365betÓéÀÖ

Essay name: Shringara-manjari Katha (translation and notes)

Author: Kumari Kalpalata K. Munshi

An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections including an introduction the Sanskrit text, an English translation, notes, index of rare words and an index of maxims.

Page 116 of: Shringara-manjari Katha (translation and notes)

Page:

116 (of 314)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 116 has not been proofread.

(2)
(4)
शà¥à¤°à¥€à¤­à¥‹à¤� देवविरचिता
( [Å›rÄ«bhoja devaviracitÄ
(
]
3)
केषà¥, दिवापि जà¥à¤¯à¥‹à¤¤à¥à¤¸à¥à¤¨à¤¾à¤¯à¤¨à¥à¤¤à¥� सà¥à¤«à¤Ÿà¤¿à¤•ोपलभितà¥à¤¤à¤¿à¤­à¤¾à¤—ेषà¥� निपतà¥à¤¯à¥‹à¤šà¥à¤›à¤²à¤¨à¥à¤¤à¤�, सà¥à¤¥à¤²à¤¨à¤²à¤¿à¤¨à¤�-
यनà¥à¤¤à¥� सङà¥à¤—तà¥à¤¯à¥‹à¤¦à¥à¤­à¤µà¤¨à¥à¤¤à¤ƒ कà¥à¤°à¥à¤µà¤¿à¤¨à¥à¤¦à¤®à¤£à¤¿à¤®à¥‡à¤¦à¤¿à¤¨à¥€à¤ªà¥, कैरवà¤� [keá¹£u, divÄpi jyotsnÄyante sphaá¹­ikopalabhittibhÄgeá¹£u nipatyocchalantaá¸�, sthalanalinÄ-
yante saá¹…gatyodbhavantaá¸� kuruvindamaṇimedinÄ«pu, kairavÄ
]
"यनà¥à¤¤à¥� विमलमà¥à¤•à¥à¤¤à¤¾à¤«à¤²à¤µà¤¿à¤Ÿà¤™à¥à¤•वेदिकासà¥
निपतà¥à¤¯ वà¥à¤¯à¤¾à¤µà¤°à¥à¤¤à¤®à¤¾à¤¨à¤¾à¤�, नीलोतà¥à¤ªà¤²à¤¾à¤¯à¤¨à¥à¤¤à¥‡ शकà¥à¤°à¤¨à¥€à¤²à¤®à¤£à¤¿à¤šà¤¨à¥à¤¦à¥à¤°à¤¶à¤¾à¤²à¤¾à¤¸à¥ संमूरà¥à¤šà¥à¤›à¤¨à¥à¤¤à¤�, बालातपà¤�-
यनà¥à¤¤à¥� विदà¥à¤°à¥à¤®à¤°à¤šà¤¿à¤¤à¤¾à¤¸à¥ कà¥à¤°à¥€à¤¡à¤¾à¤­à¤µà¤¨à¤­à¥‚मिषà¥� दीपà¥à¤¯à¤¨à¥à¤¤ इव कनकसौध शिखरोतà¥à¤¸à¤™à¥à¤—ेषà¥
सङà¥à¤•à¥à¤°à¤¾à¤®à¥à¤¯à¥‹à¤²à¥à¤²à¤¸à¤¨à¥à¤¤à¤�, निरà¥à¤µà¤¾à¤¨à¥à¤¤à¥€à¤� गारà¥à¤¤à¥à¤®à¤¤à¤°à¤¤à¥à¤¨à¤µà¤²à¤­à¤¿à¤•ा [yante vimalamuktÄphalaviá¹­aá¹…kavedikÄsu
nipatya vyÄvartamÄnÄá¸�, nÄ«lotpalÄyante Å›akranÄ«lamaṇicandraÅ›ÄlÄsu saṃmÅ«rcchantaá¸�, bÄlÄtapÄ-
yante vidrumaracitÄsu krÄ«á¸ÄbhavanabhÅ«miá¹£u dÄ«pyanta iva kanakasaudha Å›ikharotsaá¹…geá¹£u
saá¹…krÄmyollasantaá¸�, nirvÄntÄ«va gÄrutmataratnavalabhikÄ
]
"सà¥, आचà¥à¤›à¤¾à¤¦à¥à¤¯à¤¨à¥à¤� इव कालागà¥à¤°à¥à¤§à¥‚à¤�-
धूमपटलेषà¥�, नगरी संरकà¥à¤·à¤£à¤¾à¤°à¥à¤¥à¤®à¤­à¤¿à¤¤à¤ƒ समà¥à¤¤à¥à¤ªà¤¾à¤¦à¤¿à¤¤à¤¸à¥à¤°à¤šà¤¾à¤ªà¤¸à¤¹à¤¸à¥à¤°à¤¾ इवानà¥à¤¯à¥‹à¤¨à¥à¤¯ [ [su, ÄcchÄdyanta iva kÄlÄgurudhÅ«pa-
dhÅ«mapaá¹­aleá¹£u, nagarÄ« saṃraká¹£aṇÄrthamabhitaá¸� samutpÄditasuracÄpasahasrÄ ivÄnyonya [
]
F. 4. B ]
वà¥à¤¯à¤¤à¤¿à¤•रिà¤� विचितà¥à¤°à¤­à¤µà¤¨à¤®à¤£à¤¿à¤®à¤°à¥€à¤šà¤¿à¤¸à¤žà¥à¤šà¤¯à¥ˆà¤� पà¥à¤°à¤¤à¤¿à¤¦à¤¿à¤µà¤¸à¤®à¤¹à¤¿à¤®à¤•रगभसà¥à¤¤à¤¯à¤ƒ à¥�
( [vyatikarita vicitrabhavanamaṇimarīcisañcayai� pratidivasamahimakaragabhastaya� |
(
]
5)
यसà¥à¤¯à¤¾à¤‚ तà¥à¤™à¥à¤—सौधोतà¥à¤¸à¤™à¥à¤—सङà¥à¤—िनीनामङà¥à¤—नानाà¤� मणà¤� [yasyÄá¹� tuá¹…gasaudhotsaá¹…gasaá¹…ginÄ«nÄmaá¹…ganÄnÄá¹� maṇi] " वलयà¤à¤¾à¤¤à¥à¤•ारसंवलितà¤� सङà¥à¤—ीतधà¥à¤µà¤¨à¤¿-
तमाकरà¥à¤£à¥à¤� à¤� सà¥à¤¤à¤¿à¤®à¤¿à¤¤à¤¤à¤¾à¤‚ भजति हरिणà¥� गमनपरà¥à¤¯à¤¾à¤•à¥à¤²à¥‹ भवति पà¥à¤°à¤¤à¤¿à¤°à¤œà¤¨à¤� रजनिकरà¤� à¥�
तासामेà¤� नृतà¥à¤¤à¤µà¤¶à¤µà¤¿à¤¸à¤‚सà¥à¤¥à¥à¤²à¥‹à¤¨à¥à¤¨à¤®à¤¿à¤¤à¤­à¥à¤œà¤²à¤¤à¤¾à¤¨à¤¾à¤‚ मणिकङà¥à¤•णकिरणरजà¥à¤œà¥à¤­à¤¿à¤°à¥à¤¬à¤¨à¥à¤§à¤–ेदमननà¥à¤­à¥‚à¤�-
मनà¥à¤­à¤¾à¤µà¥à¤¯à¤� इव लाञà¥à¤›à¤¨à¤‚कà¥à¤°à¤™à¥à¤—ः à¥�
( [valayajhÄtkÄrasaṃvalitaá¹� saá¹…gÄ«tadhvani-
tamÄkarṇya ca stimitatÄá¹� bhajati hariṇe gamanaparyÄkulo bhavati pratirajani rajanikaraá¸� |
tÄsÄmeva ná¹›ttavaÅ›avisaṃsthulonnamitabhujalatÄnÄá¹� maṇikaá¹…kaṇakiraṇarajjubhirbandhakhedamananubhÅ«ta-
manubhÄvyata iva lÄñchanaṃkuraá¹…gaá¸� |
(
]
6)
�
या चाà¤� वरतहूयमानमखशतानलà¥� चà¥à¤›à¤²à¤¦à¥à¤� हलधूà¤� पटलशà¥à¤¯à¤¾à¤®à¤²à¤¿à¤¤à¤—गनतलतयà¤�
समà¥à¤²à¥à¤²à¤¸à¤¨à¥à¤®à¤¹à¤¾à¤§à¥€à¤� ( महीधर [5
yÄ cÄna varatahÅ«yamÄnamakhaÅ›atÄnalo cchaladdha haladhÅ«ma paá¹­alaÅ›yÄmalitagaganatalatayÄ
samullasanmahÄdhÄ«ra ( mahÄ«dhara
]
2 ) जà¥à¤µà¤¾à¤²à¤¾à¤œà¤Ÿà¤¿à¤²à¤¿à¤¤ दिकà¥à¤¤à¤Ÿ [jvÄlÄjaá¹­ilita diktaá¹­a] '... " [स] देवाबदà¥à¤§à¤ªà¥à¤°à¤¾à¤µà¥ƒà¤¡à¤¾à¤¡à¤®à¥à¤¬à¤°à¤¾ à¥�
कà¥à¤µà¤šà¤¿à¤¦à¤¨à¤µà¤°à¤¤à¤§à¤°à¥à¤®à¤µà¥à¤¯à¤¾à¤ªà¤¾à¤°à¤¸à¤žà¥à¤šà¤°à¤šà¥à¤›à¥à¤°à¥‹à¤¤à¥à¤°à¤¿à¤¯à¤ªà¤°à¤®à¥à¤ªà¤°à¤¾à¤ªà¤°à¤¿à¤—ततया पठà¥à¤¯à¤®à¤¾à¤¨à¤–िलनिगमधà¥à¤µà¤¨à¤¿à¤µ-
....... [sa] devÄbaddhaprÄvá¹›á¸Äá¸ambarÄ |
kvacidanavaratadharmavyÄpÄrasañcaracchrotriyaparamparÄparigatatayÄ paá¹­hyamÄnakhilanigamadhvaniva-
.......
]
" याधà¥à¤µà¤¾à¤–à¥à¤¯à¤¾à¤¯à¤®à¤¾à¤¨à¤¾à¤–िलपà¥à¤°à¤¾à¤£à¥‡à¤¤à¤¿à¤¹à¤¾à¤� शà¥à¤°à¥à¤¤à¤¿à¤¸à¥à¤®à¥ƒà¤¤à¤¿à¤¤à¤¯à¤� à¤� बà¥à¤°à¤¹à¥à¤®à¤²à¥‹à¤•ायतà¥�, कà¥à¤µà¤šà¤�-
दà¥à¤¯à¥Œà¤µà¤¨à¤®à¤¦à¤®à¤¤à¥à¤¤ [yÄdhvÄkhyÄyamÄnÄkhilapurÄṇetihÄsa Å›rutismá¹›titayÄ ca brahma±ô´Ç°ìÄå²â²¹³Ù±ð, kvaci-
dyauvanamadamatta
]
" [ 1. 5. A] कामिनीचरणालकà¥à¤¤à¤•पाटलितसà¥à¤«à¤Ÿà¤¿à¤•कà¥à¤Ÿà¥à¤Ÿà¤¿à¤®à¤¤à¤¯à¤� सà¥à¤¥à¤²à¥‡à¤½à¤ªà¤¿
जलकमलशङà¥à¤•ामà¥à¤¤à¥à¤ªà¤¾à¤¦à¤¯à¤¨à¥à¤¤à¥€, पà¥à¤°à¤¤à¤¿à¤—ृहमनवरतपà¥à¤°à¤µà¥ƒà¤¤à¥à¤� संगी[त] [ग]भीरनिनादतयà¤�
अतिबहलनीलकà¥à¤¸à¥à¤®à¤µà¤¾à¤Ÿà¤¿à¤•ाविटपिशà¥à¤¯à¤¾à¤®à¤²à¤¿à¤¤à¤­à¤µà¤¨à¥‹à¤ªà¤¶à¤²à¥à¤¯à¤¤à¤¯à¤� à¤� शिखणà¥à¤¡à¤¿à¤¨à¥€à¤¨à¤¾à¤� ताणà¥à¤¡à¤µ-
पाणà¥à¤¡à¤¿à¤¤à¥à¤¯à¤—à¥� [kÄminÄ«caraṇÄlaktakapÄá¹­alitasphaá¹­ikakuá¹­á¹­imatayÄ sthale'pi
jalakamalaÅ›aá¹…kÄmutpÄdayantÄ«, pratigá¹›hamanavaratapravá¹›tta saṃgÄ«[ta] [ga]bhÄ«raninÄdatayÄ
atibahalanÄ«lakusumavÄá¹­ikÄviá¹­apiÅ›yÄmalitabhavanopaÅ›alyatayÄ ca Å›ikhaṇá¸inÄ«nÄá¹� tÄṇá¸ava-
±èÄåṇḾ±³Ù²â²¹²µ³Ü
]
'... "दयनà¥à¤¤à¥€, पà¥à¤°à¤£à¤¯à¤•लहकà¥à¤ªà¤¿à¤¤à¤¾à¤¸à¥ कामिनीषॠपà¥à¤°à¤¸à¤¾à¤¦à¤¨à¥‹à¤ªà¤¾à¤¯à¤šà¤¤à¥à¤°à¤¦à¥‚ती-
वà¥à¤¯à¤¾à¤ªà¤¾à¤°à¤¬à¤¹à¥à¤²à¤¤à¤¾à¤®à¥à¤ªà¤¦à¤¿à¤¶à¤¨à¥à¤¤à¥€, पà¥à¤°à¤¿à¤¯à¤¤à¤®à¤¾à¤­à¤¿à¤¸à¤°à¤£à¤µà¥à¤¯à¤—à¥à¤°à¤¾à¤�.... [dayantÄ«, praṇayakalahakupitÄsu kÄminīṣu prasÄdanopÄyacaturadÅ«tÄ«-
vyÄpÄrabahulatÄmupadiÅ›antÄ«, priyatamÄbhisaraṇavyagrÄá¹�....
]
" [ह] रिणीदृशामाभरणसमà¥à¤ªà¤¾à¤¦à¤¨à¤¾à¤¯
सखीजनमà¥à¤¤à¥à¤¸à¥à¤•यनà¥à¤¤à¥€ मदनलोकायते à¥� कà¥à¤µà¤šà¤¿à¤¤à¥� पातालायतà¥� भोगिभिरà¥à¤­à¥à¤œà¤™à¥à¤—ैः à¥� कà¥à¤µà¤šà¤¿à¤¦à¤®à¤°-
लोकायतà¥� [ha] riṇīdṛśÄmÄbharaṇasampÄdanÄya
sakhÄ«janamutsukayantÄ« madana±ô´Ç°ìÄå²â²¹³Ù±ð | kvacit pÄtÄlÄyate bhogibhirbhujaá¹…gaiá¸� | kvacidamara-
±ô´Ç°ìÄå²â²¹³Ù±ð
]
" भानà¥à¤—ामिभिरà¥à¤®à¤°à¥à¤¦à¥à¤­à¤¿à¤ƒ à¥�
[bhÄnugÄmibhirmarudbhiá¸� |
]
<5>
(6)
यतà¥à¤° à¤� पà¥à¤°à¤­à¤žà¥à¤œà¤¨ इव विधृतकà¥à¤·à¤®à¤ƒ, जलधिरिà¤� विधà¥à¤¤à¤¤à¤¾à¤ªà¤�, पौलसà¥à¤¤à¥à¤¯ इव विभीषण-
[yatra ca prabhañjana iva vidhá¹›taká¹£amaá¸�, jaladhiriva vidhutatÄpaá¸�, paulastya iva vibhīṣaṇa-
]
'तà¥à¤¯à¤•à¥à¤¤à¤µà¤¸à¤¤à¤¿à¤�, दरà¥à¤¶à¤¨à¤¿à¤¶à¤¾à¤¸à¤®à¤� इव विधà¥à¤°à¤µà¤¿à¤°à¤¹à¤¿à¤¤à¤ƒ, वसनà¥à¤� इव रà¥à¤šà¤¿à¤°à¤•ाञà¥à¤šà¤¨à¤¾à¤°à¤šà¤¿à¤¤à¤¶à¥‹à¤­à¤ƒ,
गà¥à¤°à¥€à¤·à¥à¤� इव पà¥à¤°à¤¾à¤ªà¥à¤¤à¤¶à¥à¤šà¤¿à¤¸à¤™à¥à¤—मà¤� पà¥à¤°à¤¾à¤µà¥ƒà¤Ÿà¥à¤¸à¤®à¤� [ [tyaktavasatiá¸�, darÅ›aniÅ›Äsamaya iva vidhuravirahitaá¸�, vasanta iva rucirakÄñcanÄracitaÅ›obhaá¸�,
grīṣma iva prÄptaÅ›ucisaá¹…gamaá¸� prÄvṛṭsamaya [
]
F. 5. B] इवादृषà¥à¤Ÿà¥‹à¤—à¥à¤°à¤•रà¤�, शरतà¥à¤¸à¤®à¤� इव
निरà¥à¤®à¤²à¤¾à¤®à¥à¤¬à¤°à¤°à¥à¤šà¤¿à¤ƒ, तà¥à¤¹à¤¿à¤¨à¤°à¥à¤¤à¥à¤°à¤¿à¤µ सदà¤� समहिमोपचितà¤�, शिशिà¤� इव सरà¥à¤µà¤¦à¤¾ तापरहितः,
माकनà¥à¤¦à¥‹à¤½à¤ªà¥à¤¯à¤¶à¥‹à¤•à¤�, [ivÄdṛṣṭograkaraá¸�, Å›aratsamaya iva
nirmalÄmbararuciá¸�, tuhinarturiva sadÄ samahimopacitaá¸�, Å›iÅ›ira iva sarvadÄ tÄparahitaá¸�,
³¾Äå°ì²¹²Ô»å´Ç'±è²â²¹Å›´Ç°ì²¹á¸�,
]
" सरलोऽपà¥à¤¯à¤°à¤¿à¤·à¥à¤Ÿà¤ƒ, सà¥à¤—à¥à¤°à¥€à¤µà¥‹à¤½à¤ªà¤� सà¥à¤®à¤¿à¤¤à¥à¤°à¤¾à¤¨à¤¨à¥à¤¦à¤¨à¤ƒ, विरोचनोऽधà¥à¤¯à¤®à¥ƒà¤¤à¤®à¤¯à¤�,
परमेशà¥à¤µà¤°à¥‹à¤½à¤ªà¥à¤¯à¤¨à¥à¤—à¥à¤°à¤�, भूतनयोऽपà¥à¤¯à¤µà¤•à¥à¤°à¤�, मà¥à¤•à¥à¤¤à¤¾à¤®à¤¯à¥‹à¤½à¤ªà¥à¤¯à¤–िलरतà¥à¤¨à¤¾à¤²à¤™à¥à¤•ृतः, सकलवà¥à¤¯à¤µà¤¹à¤¾à¤°-
पेशल� पौरलोक� �
à¥� करितà¤� à¥� à¥� लीचà¥à¤›à¤¨ à¥� à¥� विनषà¥à¤Ÿà¤¾à¤¨à¥à¤¯à¤¤à¥à¤� दà¥à¤µà¤¿à¤¤à¥à¤°à¤¾à¤£à¥à¤¯à¤•à¥à¤·à¤°à¤¾à¤£à¤¿ à¥� à¥� विनषà¥à¤Ÿà¤¾à¤¨à¥à¤¯à¤¤à¥à¤� पञà¥à¤šà¤·à¤¡à¤•à¥à¤·à¤°à¤¾à¤£à¤�
à¥� विनषà¥à¤Ÿà¤¾à¤¨à¥à¤¯à¤¤à¥à¤� पञà¥à¤šà¤·à¤¡à¤•à¥à¤·à¤°à¤¾à¤£à¤� à¥� à¥� विनषà¥à¤Ÿà¤¾à¤¨à¥à¤¯à¤¤à¥à¤� चतà¥à¤ƒà¤ªà¤žà¥à¤šà¤¾à¤•à¥à¤·à¤°à¤¾à¤£à¤¿ à¥� à¥� विनषà¥à¤Ÿà¥� अतà¥à¤° दà¥à¤µà¥‡ अकà¥à¤·à¤°à¥‡ à¥� à¥� सरà¥à¤µà¥‡à¤¦à¤� à¥�



[saralo'pyariṣṭaá¸�, sugrÄ«vo'pi sumitrÄnandanaá¸�, virocano'dhyamá¹›tamayaá¸�,
parameÅ›varo'pyanugraá¸�, bhÅ«tanayo'pyavakraá¸�, muktÄmayo'pyakhilaratnÄlaá¹…ká¹›taá¸�, sakalavyavahÄra-
peśala� pauraloka� |
1 kariti | 2 lÄ«cchana | 3 vinaṣṭÄnyatra dvitrÄṇyaká¹£arÄṇi | 4 vinaṣṭÄnyatra pañcaá¹£aá¸aká¹£arÄṇi
5 vinaṣṭÄnyatra pañcaá¹£aá¸aká¹£arÄṇi | 6 vinaṣṭÄnyatra catuḥpañcÄká¹£arÄṇi | 7 vinaṣṭe atra dve aká¹£are | 8 sarvedÄ |



]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: