Essay name: Shringara-manjari Katha (translation and notes)
Author: Kumari Kalpalata K. Munshi
An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections including an introduction the Sanskrit text, an English translation, notes, index of rare words and an index of maxims.
Page 134 of: Shringara-manjari Katha (translation and notes)
134 (of 314)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
(2),
(8)
(8)
शà¥à¤°à¥€à¤à¥‹à¤� देवविरचिता
२१
कृतासॠतà¥à¤°à¤¿à¤à¥à¤µà¤¨à¥ˆà¤•धानà¥à¤·à¥à¤•सà¥à¤¯ मकरकेतोरसितकà¥à¤¨à¥à¤¦à¤²à¤¤à¤¾à¤¦à¤¾à¤®à¤¨à¤¿à¤®à¥à¤®à¤¿à¤¤à¤¾à¤¸à¥ जà¥à¤¯à¤¾à¤µà¤²à¥à¤²à¥€à¤·à¥à¤µà¤¿à¤� पà¥à¤°à¤¤à¤�-
कà¥à¤¸à¥à¤®à¤ªà¤¾à¤¦à¤ªà¤®à¥à¤²à¥à¤²à¤¸à¤¨à¥à¤¤à¥€à¤·à¥ à¤à¥à¤°à¤®à¤°à¤®à¤¾à¤²à¤¾à¤¸à¥�, मधà¥à¤¸à¤®à¤¯ समागतानामà¥à¤ªà¤µà¤¨à¤¶à¥à¤°à¤¿à¤¯à¤¾à¤®à¥à¤¤à¥à¤¤à¤‚सेषà¥à¤µà¤¿à¤µ समà¥�-
लसतà¥à¤¸à¥ कà¥à¤·à¤¿à¤¤à¤¿à¤°à¥à¤¹à¤¾à¤� पलà¥à¤²à¤µà¥‡à¤·à¥ पथिकहृदय सà¥à¤¥à¤¿à¤¤à¤¸à¥à¤¯ मदनाशॠ[Å›rÄ«bhoja devaviracitÄ
21
ká¹›tÄsu tribhuvanaikadhÄnuá¹£kasya makaraketorasitakundalatÄdÄmanimmitÄsu jyÄvallīṣviva prati-
kusumapÄdapamullasantīṣu bhramaramÄlÄsu, madhusamaya samÄgatÄnÄmupavanaÅ›riyÄmuttaṃseá¹£viva samu-
lasatsu ká¹£itiruhÄá¹� pallaveá¹£u pathikahá¹›daya sthitasya madanÄÅ›u ] " शà¥à¤•à¥à¤·à¤£à¥‡à¤ƒ सनà¥à¤§à¥à¤•à¥à¤·à¤£à¤¾à¤� दकà¥à¤·à¤¿à¤£à¤¾à¤®à¥�-
खातॠखैरं सà¥à¤µà¥ˆà¤°à¤‚ समà¥à¤¤à¥à¤¸à¤°à¥à¤ªà¤¤à¥à¤¯à¤à¤¿à¤¨à¤µà¥‹à¤¦à¥à¤—तबकà¥à¤²à¤•à¥à¤¸à¥à¤®à¤¾à¤®à¥‹à¤¦à¤µà¤¾à¤¹à¤¿à¤¨à¤¿ मलयानिले मिथà¥à¤¨à¤¾à¤¨à¥à¤°à¤¾à¤—े-
वि [Å›uká¹£aṇeá¸� sandhuká¹£aṇÄya daká¹£iṇÄmu-
khÄt khairaá¹� svairaá¹� samutsarpatyabhinavodgatabakulakusumÄmodavÄhini malayÄnile mithunÄnurÄge-
vi] " à¤� मूरà¥à¤¤à¥‡à¤·à¥à¤µà¤¨à¤µà¤°à¤¤à¤®à¤¾à¤ªà¤¤à¤¤à¤� मलयानिलेà¤� पà¥à¤°à¤¤à¤¿à¤¤à¤°à¥ परितसà¥à¤¤à¤°à¤™à¥à¤—माणेषà¥� महाराजनॠ(à¤�.) ची-
नांशà¥à¤•विरचà¤� [ [va mÅ«rteá¹£vanavaratamÄpatatÄ malayÄnilena pratitaru paritastaraá¹…gamÄṇeá¹£u mahÄrÄjanu (na.) cÄ«-
nÄṃśukaviraci [ ] I. 35. A ] तेषॠमनà¥à¤®à¤¥à¤§à¥à¤µà¤œà¥‡à¤·à¥, कà¥à¤°à¥€à¤¡à¤¾à¤¨à¥à¤¦à¥‹à¤²à¤¨à¤ªà¥à¤°à¤¸à¤•à¥à¤¤à¤¾à¤¨à¤¾à¤®à¤¤à¤¿à¤¨à¤¿à¤°à¥à¤¦à¤¯à¤ªà¥à¤°à¤¿à¤¯à¤�-
मà¤à¥à¤œà¤� शà¥à¤²à¥‡à¤·à¤¨à¤¿à¤°à¥à¤à¤¯à¤¾à¤¨à¤¾à¤®à¤™à¥à¤—नानाà¤� कामिजनकà¥à¤°à¤™à¥à¤—वà¥à¤¯à¤¾à¤� गीतिषॠसà¥à¤®à¤° [teá¹£u manmathadhvajeá¹£u, krÄ«á¸ÄndolanaprasaktÄnÄmatinirdayapriyata-
mabhujÄ Å›leá¹£anirbhayÄnÄmaá¹…ganÄnÄá¹� kÄmijanakuraá¹…gavyÄdha gÄ«tiá¹£u smara] " नृपतेरà¥à¤µà¤¿à¤œà¤¯à¤°à¤¾à¤œà¥à¤¯à¤˜à¥‹à¤·à¤£à¤�-
सà¥à¤µà¤¿à¤� पà¥à¤°à¤¤à¤¿à¤¦à¤¿à¤¶à¤®à¥à¤²à¥à¤²à¤¸à¤¨à¥à¤¤à¥€à¤·à¥ विलासगीतिषà¥, को हि नाà¤� पà¥à¤°à¤¿à¤¯à¤œà¤¨à¤µà¤¿à¤¯à¥à¤•à¥à¤¤à¥‡à¤·à¥� कामिषà¥à¤µà¤¸à¥à¤®à¤¾à¤•-
मायतà¤� [²Ôá¹›p²¹³Ù±ð°ù±¹¾±Âá²¹²â²¹°ùÄåÂá²â²¹²µ³ó´Çá¹£aṇÄ�-
sviva pratidiÅ›amullasantīṣu vilÄsagÄ«tiá¹£u, ko hi nÄma priyajanaviyukteá¹£u kÄmiá¹£vasmÄka-
³¾Äå²â²¹³Ù¾±] " सहà¤� इतà¤� अतिकरà¥à¤£à¤¯à¥‡à¤µ ऋशिमानमागचà¥à¤›à¤¨à¥à¤¤à¥€à¤·à¥ रजनीषà¥, आः कथमनङà¥à¤—बानà¥à¤§à¤µà¥‡
निखिलसà¥à¤–धामनà¥à¤¯à¤ªà¤¿ मधà¥à¤¸à¤®à¤¯à¥� असà¥à¤®à¤¦à¤¾à¤� [sahata iti atikaruṇayeva ṛśimÄnamÄgacchantīṣu rajanīṣu, Äá¸� kathamanaá¹…gabÄndhave
nikhilasukhadhÄmanyapi madhusamaye asmadÄga] " मनारमà¥à¤à¥‡à¤½à¤ªà¥à¤¯à¤¤à¤¿à¤¤à¤°à¤¾à¤‚ दूयनà¥à¤¤à¥� वियोगिà¤� इतà¥à¤¯à¤¨à¥-
शयादिवोपजायमानताà¤� पà¥à¤°à¤¸à¤°à¥‡à¤·à¥ वासरेषà¥�, विकचकमलिनी काननेà¤à¥à¤¯à¤� पवनोदà¥à¤§à¥‚तैà¤� समà¥à¤¤à¥à¤¸à¤°à¥à¤�-
दà¥à¤à¤¿à¤°à¥à¤¬à¤¹à¤²à¤°à¤œà¤ƒ पटलैरà¥à¤µà¤¿à¤� हिविनिपातसूचकैरà¥à¤¤à¥à¤ªà¤¾à¤¤à¤¦à¤¾à¤¹à¥ˆà¤°à¤¿à¤µà¤¾à¤¶à¥à¤²à¤¿à¤·à¥à¤Ÿà¥‡à¤·à¥� दिकà¥à¤¤à¤Ÿà¥‡à¤·à¥à¤µà¤¤à¤¿à¤˜à¤¨à¤¸à¥à¤«à¥à¤Ÿà¤¿à¤¤à¤•à¥�-
कनदकानना [manÄrambhe'pyatitarÄá¹� dÅ«yante viyogina ityanu-
Å›ayÄdivopajÄyamÄnatÄpa prasareá¹£u vÄsareá¹£u, vikacakamalinÄ« kÄnanebhyaá¸� pavanoddhÅ«taiá¸� samutsarpa-
dbhirbahalarajaá¸� paá¹alairvira hivinipÄtasÅ«cakairutpÄtadÄhairivÄÅ›liá¹£á¹eá¹£u diktaá¹eá¹£vatighanasphuá¹itako-
°ì²¹²Ô²¹»å²¹°ìÄå²Ô²¹²ÔÄå ] "à¤à¤¿à¤°à¥à¤ªà¤µà¤� दीरà¥à¤˜à¤¿à¤•ाà¤à¤¿à¤°à¥à¤¨à¤¿à¤°à¤¨à¥à¤¤à¤°à¥‹à¤¦à¥à¤à¤¿à¤¨à¥à¤� किसलयैà¤� पà¥à¤°à¤®à¤¦à¤µà¤¨à¤ªà¤¾à¤¦à¤ªà¥ˆà¤°à¥à¤¦à¥à¤—चà¥à¤›à¤¦à¤¨à¤šà¥à¤�-
सà¥à¤¤à¤¬à¤•लà¤� [bhirupavana dÄ«rghikÄbhirnirantarodbhinna kisalayaiá¸� pramadavanapÄdapairudgacchadanaccha-
²õ³Ù²¹²ú²¹°ì²¹±ôÄå ] " [ F. 35. B] ञà¥à¤›à¤¿à¤¤à¥ˆà¤°à¤¶à¥‹à¤•तरà¥à¤à¤¿à¤ƒ पà¥à¤°à¤¤à¤¿à¤¦à¤¿à¤¶à¤®à¥à¤¨à¤¿à¤¦à¥à¤°à¤•à¥à¤¸à¥à¤® निकर हारिà¤à¤¿à¤� किंशà¥�-
कंपनैरà¥à¤µà¤¿à¤°à¤¹à¤¿à¤£à¤¾à¤� सरà¥à¤µà¤¤à¤ƒ समà¥à¤¤à¥à¤¥à¤¿à¤¤à¤®à¤¦à¤¨à¤¦à¤¾à¤µà¤¾à¤¨à¤� इव पà¥à¤°à¤¤à¤¿à¤à¤¾à¤¸à¤®à¤¾à¤¨à¥‡ à¤à¥à¤µà¤¨ [ñchitairaÅ›okatarubhiá¸� pratidiÅ›amunidrakusuma nikara hÄribhiá¸� kiṃśu-
kaṃpanairvirahiṇÄṃ sarvataá¸� samutthitamadanadÄvÄnala iva pratibhÄsamÄne bhuvana] " तलà¥�, à¤à¤•दा तà¥
विटबटà¥à¤•पेटकेà¤� मतà¥à¤¤à¤¦à¥à¤µà¤¿à¤°à¤¦ इव रविदतà¥à¤¤à¤ƒ सà¥à¤®à¤°à¤¨à¥à¤¨à¤ªà¤� गà¥à¤°à¥‚पदेशानà¥� - [tale, ekadÄ tu
viá¹abaá¹ukapeá¹akena mattadvirada iva ravidattaá¸� smarannapi gurÅ«padeÅ›Än - ] ' अदà¥à¤¯ à¤à¤—वतà¥� मकà¤�-
धà¥à¤µà¤œà¤¸à¥à¤� यातà¥à¤°à¤¾à¤®à¤¹à¥‹à¤¤à¥à¤¸à¤µà¤ƒ, à¤� यदà¤� [adya bhagavato makara-
dhvajasya yÄtrÄmahotsavaá¸�, sa yadi ] " à¤� दृशà¥à¤¯à¤¤à¥� तदà¤� किà¤� जीवितेà¤�, किà¤� वा विफलेनामà¥à¤¨à¤�
लोचनयà¥à¤—लेन [na dṛśyate tadÄ kiá¹� jÄ«vitena, kiá¹� vÄ viphalenÄmunÄ
locanayugalena ] ? यदà¥à¤¯à¤ªà¤¿ à¤� ते कौतà¥à¤•मसà¥à¤¤à¤¿ तथापà¥à¤¯à¤¸à¥à¤®à¤¦à¤¨à¥à¤°à¥‹à¤§à¤¾à¤¦à¥ à¤à¤¦à¥à¤° [yadyapi na te kautukamasti tathÄpyasmadanurodhÄd bhadra ] ! à¤à¤µà¤¤à¤¾ तदà¥à¤¦à¤°à¥à¤¶à¤¨à¤¾à¤¯ [bhavatÄ taddarÅ›anÄya ] "
गनà¥à¤¤à¤µà¥à¤¯à¤®à¥‡à¤µ, à¤à¤µà¥à¤¯à¥� à¤à¤µà¤¾à¤¨à¥� यदà¤� à¤� गचà¥à¤›à¤¸à¤¿ तदà¤� किमसà¥à¤®à¤¾à¤•मियतà¥à¤¯à¤ªà¤¿ à¤� वशितà¤� विदà¥à¤¯à¤¤à¥�
येà¤� à¤à¤µà¤¨à¥à¤¤à¤®à¤¾à¤¤à¥à¤®à¤¨à¥‹à¤½à¤à¥€à¤·à¥à¤Ÿà¤‚ कारयामà¤� à¥� तदागचà¥à¤� गचà¥à¤›à¤¾à¤®à¤� - इतà¥à¤¯à¤à¤¿à¤§à¥€à¤¯à¤®à¤¾à¤¨à¥� बलà¤�-
देवानिचà¥à¤›à¤ªà¤� तदनà¥à¤¯à¤¾à¤¯à¤¿à¤¨à¥‡à¤� यौवनेन पà¥à¤°à¥‡à¤°à¥à¤¯à¤®à¤¾à¤£à¤¸à¥à¤¤à¤¦à¥à¤µà¤¯à¤¸à¥à¤¯à¥ˆà¤°à¤¿à¤µà¥‡à¤¨à¥à¤¦à¥à¤°à¤¿à¤¯à¥ˆà¤ƒ पà¥à¤°à¤¸à¥à¤¤à¤¾à¤¦à¤¾à¤•ृषà¥à¤¯à¤®à¤¾à¤£à¥‹
निरनà¥à¤¤à¤°à¥‹à¤¦à¥à¤à¤¿à¤¦à¥à¤� [gantavyameva, bhavyo bhavÄn yadi na gacchasi tadÄ kimasmÄkamiyatyapi na vaÅ›itÄ vidyate
yena bhavantamÄtmano'bhīṣá¹aá¹� kÄrayÄmaá¸� | tadÄgaccha gacchÄmaá¸� - ityabhidhÄ«yamÄno balÄ-
devÄnicchapi tadanuyÄyineva yauvanena preryamÄṇastadvayasyairivendriyaiá¸� purastÄdÄkṛṣyamÄṇo
nirantarodbhidya ] " माननानावनराजिकोरकतया समà¥à¤²à¥à¤²à¤¸à¤¦à¥‡à¤¨à¤•कà¥à¤¸à¥à¤®à¤¤à¤¯à¤� वा आयà¥à¤§à¤¾à¤—ारमिà¤�
à¤à¥‹à¤—à¥à¤� सà¥à¤¥à¤¾à¤¨à¤®à¤¿à¤µ विलासà¤à¤µà¤¨à¤®à¤¿à¤� à¤à¤—वतà¥� मकरधà¥à¤µà¤œà¤¸à¥à¤¯ [mÄnanÄnÄvanarÄjikorakatayÄ samullasadenakakusumatayÄ vÄ ÄyudhÄgÄramiva
bhogya sthÄnamiva vilÄsabhavanamiva bhagavato makaradhvajasya ] " [F. 36. A ] यौवनमदमतà¥à¤¤à¤•ा-
मिनीवदनमदिरा सेकसंकà¥à¤°à¤¾à¤¨à¥à¤¤à¤®à¤¿à¤� सौरà¤à¤� कà¥à¤¸à¥à¤®à¤ªà¤°à¤¿à¤®à¤²à¤šà¥à¤� लादà¥à¤¦à¥à¤� मदà¥à¤à¤¿à¤°à¥à¤µ कà¥à¤²à¤ªà¤¾à¤¦à¤ªà¥ˆà¤°à¥à¤¦à¥à¤à¤¾à¤¸à¤®à¤�-
नमà¥�, कचितà¥� तरà¥à¤£à¤¿à¤®à¥� [²â²¹³Ü±¹²¹²Ô²¹³¾²¹»å²¹³¾²¹³Ù³Ù²¹°ìÄå-
minÄ«vadanamadirÄ sekasaṃkrÄntamiva saurabhaá¹� kusumaparimalaccha lÄdudva madbhirva kulapÄdapairudbhÄsamÄ-
nam, kacit taruṇimo ] " नà¥à¤®à¤¦ विलासिनी कà¥à¤šà¤•लश संशà¥à¤²à¥‡à¤·à¤¾à¤¦à¥à¤¨à¥à¤®à¤ªà¤¦à¥à¤§à¤¹à¤²à¤•à¥à¤²à¥ˆà¤ƒ कामिà¤à¤¿à¤°à¤¿-
वोदà¥à¤§à¤¤à¤ªà¥à¤²à¤•जालकैः कà¥à¤°à¤¬ कतरà¥à¤à¤¿à¤°à¤§à¥à¤¯à¤¾à¤¸à¤¿à¤¤à¤•à¥à¤°à¥€à¤¡à¤¾à¤¶à¥ˆ लोपश [nmada vilÄsinÄ« kucakalaÅ›a saṃśleá¹£Ädunmapaddhahalakulaiá¸� kÄmibhiri-
voddhatapulakajÄlakaiá¸� kuraba katarubhiradhyÄsitakrÄ«á¸ÄÅ›ai lopaÅ›a] " लà¥à¤¯à¤®à¥�, कà¥à¤µà¤šà¤¿à¤¨à¥à¤®à¤¦à¤¤à¤°à¤™à¥à¤—ितोपानà¥à¤¤-
या कà¥à¤µà¤²à¤¯à¤¦à¤²à¤¦à¤¾à¤®à¤¦à¥€à¤°à¥à¤˜à¤¯à¤� मृगदृशां दृशा पातà¥à¤°à¥€à¤•ृतैरà¥à¤²à¥à¤²à¤¸à¤¨à¥à¤¨à¤¿ बिडमञà¥à¤œà¤°à¥€à¤¨à¤¿à¤•रचारà¥à¤à¤¿à¤� कà¥à¤¸à¥à¤®à¤¾-
यà¥à¤µà¤¸à¥à¤¯à¤� [lyam, kvacinmadataraá¹…gitopÄnta-
yÄ kuvalayadaladÄmadÄ«rghayÄ má¹›gadṛśÄṃ dṛśÄ� pÄtrÄ«ká¹›tairullasanni biá¸amañjarÄ«nikaracÄrubhiá¸� kusumÄ-
²â³Ü±¹²¹²õ²âÄå] " यà¥à¤§à¤¾à¤—ारैरिà¤� तिलकपादपैरà¥à¤ªà¤¶à¥‹à¤à¤¿à¤¤à¤•à¥à¤°à¥€à¤¡à¤¾à¤¤à¤¡à¤¾à¤—परिसरमà¥� कà¥à¤µà¤šà¤¿à¤¦à¤²à¤•à¥à¤¤à¤•रसर-
जितेनेवोलà¥à¤²à¤¸à¤¨à¤¿à¤¸à¤°à¥à¤—शोणिमà¥à¤¨à¤¾ चरणकमलेन कामिनी [yudhÄgÄrairiva tilakapÄdapairupaÅ›obhitakrÄ«á¸Ätaá¸Ägaparisaram kvacidalaktakarasara-
jitenevollasanisargaÅ›oṇimnÄ caraṇakamalena kÄminÄ« ] "मिसà¥à¤¤à¤¾à¤¡à¤¿à¤¤à¤¾à¤¨à¤¾à¤®à¥à¤¨à¥à¤®à¥€à¤²à¤¦à¤¤à¤¨à¥à¤ªà¤²à¥à¤²à¤µà¥�-
कà¥à¤²à¤¾à¤¸à¤¿à¤¨à¤¾à¤®à¥à¤¦à¥à¤°à¤šà¥à¤›à¤¦à¤¸à¥à¤¤à¥� कसà¥à¤¤à¤¬à¤•लाञà¥à¤›à¤¿à¤¤à¤¾à¤¨à¤¾à¤� मदनदहनासà¥à¤¥à¤¾à¤¨à¤¸à¤¦à¥à¤®à¤¨à¤¾à¤®à¤¿à¤µà¤¾à¤¶à¥‹à¤•पादपानाà¤� शालि-
काà¤à¤¿à¤°à¤²à¤™à¥à¤•ृतानङà¥à¤—à¤à¤µà¤¨à¤ªà¥à¤°à¤¾à¤™à¥à¤—णोपानà¥à¤¤à¤à¥‚मिà¤à¤¾à¤—मॠकà¥à¤µà¤šà¤¿à¤¨à¥à¤®à¤¨à¥à¤¦à¤®à¤¨à¥à¤¦à¤®à¥à¤¨à¥à¤®à¤¦à¤µà¤¿à¤²à¤¾à¤¸à¤¿à¤¨à¥€à¤•णà¥à¤ -
,
à¥� सालासॠà¥� à¥� परितसà¥à¤¤à¤° à¥� à¥� मङà¥à¤—तानाà¤� à¥� à¥� à¥� à¥� योगà¥à¤¯à¤¾ à¥� à¥� पादपैदास à¥�
[³¾¾±²õ³ÙÄåá¸i³ÙÄå²ÔÄå³¾³Ü²Ô³¾Ä«±ô²¹»å²¹³Ù²¹²Ô³Ü±è²¹±ô±ô²¹±¹´Ç-
klÄsinÄmudracchadasto ka²õ³Ù²¹²ú²¹°ì²¹±ôÄåñchitÄnÄá¹� madanadahanÄsthÄnasadmanÄmivÄÅ›okapÄdapÄnÄá¹� Å›Äli-
kÄbhiralaá¹…ká¹›tÄnaá¹…gabhavanaprÄá¹…gaṇopÄntabhÅ«mibhÄgam kvacinmandamandamunmadavilÄsinÄ«kaṇá¹ha-
,
1 sÄlÄsu | 2 paritastara | 3 maá¹…gatÄnÄá¹� | 4 | 5 yogyÄ | 6 pÄdapaidÄsa |
]
