365betÓéÀÖ

Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: VÄlmÄ«ki RÄmÄyaṇa (वालà¥à¤®à¥€à¤•ि रामायण) or VÄlmÄ«kirÄmÄyaṇa (वालà¥à¤®à¥€à¤•िरामायण)

rÄmacÄpavisṛṣṭena Å›areṇÄntakareṇa tam |
dṛṣṭvÄ vinihataá¹� bhÅ«mau tÄrÄ tÄrÄdhipÄnanÄ || 1 ||
[Analyze grammar]

sÄ samÄsÄdya bhartÄraá¹� paryaá¹£vajata bhÄminÄ« |
iá¹£uṇÄbhihataá¹� dṛṣṭvÄ vÄlinaá¹� kuñjaropamam || 2 ||
[Analyze grammar]

vÄnarendraá¹� mahendrÄbhaá¹� Å›okasaṃtaptamÄnasÄ |
tÄrÄ tarumivonmÅ«laá¹� paryadevayadÄturÄ || 3 ||
[Analyze grammar]

raṇe dÄruṇavikrÄnta pravÄ«ra plavatÄá¹� vara |
kiá¹� dÄ«nÄmapurobhÄgÄmadya tvaá¹� nÄbhibhÄá¹£ase || 4 ||
[Analyze grammar]

uttiṣṭha hariÅ›ÄrdÅ«la bhajasva Å›ayanottamam |
naivaṃvidhÄá¸� Å›erate hi bhÅ«mau ná¹›patisattamÄá¸� || 5 ||
[Analyze grammar]

atÄ«va khalu te kÄntÄ vasudhÄ vasudhÄdhipa |
gatÄsurapi yÄá¹� gÄtrairmÄá¹� vihÄya niá¹£evase || 6 ||
[Analyze grammar]

vyaktamanyÄ tvayÄ vÄ«ra dharmataá¸� saṃpravartatÄ |
kiá¹£kindheva purÄ« ramyÄ svargamÄrge vinirmitÄ || 7 ||
[Analyze grammar]

yÄnyasmÄbhistvayÄ sÄrdhaá¹� vaneá¹£u madhugandhiá¹£u |
vihá¹›tÄni tvayÄ kÄle teá¹£Ämuparamaá¸� ká¹›taá¸� || 8 ||
[Analyze grammar]

nirÄnandÄ nirÄÅ›Ähaá¹� nimagnÄ Å›okasÄgare |
tvayi pañcatvamÄpanne mahÄyÅ«thapayÅ«thape || 9 ||
[Analyze grammar]

há¹›dayaá¹� susthiraá¹� mahyaá¹� dṛṣṭvÄ vinihataá¹� bhuvi |
yanna Å›okÄbhisaṃtaptaá¹� sphuá¹­ate'dya sahasradhÄ || 10 ||
[Analyze grammar]

sugrÄ«vasya tvayÄ bhÄryÄ há¹›tÄ sa ca vivÄsitaá¸� |
yattattasya tvayÄ vyuṣṭiá¸� prÄpteyaá¹� plavagÄdhipa || 11 ||
[Analyze grammar]

niḥśreyasaparÄ mohÄttvayÄ cÄhaá¹� vigarhitÄ |
yaiá¹£Äbruvaá¹� hitaá¹� vÄkyaá¹� vÄnarendrahitaiá¹£iṇÄ� || 12 ||
[Analyze grammar]

kÄlo niḥsaṃśayo nÅ«naá¹� jÄ«vitÄntakarastava |
balÄd yenÄvapanno'si sugrÄ«vasyÄvaÅ›o vaÅ›am || 13 ||
[Analyze grammar]

vaidhavyaá¹� Å›okasaṃtÄpaá¹� ká¹›paṇaá¹� ká¹›paṇÄ� satÄ« |
aduḥkhopacitÄ pÅ«rvaá¹� vartayiá¹£yÄmyanÄthavat || 14 ||
[Analyze grammar]

lÄlitaÅ›cÄá¹…gado vÄ«raá¸� sukumÄraá¸� sukhocitaá¸� |
vatsyate kÄmavasthÄá¹� me pitá¹›vye krodhamÅ«rchite || 15 ||
[Analyze grammar]

kuruṣva pitara� putra sudṛṣṭa� dharmavatsalam |
durlabha� darśana� tvasya tava vatsa bhaviṣyati || 16 ||
[Analyze grammar]

samÄÅ›vÄsaya putraá¹� tvaá¹� saṃdeÅ›aá¹� saṃdiÅ›asva ca |
mÅ«rdhni cainaá¹� samÄghrÄya pravÄsaá¹� prasthito hyasi || 17 ||
[Analyze grammar]

rÄmeṇa hi mahat karma ká¹›taá¹� tvÄmabhinighnatÄ |
Änṛṇyaá¹� tu gataá¹� tasya sugrÄ«vasya pratiÅ›rave || 18 ||
[Analyze grammar]

sakÄmo bhava sugrÄ«va rumÄá¹� tvaá¹� pratipatsyase |
bhuá¹…ká¹£va rÄjyamanudvignaá¸� Å›asto bhrÄtÄ ripustava || 19 ||
[Analyze grammar]

kiá¹� mÄmevaá¹� vilapatÄ«á¹� preá¹ƒá¹‡Ä tvaá¹� nÄbhibhÄá¹£ase |
imÄá¸� paÅ›ya varÄ bahvÄ«rbhÄryÄste vÄnareÅ›vara || 20 ||
[Analyze grammar]

tasyÄ vilapitaá¹� Å›rutvÄ vÄnaryaá¸� sarvataÅ›ca tÄá¸� |
parigá¹›hyÄá¹…gadaá¹� dÄ«naá¹� duḥkhÄrtÄá¸� paricukruÅ›uá¸� || 21 ||
[Analyze grammar]

kimaá¹…gadaá¹� sÄá¹…gada vÄ«ra bÄho vihÄya yÄsyadya cirapravÄsaá¹� |
na yuktamevaá¹� guṇasaṃnikṛṣṭaá¹� vihÄya putraá¹� priyaputra gantum || 22 ||
[Analyze grammar]

kimapriyaá¹� te priyacÄruveá¹£a ká¹›taá¹� mayÄ nÄtha sutena vÄ te |
sahÄyinÄ«madya vihÄya vÄ«ra yamaká¹£ayaá¹� gacchasi durvinÄ«tam || 23 ||
[Analyze grammar]

yadyapriyaá¹� kiá¹� cidasaṃpradhÄrya ká¹›taá¹� mayÄ syÄttava dÄ«rghabÄho |
ká¹£amasva me taddharivaṃśa nÄtha vrajÄmi mÅ«rdhnÄ tava vÄ«ra pÄdau || 24 ||
[Analyze grammar]

tathÄ tu tÄrÄ karuṇaá¹� rudantÄ« bhartuá¸� samÄ«pe saha vÄnarÄ«bhiá¸� |
vyavasyata prÄyamanindyavarṇÄ� upopaveṣṭuá¹� bhuvi yatra vÄlÄ« || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 20

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শà§à¦°à§€à¦®à¦¦à§à¦¬à¦¾à¦²à§à¦®à§€à¦•à§€à§� রামায়ণ:

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શà«àª°à«€àª®àª¦àªµàª¾àª²à«àª®à«€àª•à«€àª� રામાયણ: [Set of 2 Volumes]

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶà³à²°à³€ ಮದà³à²µà²²à³à²®à²¿à²•ಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണ�: [Set of 3 Volumes]

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాలà±à°®à±€à°•à±€ రామాయణà°� [Set of 3 Volumes]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: