365betÓéÀÖ

Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation�. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

paramÄrthayogopadeÅ›o nÄma sargaá¸� |
aṣṭÄviṃśatyuttaraÅ›atatamaá¸� sargaá¸� |
³¾²¹²Ô³Üá¸� |
parasmÄtkÄraṇÄdeko jÄ«vaá¸� prathamamutthitaá¸� |
tasmÄjjÄ«vakaṇÄ� jÄtÄá¸� kaṇÄstaptÄyaso yathÄ || 1 ||
[Analyze grammar]

te devanÄgagandharvavidyÄdharaÅ›atÄbhidhÄá¸� |
²õ±è³ó³Ü°ù²¹²Ô³Ù²âÄå³Ù³¾Ä峾ṛtÄå³¾²ú³ó´Ç»å²¹²Ô¾±°ù³¾²¹±ôÄ峾ṛt²¹²ú¾±²Ô»å²¹±¹²¹á¸� || 2 ||
[Analyze grammar]

svairasaá¹…kalpajÄlena valitÄ bandhamÄgatÄá¸� |
svalÄlayeva tantutvaá¹� gatayÄ koÅ›akÄrakÄá¸� || 3 ||
[Analyze grammar]

svasaá¹…kalpena bhÅ«tÄni baddhÄnÄ«ti parasparam |
svatuá¹£eṇeva dhÄnyÄni duḥkhÄnyanubhavantyataá¸� || 4 ||
[Analyze grammar]

sa svasaá¹…kalpanatuá¹£o dahyate jñÄnavahninÄ |
yadÄ tadÄ bhavantyacchÄ navÄ muktÄkaṇÄ� iva || 5 ||
[Analyze grammar]

bhÅ«yo jagati jÄyante na kadÄcana kecana |
te tatÄtmapadÄrÅ«á¸hÄ mÅ«á¸hatvÄduddhá¹›tÄÅ›ayÄá¸� || 6 ||
[Analyze grammar]

jagadvá¹›ttÄvavayavairmithaá¸� kÄraṇatÄá¹� gatam |
akÄraṇaá¹� jagadviddhi nÄÅ›otpattyoá¸� svabhÄvataá¸� || 7 ||
[Analyze grammar]

yathÄmbukumbheá¹£u nabho nÄrpitaá¹� nÄpyanarpitam |
tathÄtmÄ sarvadeheá¹£u na sthito nÄpi cÄsthitaá¸� || 8 ||
[Analyze grammar]

sati kumbhe sati ca khe kumbhÄkÄÅ›ÄbhidhÄ yathÄ |
satyÄtmani ca dehe ca dehasaṃvedanaá¹� tathÄ || 9 ||
[Analyze grammar]

cetanÄcetanakalÄ ná¹›pa santi na kÄÅ›cana |
kÄcidÄtmÄbhidhÄ sattÄ dehe sphurati kevalam || 10 ||
[Analyze grammar]

yathÄ dṛṅ nirmale vyomni ciranyastollasatyalam |
tathÄ sphurati dehÄbhÄ sattÄtmanyÄtmanÄmikÄ || 11 ||
[Analyze grammar]

pÅ«rvaá¹� jÄ«vÄá¸� svasaá¹…kalpairye jagatsusthitiá¹� gatÄá¸� |
tatsaá¹…gÄdadya jÄ«vatvaá¹� yÄntyanyÄ brahmaÅ›aktayaá¸� || 12 ||
[Analyze grammar]

yathÄ taskarasaṃsargÄdbadhyate'taskaro'pi hi |
tathÄ prÄgjÄ«vasaṃsargÄtprayÄtyÄtmakalÄ mitim || 13 ||
[Analyze grammar]

yÄvatsvatÄ svadehÄdau tÄvatsaṃsá¹›tibÄ«jatÄ |
yÄvadviá¹£ayabhogÄÅ›Ä jÄ«vÄkhyÄ tÄvadÄtmanaá¸� || 14 ||
[Analyze grammar]

vivekavaÅ›ato jñatvÄjjÄte dvaitaikyayoá¸� ká¹£aye |
ÄtmÄ jÄ«vatvamutsá¹›jya brahmatÄmetyanÄmayaá¸� || 15 ||
[Analyze grammar]

jarÄjanmamá¹›tibhrÄnticakre bhramati mohitÄ |
vÄsanÄtantubaddheyaá¹� janatÄtÄpabhÄginÄ« || 16 ||
[Analyze grammar]

na kasyacidahaá¹� naiva kaÅ›cidevÄhamÄ«dṛśaá¸� |
naiva kaÅ›cinmametyantarniÅ›cayÄttyaja saṃsá¹›tim || 17 ||
[Analyze grammar]

sarvaá¹� mamÄhaá¹� sarvasya caiveti dá¹›á¸haniÅ›cayÄt |
tyaja saṃsá¹›tisaṃrambhaá¹� svastho bhava bhavÄtigaá¸� || 18 ||
[Analyze grammar]

Å«rdhvÄdadhastvadhastÄcca punarÅ«rdhvaá¹� vrajaṃściram |
mÄ saṃsÄrÄraghaá¹­á¹­asya cintÄrajjvÄá¹� ghaá¹­o bhava || 19 ||
[Analyze grammar]

idaá¹� mamÄhamasyeti vyavahÄraghanabhramam |
ye mohÄtsanniá¹£evante te'dhastÄd yÄntyadhaśśaá¹­hÄá¸� || 20 ||
[Analyze grammar]

asyÄhameá¹£a me so'yamahamevammayÄtmani |
mohe buddhyÄ parityakte Å«rdhvÄdÅ«rdhvaá¹� prayÄsyajaá¸� || 21 ||
[Analyze grammar]

mÄ sÄgare Å›ileva tvamadho'dho gaccha mohitaá¸� |
kṣīrÄrṇavenduvadbodhÄdÅ«rdhvÄdÅ«rdhvataraá¹� vraja || 22 ||
[Analyze grammar]

Âá²¹±ô²¹±è³ó±ð²Ô²¹±¹²¹»å³Ü³Ù±è²¹²Ô²Ô²¹»å³ó±¹²¹á¹ƒs¾±³ÙÄå³¾²¹²Ô³Ü²ú³óÄå±¹²¹²â²¹²Ô |
vÄ«ruttṛṇalatÄgulmagaṇanÄá¹� mÄ prapÅ«raya || 23 ||
[Analyze grammar]

cittejo yaÅ›cidÄdityaá¸� prasÄrayati sarvataá¸� |
tena prakaá¹­itaá¹� sÄrkacandratÄraá¹� jagadgá¹›ham || 24 ||
[Analyze grammar]

tatprakÄÅ›aá¹� svamÄtmÄnamavalambyÄvilambitam |
Ässva sampÅ«ritÄkÄÅ›aá¹� dehÄdiá¹� ná¹›pa paÅ›ya he || 25 ||
[Analyze grammar]

yathÄ tiṣṭhan svabhÄvena sphaá¹­ikaá¸� kirati prabhÄá¸� |
tathÄ jaganti kirati ciddÄ«ptyÄ ciddivÄkaraá¸� || 26 ||
[Analyze grammar]

yadÄtmanaiva vimalaá¹� cittvena sphuraṇaá¹� citaá¸� |
tadidaá¹� jagadÄbhogi sampannaá¹� sphÄrasaṃvidaá¸� || 27 ||
[Analyze grammar]

yadÄ brahma paraá¹� brahma tatraiva brahma bṛṃhitam |
na tatra sambhavantyetÄ bhÅ«tÄbhÅ«tÄdikalpanÄá¸� || 28 ||
[Analyze grammar]

sarvaÅ›aktitayÄ brahma cetastvÄdatiyÄtayÄ |
sattvaÅ›aktyÄ sthitaá¹� yatra jÄ«vanmuktaá¹� hi tatra tat || 29 ||
[Analyze grammar]

yatra brahmÄnantaÅ›akticittaÅ›aktyÄ vijá¹›mbhate |
viviktayÄ tatra narasuranÄgÄditÄá¹� gatam || 30 ||
[Analyze grammar]

bhrÄntayÄ mÅ«á¸hayÄ yatra cittaÅ›aktyÄ laye sthitam |
tatra tiryakpiÅ›ÄcÄdibhÅ«tatÄá¹� samupÄgatam || 31 ||
[Analyze grammar]

atyantamÅ«á¸hayÄ yatra suá¹£uptasamayÄ sthitam |
cittaÅ›aktyÄ gataá¹� tatra tarugulmatṛṇÄditÄm || 32 ||
[Analyze grammar]

kṣīṇadehasahasrasya ciramÅ«á¸hasya cetasaá¸� |
Å›ilÄdyavayavaá¹� viddhi kasyacitparvatasya vÄ || 33 ||
[Analyze grammar]

yathÄmodena kusumaá¹� mÄdhuryeṇa guá¸o yathÄ |
vyÄptaá¹� saparvatÄkÄÅ›aá¹� cittattvena jagattathÄ || 34 ||
[Analyze grammar]

kiñcitká¹£ubdhaá¹� payaá¸� kiñcitsomyarÅ«paá¹� yathÄmbudheá¸� |
kiñcidaspandi kiñcicca spandirÅ«paá¹� tathÄ citaá¸� || 35 ||
[Analyze grammar]

yadaivaivaá¹� cito rÅ«paá¹� tataá¹� buddhamakhaṇá¸itam |
tadaiva tÄ«rṇaá¸� saṃsÄraá¸� parameÅ›varatÄá¹� gataiá¸� || 36 ||
[Analyze grammar]

brahmendraviṣṇuvaruṇÄ� yad yatkartuá¹� samudyatÄá¸� |
tadahaá¹� cidvapuá¸� sarvaá¹� karomÄ«tyeva bhÄvayet || 37 ||
[Analyze grammar]

yeá¹£u yeá¹£u yathÄ yad yaddarÅ›aneá¹£u nigadyate |
sarvamevÄá¹…ga tatsatyaá¹� sarvameva hi sarvagam || 38 ||
[Analyze grammar]

yaá¹� yaá¹� deÅ›aá¹� videÅ›aá¹� vÄ kÄlaá¹� vÄ kalanÄá¹� ca vÄ |
vetsi brahmaiva tatsarvaá¹� yathecchasi tathÄ kuru || 39 ||
[Analyze grammar]

yad yadvibhÄvyate rÅ«paá¹� tattÄmeti cidīśvaraá¸� |
tÄá¹� tÄmicchÄá¹� pÅ«rayituá¹� cintÄmaṇivadÄtataá¸� || 40 ||
[Analyze grammar]

yad yadvibhÄvyate kiñcittattattena vivasvatÄ |
kriyate bhūṣyate samyag yojyate cÄnubhÅ«yate || 41 ||
[Analyze grammar]

cinmÄtratvaá¹� prayÄtasya tÄ«rṇamá¹›tyoá¸� svacetasaá¸� |
yo bhavetparamÄnandaá¸� kenÄsÄv upamÄ«yate || 42 ||
[Analyze grammar]

sÄ«mÄntaá¸� sarvaduḥkhÄnÄá¹� má¹›tyureva jagattraye |
taá¹� jitvÄ yaá¸� parÄnandaá¸� sa vaktuá¹� kena pÄryate || 43 ||
[Analyze grammar]

sarvÄsÄmeva dṛṣṭīnÄá¹� sarvÄsÄmeva sampadÄm |
parijñÄya svamÄtmÄnamupari sthÄ«yate ciram || 44 ||
[Analyze grammar]

apyanantÄ mahÄnto'pi vajrabhedakarÄ api |
Å›uddhaá¹� khamiva bÄdhante tajjñaá¹� doá¹£Ä� na kecana || 45 ||
[Analyze grammar]

jarÄmaraṇajanmÄdyÄá¸� samastÄ doá¹£adṛṣṭayaá¸� |
ÄtmajñÄnaikaparyantÄ yathÄbdhyantÄá¸� saridrayÄá¸� || 46 ||
[Analyze grammar]

tÄvatpraká¹›tirÄlolÄ yatate duḥkhasaá¹…ká¹£aye |
yÄvatpaÅ›yati nÄtmÄnaá¹� tamÄlokyopaÅ›Ämyati || 47 ||
[Analyze grammar]

yathÄ puá¹£paá¹� samÄsÄdya naÅ›yanti Å›araveṇavaá¸� |
tathÄtmatvaá¹� samÄsÄdya manobuddhÄ«ndriyÄdayaá¸� || 48 ||
[Analyze grammar]

sarvamÄdau jagacchÅ«nyaá¹� śūnyamante ca bhÅ«pate |
ataśśūnyÄtmakaá¹� hyetadviddhi madhye'pi śūnyakam || 49 ||
[Analyze grammar]

nÄntaśśūnaá¹� ca śūnyaá¹� ca nÄcidrÅ«paá¹� na cinmayam |
nÄtmarÅ«paá¹� nÄnyarÅ«paá¹� bhuvanaá¹� bhÄvayanbhava || 50 ||
[Analyze grammar]

etatsvarÅ«pamÄsÄdya praká¹›tiá¸� pariÅ›Ämyati |
svabhÄvÄccalitaá¹� vastu ká¹£obhaá¹� ká¹›tvÄ kva tiṣṭhatu || 51 ||
[Analyze grammar]

ajñÄnagranthinirbhedo moká¹£a ityucyate'nagha |
na deÅ›o moká¹£anÄmÄsti na kÄlo netarÄ sthitiá¸� || 52 ||
[Analyze grammar]

ahaṅkṛtervimohasya kṣayeṇeya� vilīyate |
praká¹›tirbhÄvanÄnÄmnÄ« moká¹£aá¸� syÄdeá¹£a eva saá¸� || 53 ||
[Analyze grammar]

eá¹£a eva Å›anairdehaá¹� gÄlayitvopaÅ›Ämyati |
viveko viá¹£aye vÄcÄá¹� bhavatyabhavaniá¹� gataá¸� || 54 ||
[Analyze grammar]

yathÄbhÅ«tamidaá¹� jñÄtvÄ jÄgataá¹� vastuvibhramam |
bhÄvayitvÄ yathÄjñÄnaá¹� jñastiṣṭhati yathÄsukham || 55 ||
[Analyze grammar]

praÅ›ÄntaÅ›ÄstrÄrthavicÄracÄpalo nivá¹›ttanÄnÄrasakÄvyakautukaá¸� |
nirastaniśśeá¹£avikalpaviplavaá¸� samaá¸� sukhaá¹� tiṣṭhasi Å›ÄÅ›vatÄtmakaá¸� || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 128

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: