Moksopaya [sanskrit]
192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476
This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation�. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.
Chapter 166
māyāmaṇḍapavarṇana� nāma sarga� |
ṣaṭṣaṣṭyuttaraśatatama� sarga� |
ܲṇḍ� |
abudhyamānaścetyādi cidrūpamapi cānagha |
śāntacidghana evāssva nirmalāmbvantaraṃśuvat || 1 ||
[Analyze grammar]
acetana� cetanāntaścetanādeva vidyate |
vaisādṛśye'pi sadṛśa� payorāśāvivānala� || 2 ||
[Analyze grammar]
sā cetanācetanayorhetuścittvātmanaiva cit |
vināśotpādayorvahnijvālayo� pavano yathā || 3 ||
[Analyze grammar]
nāhamastīti cidrūpamiti viśrāntirastu te |
tato yathā yādṛśena bhūyate tādṛśo bhava || 4 ||
[Analyze grammar]
cidrūpa� sarvabhāvānāmantarbahirasi sthita� |
prasannāmbubharasyāntarbahiścaiva yathātapa� || 5 ||
[Analyze grammar]
nāyamasmīti cidrūpa� citau cel lagnamaṅga te |
na cānyaśceti tadbrahmarūpa� kenāsi mīyase || 6 ||
[Analyze grammar]
ܰܰūṣṭ貹dzٳٳٲ |
ᲹñᲹī屹ܱ || 7 ||
[Analyze grammar]
yathā raṅgamaya� kuḍye jaganmaunamiva sthitam |
tathā ciccitrakacita� khakuḍye cātmasaṃsthitam || 8 ||
[Analyze grammar]
tenaiva bhūyate bhūri yaccitau kacita� svata� |
acetana� cetana� vā yathecchasi tathā kuru || 9 ||
[Analyze grammar]
ciccamatkṛtayo vyomni sphurantyetā jagattayā |
arkāṃśuvadarodhinya� svecchāviditavedinām || 10 ||
[Analyze grammar]
timirāvṛtadṛṣṭīnā� yathā keśoṇḍukādi khe |
sphuratyeva� jagadrūpamanātmanyeva tiṣṭhatām || 11 ||
[Analyze grammar]
etajjagattvamahamityavabodharūpamābhāsamātramudita� ca na codita� ca |
arkāṃśujālaracanānagarābhamatra kuḍyādi satyamidamasti na khe lateva || 12 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 166
The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)
With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]