365betÓéÀÖ

Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: VÄlmÄ«ki RÄmÄyaṇa (वालà¥à¤®à¥€à¤•ि रामायण) or VÄlmÄ«kirÄmÄyaṇa (वालà¥à¤®à¥€à¤•िरामायण)

evamuktaá¸� Å›ubhaá¹� vÄkyaá¹� tÄpasyÄ dharmasaṃhitam |
uvÄca hanumÄn vÄkyaá¹� tÄmaninditaceṣṭitÄm || 1 ||
[Analyze grammar]

Å›araṇaá¹� tvÄá¹� prapannÄá¸� smaá¸� sarve vai dharmacÄriṇi |
yaá¸� ká¹›taá¸� samayo'smÄkaá¹� sugrÄ«veṇa mahÄtmanÄ |
sa tu kÄlo vyatikrÄnto bile ca parivartatÄm || 2 ||
[Analyze grammar]

sÄ tvamasmÄdbilÄdghorÄduttÄrayitumarhasi || 3 ||
[Analyze grammar]

tasmÄt sugrÄ«vavacanÄdatikrÄntÄn gatÄyuá¹£aá¸� |
trÄtumarhasi naá¸� sarvÄn sugrÄ«vabhayaÅ›aá¹…kitÄn || 4 ||
[Analyze grammar]

mahacca kÄryamasmÄbhiá¸� kartavyaá¹� dharmacÄriṇi |
taccÄpi na ká¹›taá¹� kÄryamasmÄbhiriha vÄsibhiá¸� || 5 ||
[Analyze grammar]

evamuktÄ hanumatÄ tÄpasÄ« vÄkyamabravÄ«t |
jÄ«vatÄ duá¹£karaá¹� manye praviṣṭena nivartitum || 6 ||
[Analyze grammar]

tapasastu prabhÄvena niyamopÄrjitena ca |
sarvÄneva bilÄdasmÄduddhariá¹£yÄmi vÄnarÄn || 7 ||
[Analyze grammar]

nimÄ«layata cakṣūṃṣi sarve vÄnarapuṃgavÄá¸� |
na hi niṣkramitu� śakyamanimīlitalocanai� || 8 ||
[Analyze grammar]

tataá¸� saṃmÄ«litÄá¸� sarve sukumÄrÄá¹…gulaiá¸� karaiá¸� |
sahasÄ pidadhurdṛṣṭiá¹� hṛṣṭÄ� gamanakÄá¹…ká¹£iṇaá¸� || 9 ||
[Analyze grammar]

vÄnarÄstu mahÄtmÄno hastaruddhamukhÄstadÄ |
nimeá¹£ÄntaramÄtreṇa bilÄduttÄritÄstayÄ || 10 ||
[Analyze grammar]

tatastÄn vÄnarÄn sarvÄṃstÄpasÄ« dharmacÄriṇÄ� |
niḥsá¹›tÄn viá¹£amÄttasmÄt samÄÅ›vÄsyedamabravÄ«t || 11 ||
[Analyze grammar]

eá¹£a vindhyo giriá¸� Å›rÄ«mÄnnÄnÄdrumalatÄyutaá¸� |
eá¹£a prasavaṇaá¸� Å›ailaá¸� sÄgaro'yaá¹� mahodadhiá¸� || 12 ||
[Analyze grammar]

svasti vo'stu gamiá¹£yÄmi bhavanaá¹� vÄnarará¹£abhÄá¸� |
ityuktvÄ tadbilaá¹� Å›rÄ«mat praviveÅ›a svayaṃprabhÄ || 13 ||
[Analyze grammar]

tataste dadṛśurghoraá¹� sÄgaraá¹� varuṇÄlayam |
apÄramabhigarjantaá¹� ghorairÅ«rmibhirÄkulam || 14 ||
[Analyze grammar]

mayasya mÄyÄ vihitaá¹� giridurgaá¹� vicinvatÄm |
teá¹£Äṃ mÄso vyatikrÄnto yo rÄjÃ±Ä samayaá¸� ká¹›taá¸� || 15 ||
[Analyze grammar]

vindhyasya tu gireá¸� pÄde saṃprapuá¹£pitapÄdape |
upaviÅ›ya mahÄbhÄgÄÅ›cintÄmÄpedire tadÄ || 16 ||
[Analyze grammar]

tataá¸� puá¹£pÄtibhÄrÄgrÄṃl latÄÅ›atasamÄvá¹›tÄn |
drumÄn vÄsantikÄndṛṣṭvÄ babhÅ«vurbhayaÅ›aá¹…kitÄá¸� || 17 ||
[Analyze grammar]

te vasantamanuprÄptaá¹� prativedya parasparam |
naṣṭasaṃdeÅ›akÄlÄrthÄ nipeturdharaṇītale || 18 ||
[Analyze grammar]

sa tu siṃhará¹£abha skandhaá¸� pÄ«nÄyatabhujaá¸� kapiá¸� |
yuvarÄjo mahÄprÄjña aá¹…gado vÄkyamabravÄ«t || 19 ||
[Analyze grammar]

Å›ÄsanÄt kapirÄjasya vayaá¹� sarve vinirgatÄá¸� |
mÄsaá¸� pÅ«rṇo bilasthÄnÄá¹� harayaá¸� kiá¹� na budhyate || 20 ||
[Analyze grammar]

tasminnatÄ«te kÄle tu sugrÄ«veṇa ká¹›te svayam |
prÄyopaveÅ›anaá¹� yuktaá¹� sarveá¹£Äṃ ca vanaukasÄm || 21 ||
[Analyze grammar]

tÄ«kṣṇaá¸� praká¹›tyÄ sugrÄ«vaá¸� svÄmibhÄve vyavasthitaá¸� |
na ká¹£amiá¹£yati naá¸� sarvÄnaparÄdhaká¹›to gatÄn || 22 ||
[Analyze grammar]

apravá¹›ttau ca sÄ«tÄyÄá¸� pÄpameva kariá¹£yati |
tasmÄt ká¹£amamihÄdyaiva prÄyopaviÅ›anaá¹� hi naá¸� || 23 ||
[Analyze grammar]

tyaktvÄ putrÄṃśca dÄrÄṃśca dhanÄni ca gá¹›hÄṇi ca |
yÄvanna ghÄtayed rÄjÄ sarvÄnpratigatÄnitaá¸� |
vadhenÄpratirÅ«peṇa Å›reyÄnmá¹›tyurihaiva naá¸� || 24 ||
[Analyze grammar]

na cÄhaá¹� yauvarÄjyena sugrÄ«veṇÄbhiá¹£ecitaá¸� |
narendreṇÄbhiá¹£ikto'smi rÄmeṇÄkliṣṭakarmaṇÄ� || 25 ||
[Analyze grammar]

sa pÅ«rvaá¹� baddhavairo mÄá¹� rÄjÄ dṛṣṭvÄ vyatikramam |
ghÄtayiá¹£yati daṇá¸ena tÄ«kṣṇena ká¹›taniÅ›cayaá¸� || 26 ||
[Analyze grammar]

kiá¹� me suhá¹›dbhirvyasanaá¹� paÅ›yadbhirjÄ«vitÄntare |
ihaiva prÄyamÄsiá¹£ye puṇye sÄgararodhasi || 27 ||
[Analyze grammar]

etacchrutvÄ kumÄreṇa yuvarÄjena bhÄá¹£itam |
sarve te vÄnaraÅ›reṣṭhÄá¸� karuṇaá¹� vÄkyamabruvan || 28 ||
[Analyze grammar]

tÄ«kṣṇaá¸� praká¹›tyÄ sugrÄ«vaá¸� priyÄsaktaÅ›ca rÄghavaá¸� |
adṛṣṭÄyÄá¹� ca vaidehyÄá¹� dṛṣṭvÄsmÄṃśca samÄgatÄn || 29 ||
[Analyze grammar]

rÄghavapriyakÄmÄrthaá¹� ghÄtayiá¹£yatyasaṃśayam |
na ká¹£amaá¹� cÄparÄddhÄnÄá¹� gamanaá¹� svÄmipÄrÅ›vataá¸� || 30 ||
[Analyze grammar]

plavaṃgamÄnÄá¹� tu bhayÄrditÄnÄá¹� Å›rutvÄ vacastÄra idaá¹� babhÄá¹£e |
alaá¹� viá¹£Ädena bilaá¹� praviÅ›ya vasÄma sarve yadi rocate vaá¸� || 31 ||
[Analyze grammar]

idaá¹� hi mÄyÄ vihitaá¹� sudurgamaá¹� prabhÅ«tavá¹›ká¹£odakabhojyapeyam |
ihÄsti no naiva bhayaá¹� puraṃdarÄnna rÄghavÄdvÄnararÄjato'pi vÄ || 32 ||
[Analyze grammar]

Å›rutvÄá¹…gadasyÄpi vaco'nukÅ«lamÅ«cuÅ›ca sarve harayaá¸� pratÄ«tÄá¸� |
yathÄ na hanyema tathÄvidhÄnamasaktamadyaiva vidhÄ«yatÄá¹� naá¸� || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 52

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শà§à¦°à§€à¦®à¦¦à§à¦¬à¦¾à¦²à§à¦®à§€à¦•à§€à§� রামায়ণ:

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શà«àª°à«€àª®àª¦àªµàª¾àª²à«àª®à«€àª•à«€àª� રામાયણ: [Set of 2 Volumes]

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶà³à²°à³€ ಮದà³à²µà²²à³à²®à²¿à²•ಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണ�: [Set of 3 Volumes]

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాలà±à°®à±€à°•à±€ రామాయణà°� [Set of 3 Volumes]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: