Shringara-manjari Katha (translation and notes)
by Kumari Kalpalata K. Munshi | 1959 | 99,373 words
An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections. The Introduction outlines the manuscript's unique features and provides a content analysis. The second section contains the Sanskrit text complemented by an index of proper names. The third section offers an English translation excluding ...
Appendix 2 - General Maxims in the Shringara-manjari-katha
General Maxims in the Shringara-manjari-katha atipiditah purusah kopavasannatadasti yanna kurvate | ( Folio 124 A ). anatikramaniyanyavasyambhavyani | ( 122 A ). apurvah puman sthanadvaya epavapyate, yadi svadhyayi tada mathikado, atha rajaputradistada sunyadevalayadi ( 101 A ). apratividheya niyatih | ( 122 A ) avamata hi purusastannasti yanna kurvanti ( 133 A ). asadgunakhyapanam hi dosaya, yatharthagunakhyanam punaranavagitameva | ( 3 A ). avarjitacitta evam ranjayitum sakyah, ranjitacittavrttihi sarvasvam jivitam ca prayacchati | (30 B, 31 A). ekku liyamtaha duijau nasai | (97 A ) garhasthyam hi nikhilasramajivabhutam | ( 145 B ). jatasya jantoniyatameva niryanena bhavitavyam | ( 92 B ). durdantadviradadurdharani cendriyani | ( 33 A). durlanaghya hatavidhevilasitanam gatih | ( 122 A ). dhurtebhyo'pi prayatnadatma raksaniyah | ( 83 A ). na canutpaditapatyah paitrkadrnanmucyate purusah | ( 145 B ). nalinidalanipatitajalalavataralam prakrtyaiva manah | (38 A ). parasayam parijnaya anupravisya paro ranjaniyah | ( 60 A ). prakrtyaiva tyaktasneha khalasangatirdurata evam pariharaniya | (33 B). pratipranidurvijneyascittavrttayah | ( 31 A ). mahasatvam mahasahasikam ca samyagupalabhya atmatyagenapyartham sadhayatam na durapah svarthasiddhayah ( 70 A ). yo hi yadasayastat tenanupravisya visravayatam niscitaivarthasiddhih | ( 69 A). yauvanam namatigahanamandham tamah, duhpariharam sarvapranibhih | ( 33 A ). rago vyaghra iva duratah pariharaniyah | ( 124 B). vilasinyo hi drstivisavaranganasanabhayo durata eva manomohamutpadayanti | (33 B ). vistirivanistakarini yositam savikara drstih | (38 B). vyaghradiva premna satatamatma raksaniyah | ( 32 B ). sa hi mahan bhavah, prabhavakhyapanaya tannasti yana vitaratiti | (69 A ). sandhyayam sayanam bhagyavatam nocitam | ( 101 A ). samayollanaghanam hi kriyamanam trapakaramanucitam ca bhavati | (46 B ). sarvonmadaikayatanam ca vibhavah | (33 A ). suvarnamanyat surabhi kva prapyate | ( 105 B ). striyo hyatiduraradhah dustasayah calasvabhava raksitumasakyah ksanaviraginyo nicanura fyvyza | (145 B). striyo hi nama trivargaikasadhanam, sukhayatanam yasaso'rthasya santatesca malabhutah | ( 145 B ).