365betÓéÀÖ

Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: VÄlmÄ«ki RÄmÄyaṇa (वालà¥à¤®à¥€à¤•ि रामायण) or VÄlmÄ«kirÄmÄyaṇa (वालà¥à¤®à¥€à¤•िरामायण)

vÄlÄ« nÄma mama bhrÄtÄ jyeṣṭhaá¸� Å›atruniṣūdanaá¸� |
piturbahumato nityaá¹� mama cÄpi tathÄ purÄ || 1 ||
[Analyze grammar]

pitaryuparate'smÄkaá¹� jyeṣṭho'yamiti mantribhiá¸� |
kapÄ«nÄmīśvaro rÄjye ká¹›taá¸� paramasaṃmataá¸� || 2 ||
[Analyze grammar]

rÄjyaá¹� praÅ›Äsatastasya pitá¹›paitÄmahaá¹� mahat |
ahaá¹� sarveá¹£u kÄleá¹£u praṇataá¸� preá¹£yavat sthitaá¸� || 3 ||
[Analyze grammar]

mÄyÄvÄ« nÄma tejasvÄ« pÅ«rvajo dundubheá¸� sutaá¸� |
tena tasya mahadvairaá¹� strÄ«ká¹›taá¹� viÅ›rutaá¹� purÄ || 4 ||
[Analyze grammar]

sa tu supte jane rÄtrau kiá¹£kindhÄdvÄramÄgataá¸� |
nardati sma susaṃrabdho vÄlinaá¹� cÄhvayad raṇe || 5 ||
[Analyze grammar]

prasuptastu mama bhrÄtÄ narditaá¹� bhairavasvanam |
Å›rutvÄ na mamṛṣe vÄlÄ« niá¹£papÄta javÄttadÄ || 6 ||
[Analyze grammar]

sa tu vai niḥsá¹›taá¸� krodhÄttaá¹� hantumasurottamam |
vÄryamÄṇastataá¸� strÄ«bhirmayÄ ca praṇatÄtmanÄ || 7 ||
[Analyze grammar]

sa tu nirdhÅ«ya sarvÄnno nirjagÄma mahÄbalaá¸� |
tato'hamapi sauhÄrdÄnniḥsá¹›to vÄlinÄ saha || 8 ||
[Analyze grammar]

sa tu me bhrÄtaraá¹� dṛṣṭvÄ mÄá¹� ca dÅ«rÄdavasthitam |
asuro jÄtasaṃtrÄsaá¸� pradudrÄva tadÄ bhṛśam || 9 ||
[Analyze grammar]

tasmindravati saṃtraste hyÄvÄá¹� drutataraá¹� gatau |
prakÄÅ›o'pi ká¹›to mÄrgaÅ›candreṇodgacchatÄ tadÄ || 10 ||
[Analyze grammar]

sa tṛṇairÄvá¹›taá¹� durgaá¹� dharaṇyÄ vivaraá¹� mahat |
praviveÅ›Äsuro vegÄdÄvÄmÄsÄdya viṣṭhitau || 11 ||
[Analyze grammar]

taá¹� praviṣṭaá¹� ripuá¹� dṛṣṭvÄ bilaá¹� roá¹£avaÅ›aá¹� gataá¸� |
mÄmuvÄca tadÄ vÄlÄ« vacanaá¹� ká¹£ubhitendriyaá¸� || 12 ||
[Analyze grammar]

iha tvaá¹� tiṣṭha sugrÄ«va biladvÄri samÄhitaá¸� |
yÄvadatra praviÅ›yÄhaá¹� nihanmi samare ripum || 13 ||
[Analyze grammar]

mayÄ tvetadvacaá¸� Å›rutvÄ yÄcitaá¸� sa paraṃtapa |
Å›ÄpayitvÄ ca mÄá¹� padbhyÄá¹� praviveÅ›a bilaá¹� tadÄ || 14 ||
[Analyze grammar]

tasya praviṣṭasya bilaá¹� sÄgraá¸� saṃvatsaro gataá¸� |
sthitasya ca mama dvÄri sa kÄlo vyatyavartata || 15 ||
[Analyze grammar]

ahaá¹� tu naṣṭaá¹� taá¹� jñÄtvÄ snehÄdÄgatasaṃbhramaá¸� |
bhrÄtaraá¹� na hi paÅ›yÄmi pÄpaÅ›aá¹…ki ca me manaá¸� || 16 ||
[Analyze grammar]

atha dÄ«rghasya kÄlasya bilÄttasmÄdviniḥsá¹›tam |
saphenaá¹� rudhiraá¹� raktamahaá¹� dṛṣṭvÄ suduḥkhitaá¸� || 17 ||
[Analyze grammar]

nardatÄmasurÄṇÄṃ ca dhvanirme Å›rotramÄgataá¸� |
nirastasya ca saṃgrÄme kroÅ›ato niḥsvano guroá¸� || 18 ||
[Analyze grammar]

ahaá¹� tvavagato buddhyÄ cihnaistairbhrÄtaraá¹� hatam |
pidhÄya ca biladvÄraá¹� Å›ilayÄ girimÄtrayÄ |
Å›okÄrtaÅ›codakaá¹� ká¹›tvÄ kiá¹£kindhÄmÄgataá¸� sakhe || 19 ||
[Analyze grammar]

gÅ«hamÄnasya me tattvaá¹� yatnato mantribhiá¸� Å›rutam |
tato'haá¹� taiá¸� samÄgamya sametairabhiá¹£ecitaá¸� || 20 ||
[Analyze grammar]

rÄjyaá¹� praÅ›Äsatastasya nyÄyato mama rÄghava |
ÄjagÄma ripuá¹� hatvÄ vÄlÄ« tamasurottamam || 21 ||
[Analyze grammar]

abhiá¹£iktaá¹� tu mÄá¹� dṛṣṭvÄ krodhÄt saṃraktalocanaá¸� |
madÄ«yÄnmantriṇo baddhvÄ paruá¹£aá¹� vÄkyamabravÄ«t || 22 ||
[Analyze grammar]

nigrahe'pi samarthasya taá¹� pÄpaá¹� prati rÄghava |
na prÄvartata me buddhirbhrÄtá¹›gauravayantritÄ || 23 ||
[Analyze grammar]

mÄnayaṃstaá¹� mahÄtmÄnaá¹� yathÄvaccÄbhyavÄdayam |
uktÄÅ›ca nÄÅ›iá¹£astena saṃtuṣṭenÄntarÄtmanÄ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 9

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শà§à¦°à§€à¦®à¦¦à§à¦¬à¦¾à¦²à§à¦®à§€à¦•à§€à§� রামায়ণ:

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શà«àª°à«€àª®àª¦àªµàª¾àª²à«àª®à«€àª•à«€àª� રામાયણ: [Set of 2 Volumes]

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶà³à²°à³€ ಮದà³à²µà²²à³à²®à²¿à²•ಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണ�: [Set of 3 Volumes]

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాలà±à°®à±€à°•à±€ రామాయణà°� [Set of 3 Volumes]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: