365betÓéÀÖ

Essay name: Shringara-manjari Katha (translation and notes)

Author: Kumari Kalpalata K. Munshi

An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections including an introduction the Sanskrit text, an English translation, notes, index of rare words and an index of maxims.

Page 120 of: Shringara-manjari Katha (translation and notes)

Page:

120 (of 314)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 120 has not been proofread.

,
शà¥à¤°à¥€à¤­à¥‹à¤œà¤¦à¥‡à¤µà¤µà¤¿à¤°à¤šà¤¿à¤¤à¤�
निमजà¥à¤œà¤¨à¥‹à¤¨à¥à¤®à¤žà¥à¤œà¤¨à¥ˆà¤� दृशà¥à¤¯à¤¾à¤¦à¥ƒà¤¶à¥à¤¯à¤¬à¤¾à¤² [Å›°ùÄ«²ú³ó´ÇÂá²¹»å±ð±¹²¹±¹¾±°ù²¹³¦¾±³ÙÄå
nimajjanonmañjanaiá¸� dṛśyÄdṛśyabÄla
]
"यनà¥à¤¤à¥à¤°à¤•मठमà¥�, कà¥à¤µà¤šà¤¿à¤¦à¥� दिदृकà¥à¤·à¤¾à¤°à¤¸à¤•à¥à¤¤à¥‚हलाकà¥à¤²à¤¿à¤¤à¤¾à¤­à¤¿à¤°à¤ªà¤¿
मतà¥à¤¸à¥à¤¯à¤¾à¤™à¥à¤—नाभिरनिकà¥à¤·à¤¿à¤ªà¤¨à¥à¤¤à¥€à¤­à¤¿à¤¶à¥à¤šà¤°à¤£à¤•मलमीपतà¥à¤°à¤¾à¤¸à¤¾à¤¦à¤¿à¤µà¤¾à¤µà¤²à¥‹à¤•à¥à¤¯à¤®à¤¾à¤¨à¥‹à¤¨à¥à¤® [ [yantrakamaá¹­ham, kvacid didá¹›ká¹£ÄrasakutÅ«halÄkulitÄbhirapi
matsyÄá¹…ganÄbhiraniká¹£ipantÄ«bhiÅ›caraṇakamalamÄ«patrÄsÄdivÄvalokyamÄnonma [
]
F. 10. B]
जदà¥� यतà¥à¤°à¤®à¤•रमà¥� कà¥à¤µà¤šà¤¿à¤¦à¤¨à¥à¤¤à¤ƒ सà¥à¤¥à¤¿à¤¤à¤¾à¤¨à¤¾à¤� भितà¥à¤¤à¤¿à¤•मलिनीकà¥à¤à¤²à¤¾à¤¨à¤¾à¤‚ विकासारà¥à¤� बालातप-
चà¥à¤›à¥‡à¤¦à¤¾à¤¨à¤¿à¤� शोणमणिकिरणजालकानà¥à¤¯à¥à¤¦à¥à¤µà¤¹à¤¤à¥�, परसà¥à¤ªà¤°à¤ªà¥à¤°à¤¤à¤¿à¤«à¤²à¤¿à¤¤à¤®à¥‚रà¥à¤¤à¤¿à¤¤à¤¯à¤¾ समà¥à¤­à¥‚येव
भारसमà¥à¤¦à¥à¤µà¤¹à¤¦à¥à¤­à¤¿à¤°à¤¨à¥à¤¯à¥‹à¤¨à¥à¤¯ कलà¥à¤ªà¤¿à¤¤à¤¾à¤µà¤·à¥à¤Ÿà¤®à¥à¤­à¥ˆà¤°à¥à¤®à¤£à¤¿à¤¸à¥à¤¤à¤®à¥à¤­à¥ˆà¤°à¤§à¥à¤¯à¤¾à¤¸à¤¿à¤¤à¤®à¤§à¥à¤¯à¤­à¤¾à¤—मà¥, अतिमनोरमतयà¤�
कौतà¥à¤•ाकà¥à¤·à¤¿à¤ªà¥à¤¤à¤¹à¥ƒà¤¦à¤¯à¥ˆà¤°à¤¿à¤µà¤¾ निमेषदृषà¥à¤Ÿà¤¿à¤­à¤¿à¤ƒ परितà¥� भारपà¥à¤¤à¥à¤°à¤•ैरपà¥à¤¯à¤µà¤²à¥‹à¤•à¥à¤¯à¤®à¤¾à¤¨à¤®à¥� विचितà¥à¤°à¤‚
तौरà¥à¤¯à¤¤à¥à¤°à¤¿à¤•मारचयदà¥à¤­à¤¿à¤°à¥à¤¯à¤¤à¥à¤°à¤šà¤¾à¤°à¥ˆà¤°à¤¤à¤¿à¤µà¤¿à¤¦à¤¾à¤®à¤ªà¤� (à¥�) चितà¥à¤¤à¤­à¥à¤°à¤®à¤®à¥à¤¤à¥à¤ªà¤¾à¤¦à¤¯à¤¦à¥�, विचितà¥à¤°à¤¯à¤¤à¥à¤°à¤¦à¤°à¥à¤¶à¤¨à¥�-
दà¥à¤§à¤¾à¤¨à¥à¤¤à¤šà¥‡à¤¤à¤¸à¥‹ भितà¥à¤¤à¤¿à¤˜à¤Ÿà¤¿à¤¤ विकसितसिà¤� सरोजवà¥à¤¯à¤¾à¤œà¤¾à¤¦à¥à¤ªà¤¹à¤¸à¤¦à¤¿à¤µà¤¾à¤¤à¤¿à¤µà¤¿à¤šà¤•à¥à¤·à¤£à¤¾à¤¨à¤ªà¤¿ पà¥à¤°à¥‡à¤•à¥à¤·à¤•ानà¥�,
सानà¥à¤¦à¥à¤°à¤®à¥ƒà¤—मदपङà¥à¤•ोपरà¥à¤¤à¥à¤•लाः (à¥�) करà¥à¤ªà¥‚रकà¥à¤·à¥‹ [द]सिकतावतीरनचà¥à¤›à¤®à¤²à¤¯à¤œà¤¦à¥à¤°à¤µà¤¸à¥à¤°à¤­à¤¿à¤¤à¤¾à¤®à¥à¤­à¤ƒ-
शोणमणिमञà¥à¤œà¤°à¥€à¤µà¤¿à¤¸à¤‚बलितमरकतमयूखकमलिनी [jad yatramakaram kvacidantaá¸� sthitÄnÄá¹� bhittikamalinÄ«kujhalÄnÄá¹� vikÄsÄrtha bÄlÄtapa-
cchedÄniva Å›oṇamaṇikiraṇajÄlakÄnyudvahat, parasparapratiphalitamÅ«rtitayÄ sambhÅ«yeva
bhÄrasamudvahadbhiranyonya kalpitÄvaṣṭambhairmaṇistambhairadhyÄsitamadhyabhÄgam, atimanoramatayÄ
kautukÄká¹£iptahá¹›dayairivÄ nimeá¹£adṛṣṭibhiá¸� parito bhÄraputrakairapyavalokyamÄnam vicitraá¹�
tauryatrikamÄracayadbhiryatracÄrairatividÄmapi (1) cittabhramamutpÄdayad, vicitrayatradarÅ›ano-
ddhÄntacetaso bhittighaá¹­ita vikasitasita sarojavyÄjÄdupahasadivÄtivicaká¹£aṇÄnapi preká¹£akÄn,
sÄndramá¹›gamadapaá¹…koparutkalÄá¸� (1) karpÅ«raká¹£o [da]sikatÄvatÄ«ranacchamalayajadravasurabhitÄmbhaá¸�-
Å›´Çṇa³¾²¹á¹‡i³¾²¹Ã±Âá²¹°ùÄ«±¹¾±²õ²¹á¹ƒb²¹±ô¾±³Ù²¹³¾²¹°ù²¹°ì²¹³Ù²¹³¾²¹²âÅ«°ì³ó²¹°ì²¹³¾²¹±ô¾±²ÔÄ«
]
"वनाः परितà¤� परिसरकà¥à¤°à¥€à¤¡à¤¾à¤¨à¤¦à¥€à¤µà¤¿à¤­à¥à¤°à¤¾à¤£à¤‚
यतà¥à¤°à¤§à¤¾à¤°à¤¾à¤—ृहकमà¥à¤¨à¥à¤®à¤¦à¤¯à¤¤à¤� मनांसि पौरलोकसà¥à¤� à¥�
यसà¥à¤¯à¤¾à¤‚ à¤� सततातिनीलतया बहलचà¥à¤›à¤¾à¤¯à¤� [vanÄá¸� paritaá¸� parisarakrÄ«á¸ÄnadÄ«vibhrÄṇaá¹�
yatradhÄrÄgá¹›hakamunmadayati manÄṃsi pauralokasya |
yasyÄá¹� ca satatÄtinÄ«latayÄ bahalacchÄyata
]
"[ F. 11. A ]या चागणित दिवाकर-
करैसà¥à¤¤à¤®à¥‹à¤­à¤¿à¤°à¤¿à¤µà¤¾à¤§à¤¿à¤·à¥à¤ à¤¿à¤¤à¤¾à¤¨à¤¿, अनवरà¤� मà¥à¤¦à¥à¤­à¤¿à¤¦à¥à¤¯à¤®à¤¾à¤¨à¤¾à¤­à¤¿à¤¨à¤µà¤ªà¤²à¥à¤²à¤µà¤¤à¤¯à¤� सदैव पौरपà¥à¤°à¤¨à¥à¤§à¥à¤°à¤¿à¤œà¤¨à¤� -
वलोकनवà¥à¤¯à¤•à¥à¤¤à¤¿à¤­à¥ƒà¤¤à¤¾à¤¨à¥à¤°à¤¾à¤—ैरिà¤� तरà¥à¤­à¤¿à¤°à¤²à¤™à¥à¤•ृतानà¤� मधà¥à¤°à¤®à¤§à¥à¤•रà¤à¤™à¥à¤•ारकोलाहलचà¥à¤›à¤²à¥‡à¤�
मकरधà¥à¤µà¤œà¤µà¤¿à¤œà¤¯à¤°à¤¾à¤œà¥à¤¯à¤˜à¥‹à¤·à¤£à¤®à¤¿à¤� कà¥à¤°à¥à¤µà¤¾à¤£à¤¾à¤¨à¤¿, कà¥à¤¸à¥à¤®à¤¾à¤µà¤šà¤¯à¤¾à¤°à¥à¤� [yÄ cÄgaṇita divÄkara-
karaistamobhirivÄdhiṣṭhitÄni, anavarata mudbhidyamÄnÄbhinavapallavatayÄ sadaiva paurapurandhrijanÄ -
valokanavyaktibhá¹›tÄnurÄgairiva tarubhiralaá¹…ká¹›tÄni madhuramadhukarajhaá¹…kÄrakolÄhalacchalena
makaradhvajavijayarÄjyaghoá¹£aṇamiva kurvÄṇÄni, kusumÄvacayÄrtha
]
"मितसà¥à¤¤à¤¤à¤ƒ सञà¥à¤šà¤°à¤¨à¥à¤¤à¥€à¤­à¤¿à¤�
सततसनà¥à¤¨à¤¿à¤¹à¤¿à¤¤à¤µà¤¨à¤¦à¥‡à¤µà¤¤à¤¾à¤¨à¥€à¤� पौररमणीभिरà¥à¤ªà¤µà¤¨à¤¾à¤¨à¤¿ à¥�
- इतà¥à¤¯à¤­à¤¿à¤§à¤¾à¤� [mitastataá¸� sañcarantÄ«bhiá¸�
satatasannihitavanadevatÄnÄ«va pauraramaṇībhirupavanÄni |
- ityabhidhÄya
]
'रे यतà¥à¤° पà¥à¤¤à¥à¤°à¤• [re yatra putraka ] ! यदà¥à¤¯à¤ªà¥à¤¯à¤¸à¥à¤®à¤¤à¥à¤ªà¤°à¤¿à¤·à¤¦à¤ƒ समà¥à¤®à¤¤à¤‚ तथापà¤� निजगà¥à¤£à¤�-
विषà¥à¤•रणमवगीतमिव पà¥à¤°à¤¤à¤¿à¤­à¤¾à¤¸à¤¤à¥‡ à¥� तदà¥� राजवरà¥à¤£à¤¨à¤� भवानेव भणतॠ[yadyapyasmatpariá¹£adaá¸� sammataá¹� tathÄpi nijaguṇÄ�-
viá¹£karaṇamavagÄ«tamiva pratibhÄsate | tad rÄjavarṇanaá¹� bhavÄneva bhaṇatu
]
' - इतà¥à¤¯à¤­à¤¿à¤¹à¤¿à¤¤à¤¸à¥à¤¤à¥ˆà¤°à¥à¤µà¤¿à¤¸à¥à¤®-
यसà¥à¤¤à¤¿à¤®à¤¿à¤¤à¤²à¥‹à¤šà¤¨à¥ˆà¤°à¤¾à¤¸à¤¨à¥à¤� [ityabhihitastairvisma-
²â²¹²õ³Ù¾±³¾¾±³Ù²¹±ô´Ç³¦²¹²Ô²¹¾±°ùÄå²õ²¹²Ô²Ô²¹
]
" वरà¥à¤¤à¤¿à¤­à¤¿à¤ƒ पà¥à¤°à¤£à¤¯à¤¿ भिरालोकà¥à¤¯à¤®à¤¾à¤¨à¤� à¤� भणितà¥à¤®à¤¾à¤°à¥‡à¤­à¥� à¥�
[ यतà¥à¤°à¤ªà¥à¤¤à¥à¤°à¤•भणितà¤� धाराधीà¤� भोजदेववरà¥à¤£à¤¨à¤®à¥� ]
असà¥à¤¤à¤� तसà¥à¤¯à¤¾à¤‚ पà¥à¤°à¤£à¤¤à¤¸à¤•लभूपालमौलिमालारà¥à¤£à¤®à¤£à¤¿à¤®à¤°à¥€à¤šà¤¿à¤¨à¤¿à¤šà¤¯ पारà¥à¤Ÿà¤²à¤¿à¤¤à¤ªà¤¾à¤� [vartibhiá¸� praṇayi bhirÄlokyamÄnaá¸� sa bhaṇitumÄrebhe |
[ yatraputrakabhaṇitaá¹� dhÄrÄdhīśa bhojadevavarṇanam ]
asti tasyÄá¹� praṇatasakalabhÅ«pÄlamaulimÄlÄruṇamaṇimarÄ«cinicaya pÄrá¹­alitapÄda
]
"
पीठो निजभà¥à¤œà¥� दà¥à¤¦à¤²à¤¿à¤¤à¤¦à¥à¤°à¥à¤®à¥à¤®à¤¦à¤°à¤¿à¤ªà¥à¤µà¤¿à¤²à¤¾à¤¸à¤¿à¤¨à¥€à¤¨à¤¯à¤� बाषà¥à¤ªà¤¸à¤²à¤¿à¤� से कैरनवरà¤� पà¥à¤°à¤µà¤°à¥à¤§à¥à¤¯à¤®à¤¾à¤¨à¤•ीरà¥à¤¤à¤¿-
लतावितानोऽसिà¤� नितà¥à¤°à¤¿à¤‚शपà¥à¤°à¤¹à¤¾à¤° [ [pīṭho nijabhujo ddalitadurmmadaripuvilÄsinÄ«nayana bÄá¹£pasalila se kairanavarata pravardhyamÄnakÄ«rti-
latÄvitÄno'sita nitriṃśaprahÄra [
]
1. 11. 3 ] विदलित रिपà¥à¤•à¥à¤®à¥à¤­à¤¿à¤•à¥à¤®à¥à¤­à¤¸à¥à¤¥à¤²à¥‹à¤šà¥à¤›à¤²à¤¿à¤¤à¥ˆà¤°à¥à¤¦à¤�-
वापि मà¥
( [vidalita ripukumbhikumbhasthalocchalitairdi-
vÄpi mu
(
]
6)
भिरà¥à¤®à¥à¤•à¥à¤Ÿà¤•ोटिसङà¥à¤˜à¤Ÿà¥à¤Ÿà¤µà¤¿à¤—लितमाणिकà¥à¤¯à¤¨à¤¿à¤•à¤� [²ú³ó¾±°ù³¾³Ü°ì³Üá¹­a°ì´Çá¹­i²õ²¹á¹…g³ó²¹á¹­á¹­²¹±¹¾±²µ²¹±ô¾±³Ù²¹³¾Äåṇi°ì²â²¹²Ô¾±°ì²¹°ù²¹ ] *
इव करवालाà¤�( [iva karavÄlÄá¹�(] ?)गारक à¤� इव वसà¥à¤§à¤¾à¤¨à¤¨à¥à¤¦à¤¨à¤�, बà¥à¤� [gÄraka á¹� iva vasudhÄnandanaá¸�, budha] " इव राà¤�
रिà¤� गà¥à¤°à¤¸à¥à¤¤à¤¤à¥‡à¤œà¤¸à¥à¤µà¤¿à¤®à¤£à¥à¤¡à¤²à¤�, केतà¥à¤°à¤¿à¤µà¤¾à¤¦à¥à¤­à¥à¤¤à¥‹à¤¦à¤¯à¤�, नवगà¥à¤°à¤¹à¤�
à¥� मà¥à¤¤à¥à¤¸à¤™à¥à¤—नाभि à¥� à¥� चौरतिविदतॠà¥� नामयà¤� चितà¥à¤� [iva rÄja
riva grastatejasvimaṇá¸alaá¸�, keturivÄdbhutodayaá¸�, navagrahama
1 mutsaá¹…ganÄbhi | 2 cauratividat | nÄmayi citta
]
' �
� सेतस� |
( [|
3 setaso |
(
]
1)
(2)
- शà¥à¤°à¤ªà¥à¤°à¤­à¤µà¤� राहॠ[Å›uraprabhavaá¸� rÄhu] "
- कृतनितमà¥à¤¬à¤¾à¤‚भोगà¤� [°ìá¹›t²¹²Ô¾±³Ù²¹³¾²úÄåṃb³ó´Ç²µÄå] "
à¥� जमाव [4 jamÄva ] ' à¥� à¥� पà¥à¤°à¤£à¤®à¤¿à¤­à¤¿ [| 5 praṇamibhi] ° à¥�
à¥� पातलित à¥� à¥� निजभà¥à¤µà¤¨à¥‹à¤¦à¥à¤� [|
6 pÄtalita | 7 nijabhuvanodda
]
' à¥� à¥� दà¥à¤µà¤¾à¤¦à¤¶ ( १२ ) अङà¥à¤•ाङà¥à¤•ितसà¥à¤� पतà¥à¤°à¤¸à¥à¤� तà¥à¤°à¥à¤Ÿà¤¿à¤¤à¤¤à¥à¤µà¤¾à¤¦à¤¿à¤®à¤¾à¤¨à¥à¤¯à¥‡à¤µ वाकà¥à¤¯à¤¾à¤¨à¤¿
पठà¥à¤¯à¤¨à¥à¤¤à¥‡ à¥� यतà¥à¤° à¤à¤¤à¤¾à¤¦à¥ƒà¤¶à¤� [| 8 dvÄdaÅ›a ( 12 ) aá¹…kÄá¹…kitasya patrasya truá¹­itatvÄdimÄnyeva vÄkyÄni
paá¹­hyante | yatra etÄdṛśaá¸�
]
'' फà¥à¤²à¥à¤²à¤¿à¤•ाकारोऽसà¥à¤¤à¤� ततà¥à¤°à¤¾à¤¯à¥‡à¤‚ समगà¥à¤°à¤¾à¤½à¤ªà¤� पंकà¥à¤¤à¤¿à¤°à¥à¤µà¤¿à¤¨à¤·à¥à¤Ÿà¥‡à¤¤à¤� सरà¥à¤µà¤¤à¥à¤� जà¥à¤žà¥‡à¤¯à¤®à¥� à¥� à¥� मकà¥à¤Ÿ [phullikÄkÄro'sti tatrÄyeá¹� samagrÄ'pi paṃktirvinaṣṭeti sarvatra jñeyam | 9 makuá¹­a] ° à¥�
१० कलà¤�-वालंगारक à¥� ११ रà¥à¤§à¤ƒ à¥� १२ भोगा à¥�



[|
10 kalÄ-vÄlaṃgÄraka | 11 rudhaá¸� | 12 bhogÄ |



]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: