Ramayana [sanskrit]
175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502
This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: VÄlmÄ«ki RÄmÄyaṇa (वालà¥à¤®à¥€à¤•ि रामायण) or VÄlmÄ«kirÄmÄyaṇa (वालà¥à¤®à¥€à¤•िरामायण)
Chapter 107
tato niká¹£ipya mÄtá¹á¸¥ sa ayodhyÄyÄá¹� dá¹›á¸havrataá¸� |
bharataá¸� Å›okasaṃtapto gurÅ«nidamathÄbravÄ«t || 1 ||
[Analyze grammar]
nandigrÄmaá¹� gamiá¹£yÄmi sarvÄnÄmantraye'dya vaá¸� |
tatra duḥkhamidaá¹� sarvaá¹� sahiá¹£ye rÄghavaá¹� vinÄ || 2 ||
[Analyze grammar]
gataÅ›ca hi divaá¹� rÄjÄ vanasthaÅ›ca gururmama |
rÄmaá¹� pratÄ«ká¹£e rÄjyÄya sa hi rÄjÄ mahÄyaÅ›Äá¸� || 3 ||
[Analyze grammar]
etacchrutvÄ Å›ubhaá¹� vÄkyaá¹� bharatasya mahÄtmanaá¸� |
abruvanmantriṇaá¸� sarve vasiá¹£á¹haÅ›ca purohitaá¸� || 4 ||
[Analyze grammar]
sadṛśaá¹� Å›lÄghanÄ«yaá¹� ca yaduktaá¹� bharata tvayÄ |
vacanaá¹� bhrÄtá¹›vÄtsalyÄdanurÅ«paá¹� tavaiva tat || 5 ||
[Analyze grammar]
nityaá¹� te bandhulubdhasya tiá¹£á¹hato bhrÄtá¹›sauhá¹›de |
ÄryamÄrgaá¹� prapannasya nÄnumanyeta kaá¸� pumÄn || 6 ||
[Analyze grammar]
mantriṇÄṃ vacanaá¹� Å›rutvÄ yathÄbhilaá¹£itaá¹� priyam |
abravÄ«t sÄrathiá¹� vÄkyaá¹� ratho me yujyatÄmiti || 7 ||
[Analyze grammar]
prahṛṣá¹avadanaá¸� sarvÄ mÄtá¹á¸¥ samabhivÄdya saá¸� |
Äruroha rathaá¹� Å›rÄ«mÄñ Å›atrughnena samanvitaá¸� || 8 ||
[Analyze grammar]
Äruhya tu rathaá¹� śīghraá¹� Å›atrughnabharatÄv ubhau |
yayatu� paramaprītau vṛtau mantripurohitai� || 9 ||
[Analyze grammar]
agrato puravastatra vasiá¹£á¹ha pramukhÄ dvijÄá¸� |
prayayuá¸� prÄá¹…mukhÄá¸� sarve nandigrÄmo yato'bhavat || 10 ||
[Analyze grammar]
balaá¹� ca tadanÄhÅ«taá¹� gajÄÅ›varathasaṃkulam |
prayayau bharate yÄte sarve ca puravÄsinaá¸� || 11 ||
[Analyze grammar]
rathasthaá¸� sa tu dharmÄtmÄ bharato bhrÄtá¹›vatsalaá¸� |
nandigrÄmaá¹� yayau tÅ«rṇaá¹� Å›irasyÄdhÄya pÄduke || 12 ||
[Analyze grammar]
tatastu bharataá¸� ká¹£ipraá¹� nandigrÄmaá¹� praviÅ›ya saá¸� |
avatÄ«rya rathÄttÅ«rṇaá¹� gurÅ«nidamuvÄca ha || 13 ||
[Analyze grammar]
etad rÄjyaá¹� mama bhrÄtrÄ dattaá¹� saṃnyÄsavat svayam |
yogaká¹£emavahe ceme pÄduke hemabhūṣite |
tamimaá¹� pÄlayiá¹£yÄmi rÄghavÄgamanaá¹� prati || 14 ||
[Analyze grammar]
ká¹£ipraá¹� saṃyojayitvÄ tu rÄghavasya punaá¸� svayam |
caraṇau tau tu rÄmasya draká¹£yÄmi sahapÄdukau || 15 ||
[Analyze grammar]
tato niká¹£iptabhÄro'haá¹� rÄghaveṇa samÄgataá¸� |
nivedya gurave rÄjyaá¹� bhajiá¹£ye guruvá¹›ttitÄm || 16 ||
[Analyze grammar]
rÄghavÄya ca saṃnyÄsaá¹� dattveme varapÄduke |
rÄjyaá¹� cedamayodhyÄá¹� ca dhÅ«tapÄpo bhavÄmi ca || 17 ||
[Analyze grammar]
abhiá¹£ikte tu kÄkutsthe prahṛṣá¹amudite jane |
prÄ«tirmama yaÅ›aÅ›caiva bhaved rÄjyÄccaturguṇam || 18 ||
[Analyze grammar]
evaá¹� tu vilapandÄ«no bharataá¸� sa mahÄyaÅ›Äá¸� |
nandigrÄme'karod rÄjyaá¹� duḥkhito mantribhiá¸� saha || 19 ||
[Analyze grammar]
sa valkalajaá¹ÄdhÄrÄ« muniveá¹£adharaá¸� prabhuá¸� |
nandigrÄme'vasadvÄ«raá¸� sasainyo bharatastadÄ || 20 ||
[Analyze grammar]
rÄmÄgamanamÄkÄá¹…ká¹£anbharato bhrÄtá¹›vatsalaá¸� |
bhrÄturvacanakÄrÄ« ca pratijñÄpÄragastadÄ || 21 ||
[Analyze grammar]
pÄduke tvabhiá¹£icyÄtha nandigrÄme'vasattadÄ |
bharataá¸� Å›Äsanaá¹� sarvaá¹� pÄdukÄbhyÄá¹� nyavedayat || 22 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 107
Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)
[Two Volumes] With Sanskrit text and English translation.
Valmiki Ramayana
by Gita Press, Gorakhpur (2019)
Sanskrit Only
Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)
A Set of Two Volumes (Sanskrit Text with Hindi Translation)
Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)
Set of 10 Volumes
Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)
Sanskrit only in Seven Volumes
Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)
With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)
Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)
শà§à¦°à§€à¦®à¦¦à§à¦¬à¦¾à¦²à§à¦®à§€à¦•à§€à§� রামায়ণ:
Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)
શà«àª°à«€àª®àª¦àªµàª¾àª²à«àª®à«€àª•à«€àª� રામાયણ: [Set of 2 Volumes]
The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)
ಶà³à²°à³€ ಮದà³à²µà²²à³à²®à²¿à²•ಿ ರಾಮಾಯಣ: [Set of 3 Volumes]
Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)
രാമായണ�: [Set of 3 Volumes]
Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)
వాలà±à°®à±€à°•à±€ రామాయణà°� [Set of 3 Volumes]