá¸� |
pratyuvÄca tato vÄkyaá¹� prahasan rÄká¹£asÄdhipaá¸� || 9 ||
[Analyze grammar]
mahodaro'yaá¹� rÄmÄttu paritrasto na saṃśayaá¸� |
na hi rocayate tÄta yuddhaá¹� yuddhaviÅ›Ärada || 10 ||
[Analyze grammar]
kaÅ›cinme tvatsamo nÄsti sauhá¹›dena balena ca |
gaccha Å›atruvadhÄya tvaá¹� kumbhakarṇajayÄya ca || 11 ||
[Analyze grammar]
Ädade niÅ›itaá¹� śūlaá¹� vegÄcchatrunibarhaṇaá¸� |
sarvakÄlÄyasaá¹� dÄ«ptaá¹� taptakÄñcanabhūṣaṇam || 12 ||
[Analyze grammar]
indrÄÅ›anisamaá¹� bhÄ«maá¹� vajrapratimagauravam |
»å±ð±¹²¹»åÄå²Ô²¹±¹²¹²µ²¹²Ô»å³ó²¹°ù±¹²¹²â²¹°ìá¹£a°ì¾±á¹ƒn²¹°ù²¹²õÅ«»å²¹²Ô²¹³¾ || 13 ||
[Analyze grammar]
raktamÄlya mahÄdÄma svataÅ›codgatapÄvakam |
ÄdÄya niÅ›itaá¹� śūlaá¹� Å›atruÅ›oṇitarañjitam |
kumbhakarṇo mahÄtejÄ rÄvaṇaá¹� vÄkyamabravÄ«t || 14 ||
[Analyze grammar]
gamiá¹£yÄmyahamekÄkÄ« tiá¹£á¹hatviha balaá¹� mahat |
adya tÄn ká¹£udhitaá¸� kruddho bhaká¹£ayiá¹£yÄmi vÄnarÄn || 15 ||
[Analyze grammar]
kumbhakarṇavacaá¸� Å›rutvÄ rÄvaṇo vÄkyamabravÄ«t |
sainyaiá¸� parivá¹›to gaccha śūlamudgalapÄṇibhiá¸� || 16 ||
[Analyze grammar]
vÄnarÄ hi mahÄtmÄnaá¸� śīghrÄÅ›ca vyavasÄyinaá¸� |
ekÄkinaá¹� pramattaá¹� vÄ nayeyurdaÅ›anaiá¸� ká¹£ayam || 17 ||
[Analyze grammar]
tasmÄt paramadurdhará¹£aiá¸� sainyaiá¸� parivá¹›to vraja |
raká¹£asÄmahitaá¹� sarvaá¹� Å›atrupaká¹£aá¹� nisÅ«daya || 18 ||
[Analyze grammar]
athÄsanÄt samutpatya srajaá¹� maṇiká¹›tÄntarÄm |
Äbabandha mahÄtejÄá¸� kumbhakarṇasya rÄvaṇaá¸� || 19 ||
[Analyze grammar]
aá¹…gadÄnaá¹…gulÄ«veá¹£á¹Än varÄṇyÄbharaṇÄni ca |
hÄraá¹� ca Å›aÅ›isaṃkÄÅ›amÄbabandha mahÄtmanaá¸� || 20 ||
[Analyze grammar]
divyÄni ca sugandhÄ«ni mÄlyadÄmÄni rÄvaṇaá¸� |
Å›rotre cÄsajjayÄmÄsa Å›rÄ«matÄ« cÄsya kuṇá¸ale || 21 ||
[Analyze grammar]
kÄñcanÄá¹…gadakeyÅ«ro niá¹£kÄbharaṇabhūṣitaá¸� |
kumbhakarṇo bá¹›hatkarṇaá¸� suhuto'gnirivÄbabhau || 22 ||
[Analyze grammar]
Å›roṇīsÅ«treṇa mahatÄ mecakena virÄjitaá¸� |
amá¹›totpÄdane naddho bhujaṃgeneva mandaraá¸� || 23 ||
[Analyze grammar]
sa kÄñcanaá¹� bhÄrasahaá¹� nivÄtaá¹� vidyutprabhaá¹� dÄ«ptamivÄtmabhÄsÄ |
ÄbadhyamÄnaá¸� kavacaá¹� rarÄja saṃdhyÄbhrasaṃvÄ«ta ivÄdrirÄjaá¸� || 24 ||
[Analyze grammar]
sarvÄbharaṇanaddhÄá¹…gaá¸� śūlapÄṇiá¸� sa rÄká¹£asaá¸� |
trivikramaká¹›totsÄho nÄrÄyaṇa ivÄbabhau || 25 ||
[Analyze grammar]
bhrÄtaraá¹� saṃpariá¹£vajya ká¹›tvÄ cÄpi pradaká¹£iṇam |
praṇamya Å›irasÄ tasmai saṃpratasthe mahÄbaliá¸� |
tamÄśīrbhiá¸� praÅ›astÄbhiá¸� preá¹£ayÄmÄsa rÄvaṇaá¸� || 26 ||
[Analyze grammar]
Å›aá¹…khadundubhinirghoá¹£aiá¸� sainyaiÅ›cÄpi varÄyudhaiá¸� |
taá¹� gajaiÅ›ca turaṃgaiÅ›ca syandanaiÅ›cÄmbudasvanaiá¸� |
anujagmurmahÄtmÄnaá¹� rathino rathinÄá¹� varam || 27 ||
[Analyze grammar]
sarpairuá¹£á¹raiá¸� kharairaÅ›vaiá¸� siṃhadvipamá¹›gadvijaiá¸� |
anujagmuÅ›ca taá¹� ghoraá¹� kumbhakarṇaá¹� mahÄbalam || 28 ||
[Analyze grammar]
sa puá¹£pavarṇairavakÄ«ryamÄṇo dhá¹›tÄtapatraá¸� Å›itaśūlapÄṇiá¸� |
madotkaá¹aá¸� Å›oṇitagandhamatto viniryayau dÄnavadevaÅ›atruá¸� || 29 ||
[Analyze grammar]
padÄtayaÅ› a bahavo mahÄnÄdÄ mahÄbalÄá¸� |
anvayÅ« rÄká¹£asÄ bhÄ«mÄ bhÄ«mÄká¹£Äḥ Å›astrapÄṇayaá¸� || 30 ||
[Analyze grammar]
raktÄká¹£Äḥ sumahÄkÄyÄ nÄ«lÄñjanacayopamÄá¸� |
śūrÄnudyamya khaá¸gÄṃśca niÅ›itÄṃśca paraÅ›vadhÄn || 31 ||
[Analyze grammar]
bahuvyÄmÄṃśca vipulÄn ká¹£epaṇīyÄndurÄsadÄn |
tÄlaskandhÄṃśca vipulÄn ká¹£epaṇīyÄndurÄsadÄn || 32 ||
[Analyze grammar]
athÄnyadvapurÄdÄya dÄruṇaá¹� lomahará¹£aṇam |
niá¹£papÄta mahÄtejÄá¸� kumbhakarṇo mahÄbalaá¸� || 33 ||
[Analyze grammar]
dhanuḥśataparīṇÄhaá¸� sa á¹£aá¹Å›atasamucchitaá¸� |
raudraá¸� Å›akaá¹acakrÄká¹£o mahÄparvatasaṃnibhaá¸� || 34 ||
[Analyze grammar]
saṃnipatya ca raká¹£Äṃsi dagdhaÅ›ailopamo mahÄn |
kumbhakarṇo mahÄvaktraá¸� prahasannidamabravÄ«t || 35 ||
[Analyze grammar]
adya vÄnaramukhyÄnÄá¹� tÄni yÅ«thÄni bhÄgaÅ›aá¸� |
nirdahiá¹£yÄmi saṃkruddhaá¸� Å›alabhÄniva pÄvakaá¸� || 36 ||
[Analyze grammar]
nÄparÄdhyanti me kÄmaá¹� vÄnarÄ vanacÄriṇaá¸� |
jÄtirasmadvidhÄnÄá¹� sÄ purodyÄnavibhūṣaṇam || 37 ||
[Analyze grammar]
purarodhasya mÅ«laá¹� tu rÄghavaá¸� sahalaká¹£maṇaá¸� |
hate tasmin hataá¹� sarvaá¹� taá¹� vadhiá¹£yÄmi saṃyuge || 38 ||
[Analyze grammar]
evaá¹� tasya bruvÄṇasya kumbhakarṇasya rÄká¹£asÄá¸� |
nÄdaá¹� cakrurmahÄghoraá¹� kampayanta ivÄrṇavam || 39 ||
[Analyze grammar]
tasya niṣpatatastūrṇa� kumbhakarṇasya dhīmata� |
babhÅ«vurghorarÅ«pÄṇi nimittÄni samantataá¸� || 40 ||
[Analyze grammar]
ulkÄÅ›aniyutÄ meghÄ vineduÅ›ca sudÄruṇÄḥ |
sasÄgaravanÄ caiva vasudhÄ samakampata || 41 ||
[Analyze grammar]
ghorarÅ«pÄá¸� Å›ivÄ neduá¸� sajvÄlakavalairmukhaiá¸� |
maṇá¸alÄnyapasavyÄni babandhuÅ›ca vihaṃgamÄá¸� || 42 ||
[Analyze grammar]
niá¹£papÄta ca gá¹›dhre'sya śūle vai pathi gacchataá¸� |
prÄsphurannayanaá¹� cÄsya savyo bÄhurakampata || 43 ||
[Analyze grammar]
niá¹£papÄta tadÄ coklÄ jvalantÄ« bhÄ«manisvanÄ |
Ädityo niá¹£prabhaÅ›cÄsÄ«nna pravÄti sukho'nilaá¸� || 44 ||
[Analyze grammar]
acintayanmahotpÄtÄnutthitÄṃl lomahará¹£aṇÄn |
niryayau kumbhakarṇastu ká¹›tÄntabalacoditaá¸� || 45 ||
[Analyze grammar]
sa laá¹…ghayitvÄ prÄkÄraá¹� padbhyÄá¹� parvatasaṃnibhaá¸� |
dadarÅ›Äbhraghanaprakhyaá¹� vÄnarÄnÄ«kamadbhutam || 46 ||
[Analyze grammar]
te dṛṣá¹vÄ rÄká¹£asaÅ›reá¹£á¹haá¹� vÄnarÄá¸� parvatopamam |
vÄyununnÄ iva ghanÄ yayuá¸� sarvÄ diÅ›astadÄ || 47 ||
[Analyze grammar]
tadvÄnarÄnÄ«kamatipracaṇá¸aá¹� diÅ›o dravadbhinnamivÄbhrajÄlam |
sa kumbhakarṇaá¸� samaveká¹£ya hará¹£ÄnnanÄda bhÅ«yo ghanavadghanÄbhaá¸� || 48 ||
[Analyze grammar]
te tasya ghoraá¹� ninadaá¹� niÅ›amya yathÄ ninÄdaá¹� divi vÄridasya |
peturdharaṇyÄá¹� bahavaá¸� plavaṃgÄ niká¹›ttamÅ«lÄ iva sÄlavá¹›ká¹£Äḥ || 49 ||
[Analyze grammar]
vipulaparighavÄn sa kumbhakarṇo ripunidhanÄya viniḥsá¹›to mahÄtmÄ |
kapi gaṇabhayamÄdadat subhÄ«maá¹� prabhuriva kiṃkaradaṇá¸avÄnyugÄnte || 50 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 53
Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)
[Two Volumes] With Sanskrit text and English translation.
Valmiki Ramayana
by Gita Press, Gorakhpur (2019)
Sanskrit Only
Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)
A Set of Two Volumes (Sanskrit Text with Hindi Translation)
Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)
Set of 10 Volumes
Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)
Sanskrit only in Seven Volumes
Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)
With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)
Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)
শà§à¦°à§€à¦®à¦¦à§à¦¬à¦¾à¦²à§à¦®à§€à¦•à§€à§� রামায়ণ:
Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)
શà«àª°à«€àª®àª¦àªµàª¾àª²à«àª®à«€àª•à«€àª� રામાયણ: [Set of 2 Volumes]
The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)
ಶà³à²°à³€ ಮದà³à²µà²²à³à²®à²¿à²•ಿ ರಾಮಾಯಣ: [Set of 3 Volumes]
Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)
രാമായണ�: [Set of 3 Volumes]
Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)
వాలà±à°®à±€à°•à±€ రామాయణà°� [Set of 3 Volumes]