365betÓéÀÖ

Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation�. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

ahantvÄsattvayogopadeÅ›o nÄma sargaá¸� |
pañcasaptatyuttaraśatatama� sarga� |
±¹²¹²õ¾±á¹£á¹­³ó²¹á¸� |
maraṇaá¹� sarvanÄÅ›Ätma na kadÄcana vidyate |
svasaá¹…kalpÄntarasthairyaá¹� má¹›tirityabhidhÄ«yate || 1 ||
[Analyze grammar]

paśya me pura uhyante iva mandaramerava� |
anÅ«á¸hÄ api digvÄtaiá¸� saridbimbitaÅ›ailavat || 2 ||
[Analyze grammar]

uparyuparyantaranta� kadalīdalapīṭhavat |
Å›liṣṭÄÅ›liṣṭÄá¸� kharÅ«pÄá¸� khe mithaá¸� saṃsá¹›tayaá¸� sthitÄá¸� || 3 ||
[Analyze grammar]

°ùÄå³¾²¹á¸� |
paÅ›ya me pura uhyante iti vÄkyÄrthamaká¹£atam |
na kiñcidavagacchÄmi yathÄvanmuninÄyaka || 4 ||
[Analyze grammar]

±¹²¹²õ¾±á¹£á¹­³ó²¹á¸� |
prÄṇasyÄbhyantare cittaá¹� cittasyÄbhyantare jagat |
vidyate vividhÄkÄraá¹� bÄ«jasyÄntariva drumaá¸� || 5 ||
[Analyze grammar]

má¹›te puṃsi nabhovÄtairmilanti prÄṇavÄyavaá¸� |
sarijjalairivÄmbhodhijalÄnyÄtmadrutÄni hi || 6 ||
[Analyze grammar]

itaÅ›cetaÅ›ca yÄntyeva teá¹£Ämantarjagantyalam |
vyomavÄtavinunnÄnÄá¹� saá¹…kalpaikÄtmakÄnyapi || 7 ||
[Analyze grammar]

saprÄṇavÄtaiá¸� pavanaiá¸� sphuratsaá¹…kalpagarbhitaiá¸� |
sarvÄ eva diÅ›aá¸� pÅ«rṇÄḥ paÅ›yÄmÄ«mÄá¸� samantataá¸� || 8 ||
[Analyze grammar]

atraite paÅ›ya paÅ›yÄmi saá¹…kalpajagatÄá¹� gaṇaiá¸� |
buddhidṛṣṭyÄ samuhyante puro mandarameravaá¸� || 9 ||
[Analyze grammar]

khavÄte'ntarmá¹›taprÄṇÄḥ prÄṇÄnÄmantare manaá¸� |
manaso'ntarjagadviddhi tile tailamiva sthitam || 10 ||
[Analyze grammar]

khavÄtaiá¸� khe má¹›taprÄṇÄ� yathohyante manomayÄá¸� |
uhyante vai tathaitÄni tadaá¹…gÄni jagantyapi || 11 ||
[Analyze grammar]

sabhÅ«tÄnyambarorvyÄdivá¹›ndÄni trijagantyapi |
uhyante vÄpyanÅ«á¸hÄni puraá¸� sarvatra gandhavat || 12 ||
[Analyze grammar]

tÄni buddhyaiva dṛśyante na dṛśÄ� raghunandana |
puraá¸� saá¹…kalparÅ«pÄṇi svasvapnapurapÅ«ravat || 13 ||
[Analyze grammar]

sarvatra sarvadÄ santi susÅ«ká¹£mÄṇyeva khÄdapi |
kalpanÄmÄtrasÄratvÄnna dahyante manÄgapi || 14 ||
[Analyze grammar]

tÄnyeva dá¹›á¸habhÄvatvÄtsveá¹£u lokeá¹£u teá¹£valam |
matÄnyeva cidaṃśasya sarvagatvÄdbhavÄniva || 15 ||
[Analyze grammar]

pratibimbapurÄṇīva puraá¸� prÄṇasaridraye |
anÅ«á¸hÄnyapi cohyante sÅ«á¸hÄnyapi ca naiva ca || 16 ||
[Analyze grammar]

saurabhÄṇi samuhyante vÄtÄá¹…gasthÄni rÄghava |
jaganti prÄṇasaṃsthÄni vyomÄtmakatayÄ tathÄ || 17 ||
[Analyze grammar]

kumbhe deÅ›Äntaraá¹� nÄ«te yathÄntarvyomni nÄnyatÄ |
spandanÄdimaye citte tathaiva trijagadbhrame || 18 ||
[Analyze grammar]

itthaá¹� jagadbhrÄntiriyamasatyaivoditaiva te |
na vinaśyati nodeti kevala� brahmarūpiṇ� || 19 ||
[Analyze grammar]

yadi vÄpyÅ«hyate vÄtaistattadasyÄ na laká¹£yate |
tadantassaṃsthitaiá¸� spando nÄvi koÅ›agatairiva || 20 ||
[Analyze grammar]

yathÄ spando'á¹…ga lagno'pi nÄvyantaá¸� saṃsthitairapi |
na laká¹£yate tathÄ brahma tatsaṃsthaistanmayairapi || 21 ||
[Analyze grammar]

yathÄ yojanavistÄ«rṇaá¹� laghau sadmÄnubhÅ«yate |
yaká¹£asya pÄdapastambhe paramÄṇau tathÄ jagat || 22 ||
[Analyze grammar]

vastvalpamapyatibá¹›hal laghusattvo'bhimanyate |
mūṣikÄ svÄñjalidravyamiva paá¹…kamivÄrbhakaá¸� || 23 ||
[Analyze grammar]

asatyeva kharÅ«pe'smiñjagadÄkhye vido bhrame |
lokÄntarÄdryoghamayÄ« sudá¹›á¸hÄjñasya bhÄvanÄ || 24 ||
[Analyze grammar]

idaá¹� heyamupÄdeyamidamityantarajñatÄ |
yasya tasya bhavÄyÄsti sarvajñasyÄpi mÅ«á¸hatÄ || 25 ||
[Analyze grammar]

sacetano hyavayavÄ« cetatyavayavÄnyathÄ |
svÄntareva tataá¹� jÄ«vastrijagadbudhyate tathÄ || 26 ||
[Analyze grammar]

saṃvidÄtma parÄkÄÅ›amanantamahamavyayaá¸� |
vyomno'vayavarÅ«pÄṇi tasyemÄni jaganti me || 27 ||
[Analyze grammar]

sacetano'yaḥpiṇá¸o'ntaá¸� ká¹£urasÅ«cyÄdikaá¹� yathÄ |
budhyate budhyate tadvajjīvo'ntastrijagadbhramam || 28 ||
[Analyze grammar]

acitsacidvÄ má¹›tpiṇá¸aśśarÄvodañcanÄdikam |
yathÄá¹…gaá¹� manute jÄ«vastathÄá¹…gaá¹� manute jagat || 29 ||
[Analyze grammar]

cidacidvÄá¹…kuro dehe vá¹›ká¹£atvaá¹� manyate yathÄ |
vá¹›ká¹£aÅ›abdÄrtharahitaá¹� brahmedaá¹� trijagattathÄ || 30 ||
[Analyze grammar]

cidvÄcidvÄ yathÄdarÅ›o bimbitaá¹� vÄpyabimbitam |
nagaraá¹� vetti no vÄpi tathÄ brahma jagattrayam || 31 ||
[Analyze grammar]

deÅ›akÄlakriyÄdravyamÄtrameva jagattrayam |
ahantvajagatostena bhedo nÄsti tadÄtmanoá¸� || 32 ||
[Analyze grammar]

kalpitenopamÄnena yadetadupadiÅ›yate |
atropamaikadeÅ›ena upameyasadharmatÄ || 33 ||
[Analyze grammar]

yadidaá¹� dṛśyate kiñcijjagatsthÄvarajaá¹…gamam |
amuñcataá¸� parÄṇutvaá¹� jÄ«vasyaitatsmá¹›taá¹� vapuá¸� || 34 ||
[Analyze grammar]

sarvasaṃvedanatyÄge Å›uddhasattÄspade pade |
na manÄgapi bhedo'sti nissaá¹…gopalakoÅ›ayoá¸� || 35 ||
[Analyze grammar]

yo yo nÄma samullekho yatra yatra yathÄ yathÄ |
yadÄ yadÄ yena yena payasaá¸� sa yathÄ dravaá¸� || 36 ||
[Analyze grammar]

yo yo nÄma vikalpÄṃśo yatra yatra yathÄ yathÄ |
yadÄ yadÄ yena yena cÄ«yate sa tatheha cit || 37 ||
[Analyze grammar]

acittvÄnnÄsti manasi saá¹…kalpaá¸� kha ivÄá¹…kuraá¸� |
cittvÄttu cetaso viddhi citereveha kalpanam || 38 ||
[Analyze grammar]

yÄ yodeti vikalpaÅ›rÄ«raprabuddhÄÅ›ayaá¹� prati |
sarvagatvÄdanantatvÄccidvyomnaá¸� sÄ na sanmayÄ« || 39 ||
[Analyze grammar]

sarvasaá¹…kalpakalanÄ satyetyÄbÄlamaká¹£atam |
svapnÄdÄvanubhÅ«to'ntararthaá¸� kenÄpalapsyate || 40 ||
[Analyze grammar]

saá¹…kalpo vÄstvasaá¹…kalpo yo ya ÄlikhitaÅ›citÄ |
so'nubhÅ«to'pyasatyaá¸� syÄdasatyasyaiva no sataá¸� || 41 ||
[Analyze grammar]

asatyatÄbhidhaá¹� satyaá¹� mukta eva bhavecchivaá¸� |
²õ´Ç'³Ù¾±±¹Äå³ó¾±°ì²¹»å±ð³ó²¹¾±°ì²¹±è²¹°ù¾±°ìá¹£a²â²¹±¹¾±°ìÄå²õ²¹±¹Äå²Ô || 42 ||
[Analyze grammar]

jaganti vÄtairuhyante vyomni Å›almalitÅ«lavat |
nohyante copalÄnÄ«va na ca santyeva kalpanÄt || 43 ||
[Analyze grammar]

ityasminnakhilapadÄrthasÄrthakoÅ›e vyomanyapyativitate jaganti santi |
ká¹£ubdhÄmbuprasá¹›tataraá¹…gabhaá¹…gabhaá¹…gyÄ sarvatrÄviralataraá¹� mitho milanti || 44 ||
[Analyze grammar]

anyo'nyaá¹� niyatamarodhakÄni nityaá¹� protkampÄnyamalanabhÄṃsi vÄriṇīva |
citrajñapravisá¹›tacittacitrajÄlÄnÄ«vÄntarbahiriva vá¹›ndajá¹›mbhitÄni || 45 ||
[Analyze grammar]

anyo'nyaá¹� parimilitÄni kÄnicitkhe nÄnyo'nyaá¹� parimilitÄni kÄnicicca |
²õ²¹°ù±¹²¹³Ù±¹Äå³Ù±è²¹°ù²¹³¾²¹³¦¾±³Ù±ð°ù²¹²Ô²¹²Ô³Ù²¹°ùÅ«±èÄåṇyÄå°ù²¹³¾²ú³ó²¹±è°ù²¹³¦³Ü°ù²¹»å¾±²µ²¹²Ô³Ù²¹²õ²¹³¾²ú³óá¹›tÄå²Ô¾± || 46 ||
[Analyze grammar]

lolÄmbÅ«darapurabimbabhaá¹…gurÄṇi svÄntasthÄviralamahÄpuropamÄni |
susthairyÄṇyapi satataá¹� ká¹£aṇaká¹£ayÄṇi cidrÅ«pÄrṇavalaharÄ«vivartanÄni || 47 ||
[Analyze grammar]

pá¹›thaksthitÄni vyatimiÅ›ritÄni jalÄni vevÄmbunidhau nadÄ«nÄm |
tÄrÄrkacandragrahamaṇá¸alÄnÄá¹� samoditÄnÄá¹� nabhasÄ«va bhÄsaá¸� || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 175

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: