365betÓéÀÖ

Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: VÄlmÄ«ki RÄmÄyaṇa (वालà¥à¤®à¥€à¤•ि रामायण) or VÄlmÄ«kirÄmÄyaṇa (वालà¥à¤®à¥€à¤•िरामायण)

yÄvattu niryatastasya rajorÅ«pamadṛśyata |
naiveká¹£vÄkuvarastÄvat saṃjahÄrÄtmacaká¹£uá¹£Ä� || 1 ||
[Analyze grammar]

yÄvad rÄjÄ priyaá¹� putraá¹� paÅ›yatyatyantadhÄrmikam |
tÄvadvyavardhatevÄsya dharaṇyÄá¹� putradarÅ›ane || 2 ||
[Analyze grammar]

na paÅ›yati rajo'pyasya yadÄ rÄmasya bhÅ«mipaá¸� |
tadÄrtaÅ›ca viá¹£aṇṇaÅ›ca papÄta dharaṇītale || 3 ||
[Analyze grammar]

tasya daká¹£iṇamanvagÄt kausalyÄ bÄhumaá¹…ganÄ |
vÄmaá¹� cÄsyÄnvagÄt pÄrÅ›vaá¹� kaikeyÄ« bharatapriyÄ || 4 ||
[Analyze grammar]

tÄá¹� nayena ca saṃpanno dharmeṇa nivayena ca |
uvÄca rÄjÄ kaikeyÄ«á¹� samÄ«ká¹£ya vyathitendriyaá¸� || 5 ||
[Analyze grammar]

kaikeyi mÄ mamÄá¹…gÄni sprÄkṣīstvaá¹� duṣṭacÄriṇÄ� |
na hi tvÄá¹� draṣṭumicchÄmi na bhÄryÄ na ca bÄndhavÄ« || 6 ||
[Analyze grammar]

ye ca tvÄmupajÄ«vanti nÄhaá¹� teá¹£Äṃ na te mama |
kevalÄrthaparÄá¹� hi tvÄá¹� tyaktadharmÄá¹� tyajÄmyaham || 7 ||
[Analyze grammar]

agá¹›hṇÄṃ yacca te pÄṇimagniá¹� paryaṇayaá¹� ca yat |
anujÄnÄmi tat sarvamasmiṃl loke paratra ca || 8 ||
[Analyze grammar]

bharataÅ›cet pratÄ«taá¸� syÄd rÄjyaá¹� prÄpyedamavyayam |
yanme sa dadyÄt pitrarthaá¹� mÄ mÄ taddattamÄgamat || 9 ||
[Analyze grammar]

atha reṇusamudhvastaá¹� tamutthÄpya narÄdhipam |
nyavartata tadÄ devÄ« kausalyÄ Å›okakarÅ›itÄ || 10 ||
[Analyze grammar]

hatveva brÄhmaṇaá¹� kÄmÄt spṛṣṭvÄgnimiva pÄṇinÄ |
anvatapyata dharmÄtmÄ putraá¹� saṃcintya tÄpasaá¹� || 11 ||
[Analyze grammar]

nivṛtyaiva nivṛtyaiva sīdato rathavartmasu |
rÄjño nÄtibabhau rÅ«paá¹� grastasyÄṃśumato yathÄ || 12 ||
[Analyze grammar]

vilalÄpa ca duḥkhÄrtaá¸� priyaá¹� putramanusmaran |
nagarÄntamanuprÄptaá¹� buddhvÄ putramathÄbravÄ«t || 13 ||
[Analyze grammar]

vÄhanÄnÄá¹� ca mukhyÄnÄá¹� vahatÄá¹� taá¹� mamÄtmajam |
padÄni pathi dṛśyante sa mahÄtmÄ na dṛśyate || 14 ||
[Analyze grammar]

sa nÅ«naá¹� kva cidevÄdya vá¹›ká¹£amÅ«lamupÄÅ›ritaá¸� |
kÄṣṭhaá¹� vÄ yadi vÄÅ›mÄnamupadhÄya Å›ayiá¹£yate || 15 ||
[Analyze grammar]

utthÄsyati ca medinyÄá¸� ká¹›paṇaá¸� pÄṃśuguṇṭhitaá¸� |
viniḥśvasanprasravaṇÄt kareṇūnÄmivará¹£abhaá¸� || 16 ||
[Analyze grammar]

draká¹£yanti nÅ«naá¹� puruá¹£Ä� dÄ«rghabÄhuá¹� vanecarÄá¸� |
rÄmamutthÄya gacchantaá¹� lokanÄthamanÄthavat || 17 ||
[Analyze grammar]

sakÄmÄ bhava kaikeyi vidhavÄ rÄjyamÄvasa |
na hi taá¹� puruá¹£avyÄghraá¹� vinÄ jÄ«vitumutsahe || 18 ||
[Analyze grammar]

ityevaá¹� vilapan rÄjÄ janaughenÄbhisaṃvá¹›taá¸� |
apasnÄta ivÄriṣṭaá¹� praviveÅ›a purottamam || 19 ||
[Analyze grammar]

śūnyacatvaraveÅ›mÄntÄá¹� saṃvá¹›tÄpaṇadevatÄm |
klÄntadurbaladuḥkhÄrtÄá¹� nÄtyÄkÄ«rṇamahÄpathÄm || 20 ||
[Analyze grammar]

tÄmaveká¹£ya purÄ«á¹� sarvÄá¹� rÄmamevÄnucintayan |
vilapanprÄviÅ›ad rÄjÄ gá¹›haá¹� sÅ«rya ivÄmbudam || 21 ||
[Analyze grammar]

mahÄhradamivÄká¹£obhyaá¹� suparṇena há¹›toragam |
rÄmeṇa rahitaá¹� veÅ›ma vaidehyÄ laká¹£maṇena ca || 22 ||
[Analyze grammar]

kausalyÄyÄ gá¹›haá¹� śīghraá¹� rÄma mÄturnayantu mÄm |
iti bruvantaá¹� rÄjÄnamanayandvÄradarÅ›itaá¸� || 23 ||
[Analyze grammar]

tatastatra praviṣṭasya kausalyÄyÄ niveÅ›anam |
adhiruhyÄpi Å›ayanaá¹� babhÅ«va lulitaá¹� manaá¸� || 24 ||
[Analyze grammar]

tacca dṛṣṭvÄ mahÄrÄjo bhujamudyamya vÄ«ryavÄn |
uccaiá¸� svareṇa cukroÅ›a hÄ rÄghava jahÄsi mÄm || 25 ||
[Analyze grammar]

sukhitÄ bata taá¹� kÄlaá¹� jÄ«viá¹£yanti narottamÄá¸� |
pariá¹£vajanto ye rÄmaá¹� draká¹£yanti punarÄgatam || 26 ||
[Analyze grammar]

na tvÄá¹� paÅ›yÄmi kausalye sÄdhu mÄá¹� pÄṇinÄ spṛśa |
rÄmaá¹� me'nugatÄ dṛṣṭiradyÄpi na nivartate || 27 ||
[Analyze grammar]

taá¹� rÄmamevÄnuvicintayantaá¹� samÄ«ká¹£ya devÄ« Å›ayane narendram |
upopaviÅ›yÄdhikamÄrtarÅ«pÄ viniḥśvasantÄ« vilalÄpa ká¹›cchraá¹� || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 37

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শà§à¦°à§€à¦®à¦¦à§à¦¬à¦¾à¦²à§à¦®à§€à¦•à§€à§� রামায়ণ:

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શà«àª°à«€àª®àª¦àªµàª¾àª²à«àª®à«€àª•à«€àª� રામાયણ: [Set of 2 Volumes]

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶà³à²°à³€ ಮದà³à²µà²²à³à²®à²¿à²•ಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണ�: [Set of 3 Volumes]

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాలà±à°®à±€à°•à±€ రామాయణà°� [Set of 3 Volumes]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: