365betÓéÀÖ

Essay name: Shringara-manjari Katha (translation and notes)

Author: Kumari Kalpalata K. Munshi

An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections including an introduction the Sanskrit text, an English translation, notes, index of rare words and an index of maxims.

Page 118 of: Shringara-manjari Katha (translation and notes)

Page:

118 (of 314)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 118 has not been proofread.

(4),
,
शà¥à¤°à¥€à¤­à¥‹à¤� देवविरचिता
( [Å›rÄ«bhoja devaviracitÄ
(
]
3)
"
<6>
(6)
(2)
यसà¥à¤¯à¤¾à¤‚ à¤� कà¥à¤°à¥€à¤¡à¤¾à¤ªà¥à¤·à¥à¤•रिणीवीरविलासोदà¥à¤¯à¤¾à¤¨à¤ªà¥à¤°à¤­à¥ƒà¤¤à¥à¤¯à¤¨à¥‡à¤•रमणीयसंनिवेशायां ननà¥à¤¦-
[yasyÄá¹� ca krÄ«á¸Äpuá¹£kariṇīvÄ«ravilÄsodyÄnaprabhá¹›tyanekaramaṇīyasaṃniveÅ›ÄyÄá¹� nanda-
]
"नवनमधà¥à¤¯à¤µà¤°à¥à¤¤à¤¿à¤µà¤¿à¤®à¤²à¤®à¤£à¤¿à¤¨à¤¿à¤°à¥à¤®à¤¿à¤¤à¤¾à¤¸à¥� परà¥à¤¯à¤¨à¥à¤¤à¤­à¤¿à¤¤à¥à¤¤à¤¿à¤·à¥� पà¥à¤°à¤¤à¤¿à¤«à¤²à¤¿à¤¤à¤®à¥‚रà¥à¤¤à¤¿à¤¤à¤¯à¤¾ दिवसकर ताà¤�-
भियेवातिसà¥à¤•à¥à¤®à¤¾à¤°à¤¾à¤¨à¥ शरणागतà¤� [navanamadhyavartivimalamaṇinirmitÄsu paryantabhittiá¹£u pratiphalitamÅ«rtitayÄ divasakara tÄpa-
bhiyevÄtisukumÄrÄn Å›araṇÄgatÄ
]
" ननà¥à¤¤à¤ƒà¤ªà¥à¤°à¤µà¥‡à¤¶à¥à¤¯à¤¾à¤°à¤•à¥à¤·à¤¦à¤¿à¤µà¥‹à¤ªà¤µà¤¨à¤ªà¤¾à¤¦à¤ªà¤¾à¤¨à¥, अनेकधारासहसà¥à¤�-
समà¥à¤ªà¤¾à¤¤à¤œà¤¨à¥à¤®à¤¨à¤¾ परितà¤� समà¥à¤¤à¥à¤¸à¤°à¥à¤ªà¤¤à¤� शैतà¥à¤¯à¥‡à¤¨à¤¾à¤µà¤°à¤­à¤™à¥à¤—भयादà¥� दूरादेà¤� पà¥à¤°à¤µà¤� [ [nantaḥpraveÅ›yÄraká¹£adivopavanapÄdapÄn, anekadhÄrÄsahasra-
sampÄtajanmanÄ paritaá¸� samutsarpatÄ Å›aityenÄvarabhaá¹…gabhayÄd dÅ«rÄdeva pravi [
]
F. 7. B]
[श] तो जनसà¥à¤¯à¤¾à¤­à¥à¤¯à¥à¤¤à¥à¤¥à¤¾à¤¨à¤®à¤¿à¤µ पà¥à¤°à¤¤à¤¿à¤¦à¤¿à¤¶à¤� कà¥à¤°à¥à¤µà¥à¤µà¤¾à¤£à¤®à¥�, उपरितनविटङà¥à¤•वेदिकाखभितà¤� समà¥à¤²à¥à¤²-
सनà¥à¤¤à¥€à¤­à¤¿à¤°à¥à¤®à¤°à¤•तमणिकानà¥à¤¤à¤¿à¤­à¤¿à¤°à¥à¤¦à¥‚रà¤� à¤à¤µ निखिलभà¥à¤µ [Å›a] to janasyÄbhyutthÄnamiva pratidiÅ›aá¹� kurvvÄṇam, uparitanaviá¹­aá¹…kavedikÄkhabhitaá¸� samulla-
santÄ«bhirmarakatamaṇikÄntibhirdÅ«rata eva nikhilabhuva
]
" नसनà¥à¤¤à¤¾à¤ªà¤•ारिणां तपनतेजसाà¤� विनि-
वारणाय वियतà¤� वारिदवृनà¥à¤¦à¤¾à¤¨à¥€à¤� निरà¥à¤®à¤¾à¤ªà¤¯à¤à¤¦ सितमणिनिरà¥à¤®à¤¿à¤¤à¤¯à¥‹à¤°à¥à¤­à¤� भागयोरà¥à¤¦à¥à¤µà¤¾à¤°à¤¸à¥à¤� [nasantÄpakÄriṇÄṃ tapanatejasÄá¹� vini-
vÄraṇÄya viyati vÄridavá¹›ndÄnÄ«va nirmÄpayaṃda sitamaṇinirmitayorubhaya bhÄgayordvÄrasya
]
"
पà¥à¤°à¤¤à¤¿à¤¬à¤¿à¤®à¥à¤¬à¤¿à¤¤à¥� (à¥�) विपिनै पलà¥à¤²à¤µà¤µà¥à¤¯à¤¾à¤œà¤¾à¤¤à¥� पà¥à¤°à¤µà¤¿à¤¶à¤¤à¥‹ जनसà¥à¤� सनà¥à¤¤à¤¾à¤ªà¤œà¥à¤µà¤²à¤¨à¤®à¤¾à¤šà¥à¤›à¤¿à¤¦à¥à¤¯ बहिरिव
सà¥à¤¥à¤¾à¤ªà¤¯à¤¤à¥ सचà¥à¤¯à¤� [ पा]राभिरचिरà¥à¤¤à¤®à¤£à¤¿à¤¯à¤¨à¥à¤¤à¥à¤°à¤ªà¥à¤¤à¥à¤°à¤¿à¤•à¤� [pratibimbito (1) vipinai pallavavyÄjÄt praviÅ›ato janasya santÄpajvalanamÄcchidya bahiriva
sthÄpayat sacyÄ [ pÄ]rÄbhiracirtamaṇiyantraputrikÄ
]
"भिà¤� पà¥à¤°à¤¾à¤¤à¤¨à¤¸à¥à¤� वेधसभà¥à¤µà¤¨à¥‡à¤½à¤ªà¤¿
सृषà¥à¤Ÿà¤¿à¤ªà¥à¤°à¤ªà¤žà¥à¤šà¤®à¤¿à¤µà¥‹à¤ªà¤¹à¤¤à¥�, आसà¥à¤¥à¤¾à¤¨à¤­à¤µà¤¨à¤®à¤¿à¤µ वरà¥à¤£à¤¸à¥à¤�, सङà¥à¤•ेतनिकेतनमिà¤� शिशिरसमयसà¥à¤� [bhiá¸� purÄtanasya vedhasabhuvane'pi
sṛṣṭiprapañcamivopahat, ÄsthÄnabhavanamiva varuṇasya, saá¹…ketaniketanamiva Å›iÅ›irasamayasya
]
",
मङà¥à¤—लगृहमिà¤� हिमाचलसà¥à¤¥à¤²à¥€à¤¦à¥‡à¤µà¤¤à¤¾à¤¨à¤¾à¤®à¥�, असà¥à¤¤à¤®à¤¯à¤¸à¥à¤¥à¤¾à¤¨à¤®à¤¿à¤µ गà¥à¤°à¥€à¤·à¥à¤®à¥‹à¤·à¥à¤®à¤£à¤�, विलासमनà¥à¤¦à¤¿à¤�-
मिà¤� मकरकेतोः, कà¥à¤°à¥€à¤¡à¤¾à¤—ारमिव शृङà¥à¤—ाà¤� सागरसà¥à¤� पà¥à¤°à¤µà¥ƒà¤¤à¥à¤¤à¤¿à¤¸à¥à¤¥à¤¾à¤¨à¤®à¤¿à¤� पà¥à¤°à¤¾à¤µà¥ƒà¤·à¤ƒ, उतà¥à¤ªà¤¤à¥à¤¤à¤¿-
पतà¥à¤¤à¤¨à¥ˆà¤®à¤¿à¤� वà¥à¤¯à¥à¤¤à¥à¤ªà¤¤à¥à¤¤à¥‡à¤ƒ सरà¥à¤µà¥à¤µà¤¸à¥à¤µà¤®à¤¿à¤µ रामणीयकसà¥à¤�, विलासम [ [maá¹…galagá¹›hamiva himÄcalasthalÄ«devatÄnÄm, astamayasthÄnamiva grīṣmoá¹£maṇaá¸�, vilÄsamandira-
miva makaraketoá¸�, krÄ«á¸ÄgÄramiva śṛṅgÄra sÄgarasya pravá¹›ttisthÄnamiva prÄvṛṣaá¸�, utpatti-
pattanaimiva vyutpatteá¸� sarvvasvamiva rÄmaṇīyakasya, vilÄsama [
]
F. 8. A] णिदरà¥à¤ªà¤£à¥‹
विदगà¥à¤§à¤¤à¤¾à¤¯à¤¾à¤�, वाहेयक (à¥�) मनà¥à¤¦à¤¿à¤°à¤� विलासानामà¥, अतिशिशिरतयà¤� करà¥à¤ªà¥‚रकà¥à¤·à¥‹à¤¦à¥ˆà¤°à¤¿à¤� निमà¥à¤®à¤¿à¤¤à¤®à¥�,
हिमानीभिरिà¤� विरचितमà¥, हिमांशà¥à¤¶ [ṇi»å²¹°ù±è²¹á¹‡o
vidagdhatÄyÄá¸�, vÄheyaka (1) mandiraá¹� vilÄsÄnÄm, atiÅ›iÅ›iratayÄ karpÅ«raká¹£odairiva nimmitam,
himÄnÄ«bhiriva viracitam, himÄṃśuÅ›a
]
" कलैरिव निषà¥à¤ªà¤¾à¤¦à¤¿à¤¤à¤®à¥� गनà¥à¤§à¤¾à¤®à¥à¤¬à¥à¤­à¤¿à¤°à¥à¤œà¤¨à¤¿à¤¤à¤¾à¤¤à¤¿à¤¸à¥à¤°à¤­à¤�-
तयà¤� à¤� बकà¥à¤²à¤•à¥à¤¸à¥à¤®à¤¾à¤®à¥‹à¤¦à¥ˆà¤°à¤¿à¤µà¥‹à¤¤à¥à¤ªà¤¾à¤¦à¤¿à¤¤à¤®à¥�, ककà¥à¤•ोलफलकà¥à¤·à¥‹à¤¦à¥ˆà¤°à¤¿à¤� निमà¥à¤®à¤¿à¤¤à¤®à¥�, लवङà¥à¤—कà¥à¤¸à¥�-
मैरिà¤� जनितसंनिवेशमà¥� à¤à¤²à¤¾à¤«à¤²à¤°à¤¸à¥ˆà¤°à¤¿à¤� विहितधारमà¥, सरà¥à¤µà¤¤à¤ƒ पà¥à¤°à¤¸à¥‚तवारिधारासहसà¥à¤°à¤¤à¤¯à¤¾
विधातà¥à¤°à¥à¤µà¤¾à¤°à¤¿à¤®à¤¯à¥€à¤®à¤¿à¤� सृषà¥à¤Ÿà¤¿à¤� पà¥à¤°à¤¦à¤°à¥à¤¶à¤¯à¤¤à¥ अगमà¥à¤¯à¤‚ दिनकरकरीणामà¥, अदतà¥à¤¤à¤ªà¥à¤°à¤µà¥‡à¤¶à¤‚ सनà¥à¤¤à¤�-
पसà¥à¤¯, अनभिभवनीयं विरहिजनाकलà¥à¤ªà¤•सà¥à¤¯ दà¥à¤ƒà¤ªà¥à¤°à¥‡à¤•à¥à¤·à¥à¤¯à¤� विरहिणीविरहदावद [kalairiva niá¹£pÄditam gandhÄmbubhirjanitÄtisurabhi-
tayÄ ca bakulakusumÄmodairivotpÄditam, kakkolaphalaká¹£odairiva nimmitam, lavaá¹…gakusu-
mairiva janitasaṃniveÅ›am elÄphalarasairiva vihitadhÄram, sarvataá¸� prasÅ«tavÄridhÄrÄsahasratayÄ
vidhÄturvÄrimayÄ«miva sṛṣṭiá¹� pradarÅ›ayat agamyaá¹� dinakarakarīṇÄm, adattapraveÅ›aá¹� santÄ-
pasya, anabhibhavanÄ«yaá¹� virahijanÄkalpakasya duḥpreká¹£yaá¹� virahiṇīvirahadÄvada
]
"हनसà¥à¤�,
शैतà¥à¤¯à¤¸à¥à¤¯à¤¾à¤ªà¤� शिशिरोपचारसà¥à¤¥à¤¾à¤¨à¤®à¥�, सà¥à¤–ानामपà¤� सà¥à¤–ायतनमà¥�, रामणीयकसà¥à¤¯à¤¾à¤ªà¤¿ रामणीà¤�-
कमà¥�, सरà¥à¤µà¤¤à¤ƒ समà¥à¤¦à¥à¤—तानाà¤� परसà¥à¤ªà¤°à¤ªà¥à¤� [hanasya,
Å›aityasyÄpi Å›iÅ›iropacÄrasthÄnam, sukhÄnÄmapi sukhÄyatanam, rÄmaṇīyakasyÄpi rÄmaṇīya-
kam, sarvataá¸� samudgatÄnÄá¹� parasparapra
]
" हतिविसà¥à¤«à¤Ÿà¤¨ विसृतासाà¤� धारासहसà¥à¤°à¤¾à¤£à¤¾à¤� परितà¤�
समà¥à¤²à¥à¤²à¤¸à¤¿à¤¤à¤¸à¥€à¤•रासारतयà¤� करà¥à¤ªà¥‚रकà¥à¤·à¥‹à¤¦à¤®à¤¿à¤µ दिकà¥à¤·à¥ विकà¥à¤·à¤¿à¤ªà¤¤à¥� [ [hativisphaá¹­ana visá¹›tÄsÄá¹� dhÄrÄsahasrÄṇÄṃ paritaá¸�
samullasitasÄ«karÄsÄratayÄ karpÅ«raká¹£odamiva diká¹£u viká¹£ipat [
]
F. 8. B] चनà¥à¤¦à¥à¤°à¤®à¤£à¤�-
घटितजलयनà¥à¤¤à¥à¤°à¤ªà¥à¤¤à¥à¤°à¤¿à¤•ानिषà¥à¤¯à¤¨à¥à¤¦à¤¹à¥‡à¤¤à¥‹à¤œà¥à¤¯à¥‹à¤¤à¥à¤¸à¥à¤¨à¤¾à¤®à¤¿à¤� विकिरत मिहिकानिवहमिà¤� समà¥à¤¦à¥à¤°à¤®à¤¦à¥à¤§à¤¬à¤²-
मणिमयूखसंचलितसलि [³¦²¹²Ô»å°ù²¹³¾²¹á¹‡i-
ghaá¹­itajalayantraputrikÄniá¹£yandahetojyotsnÄmiva vikirata mihikÄnivahamiva samudramaddhabala-
³¾²¹á¹‡i³¾²¹²âÅ«°ì³ó²¹²õ²¹á¹ƒc²¹±ô¾±³Ù²¹²õ²¹±ô¾±
]
" लतया मलयरजसमयीरिà¤� धाराà¤� समà¥à¤¦à¥à¤µà¤¿à¤°à¤¦à¥, विसà¥à¤«à¥à¤Ÿà¤¿à¤¤à¤•मल-
भरभगà¥à¤¨à¥‹à¤ªà¤°à¤¿à¤¤à¤¨à¤•मलिनी मृणालभङà¥à¤—ेभà¥à¤¯à¥‹ विनिरà¥à¤—तानà¤� बिसतनà¥à¤¤à¥ सूतà¥à¤°à¤¾à¤£à¥€à¤� धाराशतानà¤�
बिभà¥à¤°à¤¾à¤£à¤®à¥�, सà¥à¤¤à¤®à¥à¤­à¤¸à¥à¤¤à¤®à¥à¤­à¤¶à¥€à¤°à¥à¤·à¤•पटà¥à¤Ÿà¤¸à¤¾à¤²à¤­à¤žà¥à¤œà¤¿à¤•ानाà¤� परसà¥à¤ªà¤° सà¥à¤¸à¤‚हततयà¤� सà¥[ सं ] सà¥à¤¥à¤¾à¤¨à¤¤à¤¯à¤¾
निविडसनà¥à¤§à¤¿à¤¬à¤¨à¥à¤§à¤¤à¤¯à¤� à¤� नानारतà¥à¤¨à¤¨à¤¿à¤®à¥à¤®à¤¿à¤¤à¤®à¤ªà¥à¤¯à¥‡à¤•रतà¥à¤¨à¥‹à¤ªà¤²à¤˜à¤Ÿà¤¿à¤¤à¤®à¤¿à¤� [latayÄ malayarajasamayÄ«riva dhÄrÄá¸� samudvirad, visphuá¹­itakamala-
bharabhagnoparitanakamalinÄ« mṛṇÄlabhaá¹…gebhyo vinirgatÄni bisatantu sÅ«trÄṇīva dhÄrÄÅ›atÄni
bibhrÄṇam, stambhastambhaśīrá¹£akapaá¹­á¹­asÄlabhañjikÄnÄá¹� paraspara susaṃhatatayÄ su[ saá¹� ] sthÄnatayÄ
niviá¸asandhibandhatayÄ ca nÄnÄratnanimmitamapyekaratnopalaghaá¹­itamiva
]
" भà¥à¤µà¥‹ निरà¥à¤—तमिà¤�
कृतà¥à¤°à¤¿à¤®à¤®à¤ªà¤¿ चाकृतà¥à¤°à¤¿à¤®à¤®à¤¿à¤µà¥‹à¤ªà¤²à¤•à¥à¤·à¥à¤¯à¤®à¤¾à¤£à¤®à¥�, निधानं वृतà¥à¤¤à¥‡à¤� उदà¥à¤—मसà¥à¤¥à¤²à¤‚ सलिलधा[ रा ] [bhuvo nirgatamiva
ká¹›trimamapi cÄká¹›trimamivopalaká¹£yamÄṇam, nidhÄnaá¹� vá¹›tteá¸� udgamasthalaá¹� saliladhÄ[ rÄ ]
]
"-
लतानामà¥�, आवासभवनं भà¥à¤µà¤¨à¤¶à¥à¤°à¤¿à¤¯à¤ƒ, पà¥à¤°à¥‡à¤®à¤¦à¤µà¤¨à¤� पà¥à¤°à¤®à¥‹à¤¦à¤¸à¥à¤�, विकचकाशà¥à¤šà¤¨à¤•मलकोशकोटर-
( [latÄnÄm, ÄvÄsabhavanaá¹� bhuvanaÅ›riyaá¸�, premadavanaá¹� pramodasya, vikacakÄÅ›canakamalakoÅ›akoá¹­ara-
(
]
3)
,
�
[9
]
"
१Â� कà¥à¤®à¤¾à¤°à¤¾à¤¨à¥à¤¤à¤ƒà¤¶à¤°à¤£à¤¾ | à¥� देवे à¥� à¥� पदाद à¥� à¥� निमà¥à¤®à¤¿à¤¤à¤¤à¤¯à¥‹ à¥� à¥� विपन à¥� à¥� रचितà¥� मणà¤� à¥�
à¥� पतà¤� [kumÄrÄntaḥśaraṇÄ� | 2 deve | 3 padÄda | 4 nimmitatayo | 5 vipana | 6 racito maṇi |
7 patana
]
' à¥� à¥� तयाः à¥� à¥� अगमà¥à¤� à¥� १० वाराणमà¥� ११ सà¥à¤¯à¥ˆà¤¤à¤¸à¥à¤¯à¤¾à¤ªà¤� à¥� १२ विकिरिनॠà¥� १३ भंजिकानà¥à¤� à¥�
तà¥à¤°à¤¿à¤®à¤‚ à¥� १६ रूहà¥à¤®à¤¸à¥à¤¥à¤� à¥� १७ पà¥à¤°à¤¸à¤¦à¥ à¥�
१४ तनिव � १५
�



[| 8 tayÄá¸� | 9 agamya | 10 vÄrÄṇam 11 syaitasyÄpi | 12 vikirin | 13 bhaṃjikÄnya |
trima� | 16 rūhumasthala | 17 prasad |
14 taniva | 15
0



]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: