365bet

Essay name: Shringara-manjari Katha (translation and notes)

Author: Kumari Kalpalata K. Munshi

An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections including an introduction the Sanskrit text, an English translation, notes, index of rare words and an index of maxims.

Page 132 of: Shringara-manjari Katha (translation and notes)

Page:

132 (of 314)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 132 has not been proofread.

श्रीभोजदेवविरचित�
( [śīᲹ𱹲
(
]
6)
(1)
१९
तत्र नीलीरागः, रीतिरागः, अक्षीबराग इत्येक� वर्ग� [19
tatra nīlīrāga�, rītirāga�, akṣībarāga ityeko varga�
]
" � मञ्जिष्ठाराग�, कषाय-
रागः, सकलराग इत्यपर� � कुसुम्� रागः, लाक्षारागः, कर्दमराग� इत्यपर� � हरिद्र�-
रागः, रोचनाराग�, काम्पिल्यराग इत� चतुर्थ� � प्रथमे नीलीरागवर्गे नीलीरागाद्
रीतिरागाक्षीबराग� किञ्चिदस्थिरावपि [ [| mañjiṣṭhārāga�, kaṣāya-
rāga�, sakalarāga ityapara� | kusumbha rāga�, lākṣārāga�, kardamarāga� ityapara� | 󲹰-
rāga�, rocanārāga�, kāmpilyarāga iti caturtha� | prathame nīlīrāgavarge nīlīrāgād
rītirāgākṣībarāgau kiñcidasthirāvapi [
]
F. 31. B] नीलरागप्रकाशनाद् दर्शित� भवतः �
मञ्जिष्ठारागवर्ग� मञ्जिष्ठारागात� कषायरागसकलरागौ किञ्चिदस्थिरावपि मञ्जिष्टाराग-
प्रकाशनात् प्रकाशित� भवतः � कुसुम्भरागवर्ग� कुसुम्भरागालाक्षारागकर्द मराग�
किञ्चिदस्थिरावपि कुसुम्� रागप्रदर्शनात् प्रतिकृत� भवतः � हरिद्रारागवर्ग� हरिद्रारागाद�
रोचन� रागकाम्पिल्यरागौ किश्चि[द]स्थिरावप� हरिद्रारागप्रदर्शनात� प्रतिकृत� भवतः [nīlarāgaprakāśanād darśitau bhavata� |
mañjiṣṭhārāgavarge mañjiṣṭhārāgāt kaṣāyarāgasakalarāgau kiñcidasthirāvapi mañjiṣṭārāga-
prakāśanāt prakāśitau bhavata� | kusumbharāgavarge kusumbharāgālākṣārāgakarda marāgau
kiñcidasthirāvapi kusumbha rāgapradarśanāt pratikṛtau bhavata� | haridrārāgavarge haridrārāgād
rocanā rāgakāmpilyarāgau kiści[da]sthirāvapi haridrārāgapradarśanāt pratikṛtau bhavata�
]
"
एवमय� यद्यपि द्वादशप्रकार� रागः प्रकाशितस्तथापीतरेषां चतुष्टयेऽन्तर्भावात् प्राधान्या-
चतुधैव भवत्या� कुतूहलात� प्रदश्यत� - नीलीरागो, मञ्जिष्ठाराग�, कुसुम्� रागो [|
evamaya� yadyapi dvādaśaprakāro rāga� prakāśitastathāpītareṣāṃ catuṣṭaye'ntarbhāvāt prādhānyā-
catudhaiva bhavatyā� kutūhalāt pradaśyate - nīlīrāgo, mañjiṣṭhārāga�, kusumbha rāgo
]
", हरिद्र�-
रागश्चेत� � तत्र नीलीरागं सर्वस्वमपि विश्राव्� वासवद् ( [󲹰-
rāgaśceti | tatra nīlīrāga� sarvasvamapi viśrāvya vāsavad (
]
2 ) वाहयेत� � मञ्जिष्ठाराग� तु
यदृच्छया विश्रावयेत�, � तु विच्छायतापर्यन्त� नयेत� � कुसु [ [vāhayet | mañjiṣṭhārāga� tu
yadṛcchayā viśrāvayet, na tu vicchāyatāparyanta� nayet | kusu [
]
F. 32. A ] म्� रागस्त�
नातिंचंडता� विसहते � तस्मात� तं चडता� विनैवानुकूल्यानुकूल्� विश्रावयेत� � हरिद्र�-
रागः क्षिप्रमेव विरज्यते � अतोऽसौ झगित� विश्रावणीयः � यस्यां � वैशिकोपनिषदि
रहस्यमेतद् � यद� व्याघ्रादि� प्रेम्णः सावधानतय� सर्वदेवात्मा रक्षणीयः � तत्र रागव -
शाज्जगति [mbha rāgastu
nātiṃcaṃḍatā� visahate | tasmāt ta� caḍatā� vinaivānukūlyānukūlya viśrāvayet | 󲹰-
rāga� kṣiprameva virajyate | ato'sau jhagiti viśrāvaṇīya� | yasyā� ca vaiśikopaniṣadi
rahasyametad � yad vyāghrādiva premṇa� sāvadhānatayā sarvadevātmā rakṣaṇīya� | tatra rāgava -
śᲹپ
]
" बहवो भुजङ्ग� वेश्याभिर्विप्रलब्धा� � तथ� हि ते कथयामि श्रूयताम� �
-
( [bahavo bhujaṅgā veśyābhirvipralabdhā� | tathā hi te kathayāmi śrūyatām |
-
(
]
1)
इत� महाराजाधिराजपरमेश्वरश्रीभोजदेव विरचितायां शृङ्गारमञ्जरीकथायां
शृङ्गा� [iti mahārājādhirājaparameśvaraśrībhojadeva viracitāyā� śṛṅmañjarīkathāyā�
śṛṅ
]
" मञ्जरीशिक्षा समाप्त� �
( [mañjarīśikṣ� samāptā |
(
]
4)
[ प्रथमा रविदत्तकथानिका ]
( [prathamā ravidattakathānikā ]
(
]
5)
अस्त्यत्� कुण्डि [न] पुरं ना� नगरम� � तत्र � महाधनः श्रोत्रियो महान� ब्राह्मण�
सोमदत्तो ना� � ते� � विजय सप्तमीप्रत� विधानेनाभीष्टार्थस्य प्रसवितारं सवित�-
रमाराध्य पश्चिम� वयसि सूनुरवाप्य� � तस्य � रविण� दत्तत्वात् [astyatra kuṇḍi [na] pura� nāma nagaram | tatra ca mahādhana� śrotriyo mahān brāhmaṇa�
somadatto nāma | tena ca vijaya saptamīprati vidhānenābhīṣṭārthasya prasavitāra� savitā-
ramārādhya paścime vayasi sūnuravāpyata | tasya ca raviṇ� dattatvāt
]
� [ F. 32. B]
रविदत्� इत� पिता ना� चक्र� � क्रमेण चायमुपनीतो विधिवदधी� सकलवेदवेदाङ्गोऽध�-
गतसकलशास्त्र� षोडशवर्षदेशीयः संवृत्तः � अथात्मनो महाधनत्वमाकलयताऽस्� �
भाविनं विनिपातमाशङ्कमानेन तत्प्रतीकाराशय� पित्रा शिक्षितः सकलमपि कलाकला-
पम� � विशे� [ravidatta iti pitā nāma cakre | krameṇa cāyamupanīto vidhivadadhīta sakalavedavedāṅgo'dhi-
gatasakalaśāstra� ṣoḍaśavarṣadeśīya� saṃvṛtta� | athātmano mahādhanatvamākalayatā'sya ca
bhāvina� vinipātamāśaṅkamānena tatpratīkārāśayā pitrā śikṣita� sakalamapi kalākalā-
pam | viśeṣa
]
" तो दत्तकादिप्रणीतवैशिकरहस्यानि � ज्ञापितः � एकदा तु रहस्याहू�
शिक्षयितुमारब्धः - [to dattakādipraṇītavaiśikarahasyāni ca jñāpita� | ekadā tu rahasyāhūya
śikṣayitumārabdha� -
]
" वत्स यौवन� नामातिगहनमन्धं तम�, दु� परिहरं सर्वप्राणिभि� �
दुःशीलश्च मदनः, सर्वोन्मादैकायतन� � विभव� � नलिनीदलनिपतितजललवतरलं प्रकृत्यैव
मन� � दुर्दान्तद्विरददुर्धराणि चेन्द्रियाणि � निसर्गतयैवाभिलषणीया विषयाः �
� कुसुम्भा � � कुसुम्भा � � प्रधान्य� � � कुसुम्भा � � कुसुम्भा � � चटुमां �
� संवृत्तः � � निसर्गतपेचाभ� �




[vatsa yauvana� nāmātigahanamandha� tama�, du� parihara� sarvaprāṇibhi� |
duḥśīlaśca madana�, sarvonmādaikāyatana� ca vibhava� | nalinīdalanipatitajalalavatarala� prakṛtyaiva
mana� | durdāntadviradadurdharāṇi cendriyāṇi | nisargatayaivābhilaṣaṇīyā viṣayā� |
1 kusumbhā | 2 kusumbhā | 3 pradhānyā | 4 kusumbhā | 5 kusumbhā | 6 caṭumā� |
7 saṃvṛtta� | 8 nisargatapecābhi |
0



]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: