Moksopaya [sanskrit]
192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476
This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation�. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.
Chapter 248
pāṣāṇopākhyāne jalaparamāṇvantargatajagadvarṇana� nāma sarga� |
aṣṭacatvāriṃśaduttaradviśatatama� sarga� |
ṣṭ� |
tato'hamabhava� tejastejodhāraṇayeddhayā |
Ի첹岵Բ徱ٰ屹ⲹԱٲ || 1 ||
[Analyze grammar]
nitya� sattvapradhānatvātprakāśākṛtirājavat |
sarvadṛśyamṛte sarvacaurāddhvāntātpratāpayuk || 2 ||
[Analyze grammar]
dīpādibhiścarai� snigdhairdaśāśatavihāribhi� |
pratyakṣīkṛtasarvārtha� pratigeha� surājavat || 3 ||
[Analyze grammar]
lokālokena hṛṣitai� pratyakṣādyāṃśuromabhi� |
貹ś첹ٲūdzٰṣi峾 || 4 ||
[Analyze grammar]
andhakārasya dainyasya samastaguṇanāśina� |
adṛśya� dṛśyamaniśa� sarvasya guṇaśālina� || 5 ||
[Analyze grammar]
tamastamālaparaśu� paraśuddhikara� padam |
ܱṇaṇiṇiⲹܰ徱ᲹԲīٲ || 6 ||
[Analyze grammar]
śuklakṛṣṇāruṇādīnā� bhittyaṅgotsaṅgaśāyinām |
putrāṇāmiva varṇānā� sarveṣāṃ dehada� pitā || 7 ||
[Analyze grammar]
ghanasnehadaśa� pṛthvyā rakṣitānilavedhanam |
gṛha� prati ghanānandairdhṛtadīpakaputrakam || 8 ||
[Analyze grammar]
dṛṣṭa� pātālakeṣvīṣattamorūpiṣu pāvanam |
ardhadṛṣṭa� rajorūpe bhūtale bhūtamālite || 9 ||
[Analyze grammar]
sattvātmasu mahāsattva� nityastha� devasadmasu |
jagajjīrṇakuṭīdīpa� kūpo'ndhatamaso mahān || 10 ||
[Analyze grammar]
digvadhūvimalādarśo niśānīhāramāruta� |
sattva� candrārkavahnīnā� kuṅkumālepana� diva� || 11 ||
[Analyze grammar]
kedāra� dinasasyānā� tamo'mbūnāmavagraha� |
nabhaḥkācabṛhatpātrakṣālanāmbu samullasat || 12 ||
[Analyze grammar]
sattāpradatayārthānā� prakāśakatayāpi ca |
cinmātraparamārthasya sahodara ivānuja� || 13 ||
[Analyze grammar]
첹īԳܰūٲǻ岹īٲ |
rūpālokamanaskāracamatkāre citiryathā || 14 ||
[Analyze grammar]
ԲٲṅkⲹԲṣaٰṇiٲ� |
dinartuvatsarāvarto vāḍavāgnyādiphenila� || 15 ||
[Analyze grammar]
candrārkāditaraṅgo'ntarajaḍo'paṅkilo mahān |
bṛhadbrahmāṇḍakhātastho nityamekārṇavo'kṣaya� || 16 ||
[Analyze grammar]
hemādiṣu suvarṇatva� narādiṣu parākrama� |
kācakacya� ca ratnādiṣvarkādiṣvavabhāsanam || 17 ||
[Analyze grammar]
jyotsnā mukhendubimbeṣu pakṣmalekṣaṇalakṣmasu |
sravatsnehāmṛtāpūro hāsa� sauhārdabhāsanam || 18 ||
[Analyze grammar]
첹DZܲԱٰṣiū첹첹첹� |
nijo'jeyatayā jāto vilāsa� kāminījane || 19 ||
[Analyze grammar]
tṛṇīkṛtatribhuvana� capeṭāsphoṭitadviṣam |
śirassu vajrīkaraṇa� vīrya� siṃhādicetasi || 20 ||
[Analyze grammar]
첹ṭu첹ṅkṭaṭṭ첹ḍgṅgṭṭṭāṅṛt� |
paṭusphuṭāsphoṭaraṭi bhaṭeṣvaṭanamudbhaṭam || 21 ||
[Analyze grammar]
deveṣu dānavāritva� surāritva� surāriṣu |
sarvabhūteṣu saujastvamunnāma� sthāvarādiṣu || 22 ||
[Analyze grammar]
atha hema bhavanbhāsvāṃstatrāhamanubhūtavān |
jagadākāśakośeṣu teṣu tāmarasekṣaṇa || 23 ||
[Analyze grammar]
digantadaśakāstīrṇai� karajālairjagatkhagam |
gṛhṇadadryaṅgamarkatva� grāmavaddṛṣṭabhūtalam || 24 ||
[Analyze grammar]
vyomotpale kośacakra� vāḍava� timirārṇave |
brahmāṇḍasadane dīpo vṛkṣo dinaphalāvale� || 25 ||
[Analyze grammar]
rasāyanahradākāramindutva� vadana� diva� |
niśāniśācarīhāso vikāso rajanīdiśām || 26 ||
[Analyze grammar]
jagallāvaṇyalakṣmīnā� sarvāsāmupamāspadam |
rajanīrohiṇīnārīkairavāṇāṃ para� priyam || 27 ||
[Analyze grammar]
netravṛnda� khaśakrasya dyulatāpuṣpajālakam |
svargaukomaṣakavyūha� tārakāpaṭala� pṛthu || 28 ||
[Analyze grammar]
vaṇiṅmārge vaṇigghastatalatolanadolitam |
ratnatva� jalakallolahastāndolitamabdhibhi� || 29 ||
[Analyze grammar]
abdābdhau śapharāvartamabdāge mañjarīgaṇa� |
abdādrau dāvadahano vaidyuta� dyotana� tarau || 30 ||
[Analyze grammar]
dārudāruṇadurvāra� dīpta� jvalanacālanam |
ⲹñ岵Ծ첹Գٲṭa첹ṻ || 31 ||
[Analyze grammar]
kacatkāñcanamāṇikyamuktāmaṇimaya� maha� |
tamastā� nītamākṣipya pāṇḍityamiva pāmarai� || 32 ||
[Analyze grammar]
viśrānta� stanatuṅgeṣu muktāhāratayā mayā |
ܰǰԻԲⲹ첹ṣi峾 || 33 ||
[Analyze grammar]
pādāhatiśata� mārge tilakatva� vadhūmukhe |
khadyotena mayā labdha� paśyāvasthāsu cāpalam || 34 ||
[Analyze grammar]
kvacidvidyuttayābhreṣu śapharyevārṇaveṣviha |
khastheṣu vihṛta� cāru vāryāvartavirāviṣu || 35 ||
[Analyze grammar]
kvaciddīpatayā nīpakalikākomalāṅgayā |
antaḥpureṣu kāntānā� suratālokana� kṛtam || 36 ||
[Analyze grammar]
kvacitkajjalajālasya jvālātvena kacākṛte� |
khe'ntarnilīna� kūrmāṅgasaṅgheneva svakoṭare || 37 ||
[Analyze grammar]
kalpānteṣu kvacitsarvajagadgrāsaghanaśramāt |
khe kajjalāsite līna� ruddhe'bhra iva vidyutā || 38 ||
[Analyze grammar]
kvacidākalpamāpīya vaḍavāgnitayā jalam |
jagatsu gaganeneva na tṛpta� jalarāśiṣu || 39 ||
[Analyze grammar]
kvacidulmukadantena mayā jvālābhujātmanā |
DZū屹ٴDzܲԳٲܱᲹ || 40 ||
[Analyze grammar]
purapalvalavāheṣu kavalīkṛtajantunā |
kṛtāṣṭakārā� kāṣṭhādipadārthāsvādanoditā� || 41 ||
[Analyze grammar]
hatena śastrapāṣāṇairayaḥpiṇḍādivāsinā |
hantṛdāhārthamudgīrṇāḥ kaṇāḥ kopalavā� kvacit || 42 ||
[Analyze grammar]
kvacinmahāśilākośe pāṣāṇamaṇinā mayā |
samastabhūtādṛśyena sthita� yugaśatānyapi || 43 ||
[Analyze grammar]
峾� |
mune tasyāmavasthāyāmanubhūta� tvayā sukham |
uta duḥkhamiti brūhi bodhāya mama mānada || 44 ||
[Analyze grammar]
ṣṭ� |
yathā yāti nara� supto jaḍatā� cetano'pi san |
cidvyoma gacchaddṛśyatva� tathā jāḍya� pracetati || 45 ||
[Analyze grammar]
ātmāna� cetati brahma pṛthvyādīva yadā tadā |
supta� jaḍamivāste'nta� syādasya na tadanyathā || 46 ||
[Analyze grammar]
vastutastvasya khorvyādi nāsadrūpa� na sanmayam |
draṣṭṛdṛśyamivābhāti brahmaivaitatsama� sthitam || 47 ||
[Analyze grammar]
etatsatya� parijñāna� yasyotpannamakhaṇḍitam |
na tasya pañcabhūtāni na draṣṭṛdṛśyavibhrama� || 48 ||
[Analyze grammar]
tadā mayaiva� śuddhena tatkṛta� brahmarūpiṇ� |
brahmarūpādṛte kiñcidetatkartu� na yujyate || 49 ||
[Analyze grammar]
yadā sarvamida� dṛśya� jñāta� brahma nirāmayam |
tadā brahmapadasthena mayātmaivaivamīkṣita� || 50 ||
[Analyze grammar]
yadā punaraha� pañcabhūtānītyeva bhāvayan |
bhavāmi jaḍa evāha� tadā cetāmi ki� kila || 51 ||
[Analyze grammar]
supto'smīti dṛḍha� bhāva� buddhavāṃścetano'pi san |
naidramevaityala� jāḍya� na sa cetati kiñcana || 52 ||
[Analyze grammar]
yastu prajñāprabuddhātmā dehastasyādhibhautika� |
śāmyatyudeti vimalo bodhātmaivātivāhika� || 53 ||
[Analyze grammar]
ātivāhikadehena tena bodhātmanāṇunā |
bṛhatā vā yathākāma� nirvāṇātmā sa tiṣṭhate || 54 ||
[Analyze grammar]
bodhadehena hṛdaya� śilānāmapyabhedinā |
praviśyāśu viniryāti yāti pātālamambaram || 55 ||
[Analyze grammar]
tasmānmayā purā rāma bodhadehena tattadā |
tathā kṛtamanantena cinmayavyomarūpiṇ� || 56 ||
[Analyze grammar]
ṣāṇԲ'Գٲ岵 |
kurvatastādṛśasyāśu na vighna upajāyate || 57 ||
[Analyze grammar]
bodhamātraśarīreṇa yāvadāste jaḍeṣvasau |
padārtheṣu tathābhūtastāvattatrāvatiṣṭhate || 58 ||
[Analyze grammar]
svecchayaiva calitvātha tato'nyatra prayāti cet |
tattatraiva sthiti� yāti tathaivāṅga matiryathā || 59 ||
[Analyze grammar]
bodhamātra� vidurdehamātivāhikamavyayam |
idānī� tva� tameveha buddho'nubhavasi svayam || 60 ||
[Analyze grammar]
cinmātravyomarūpo'smītyarkādāviti bodhata� |
ātmaivāstamupānīta� sannevāsannivātmanā || 61 ||
[Analyze grammar]
sthita� svapnādijagati tamasevāsateva vā |
āvṛteneva vānyāsāmalabhyena satā dṛśām || 62 ||
[Analyze grammar]
taraṅgalekhayāṅgārasarita� svāṅgalagnayā |
manorājyaśriyevāśu protpannastabdhadehayā || 63 ||
[Analyze grammar]
kajjalālikayā vahnivipine puṣpaśobhayā |
ܱٲٳ峾쾱ṃśuśǰ첹ū貹 || 64 ||
[Analyze grammar]
ٲܳᱹٲ |
utthāyotthāya valita� khalalakṣmyeva lolayā || 65 ||
[Analyze grammar]
tejastayāpi paramāṇukaṇodare'pi dṛṣṭetthamevamiha rāma mayā jagacchrī� |
anyā ca sā na ca cidambarata� parasmātsvapne purācalagaṇo'tra nidarśana� va� || 66 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 248
The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)
With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]