365betÓéÀÖ

Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation�. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

Å›ikhidhvajabodho nÄma sargaá¸� |
á¹£aá¸uttaraÅ›atatamaá¸� sargaá¸� |
°ì³Ü³¾²ú³ó²¹á¸� |
iti te kathita� sarva� śikhidhvaja mahīpate |
yathedamutthitaá¹� sarvaá¹� yathÄ ca pravilÄ«yate || 1 ||
[Analyze grammar]

etacchrutvÄ ca buddhvÄ ca matvÄ ca muninÄyaka |
yathecchasi tathÄ tiṣṭha dṛṣṭaspaṣṭapadaá¸� pade || 2 ||
[Analyze grammar]

svargaá¹� gacchÄmyahaá¹� tatra kÄle'sminnÄrado muniá¸� |
brahmalokÄtsamÄyÄto bhavatyamarasaṃsadam || 3 ||
[Analyze grammar]

na mÄá¹� paÅ›yati cettatra tatkopamupagacchati |
nodvejanÄ«yÄ bhavyena guravo hi kadÄcana || 4 ||
[Analyze grammar]

tyaktasaá¹…kalpalekhena na kiñcidabhivÄñchatÄ |
tvayÄtmanyeva vastavyaá¹� dṛṣṭireá¹£aiva pÄvanÄ« || 5 ||
[Analyze grammar]

±¹²¹²õ¾±á¹£á¹­³ó²¹á¸� |
iti yÄvatprativacaá¸� puá¹£pahastaśśikhidhvajaá¸� |
praṇÄmÄya dadÄtyeá¹£a tÄvadantardhimÄyayau || 6 ||
[Analyze grammar]

pratibhÄsagataá¹� vastu yathaivÄgre na dṛśyate |
na dṛṣṭavÄṃstathÄ kumbhamagre rÄjÄ Å›ikhidhvajaá¸� || 7 ||
[Analyze grammar]

gate kumbhe mahÄ«pÄlaá¸� paraá¹� vismayamÄyayau |
tadeva cintayaṃścitraá¹� citrÄrpita ivÄbhavat || 8 ||
[Analyze grammar]

iti sañcintayÄmÄsa citraá¹� vilasitaá¹� vidheá¸� |
yatkumbhavyapadeÅ›ena bodhito'smi cirÄdayam || 9 ||
[Analyze grammar]

kva nÄradasutaá¸� °ì³Ü³¾²ú³ó²¹á¸� kvÄhaá¹� nÄma Å›ikhidhvajaá¸� |
kevalaá¹� kÄlayuktyaivamahaá¹� sampratibodhitaá¸� || 10 ||
[Analyze grammar]

aho nu samyakkathita� devaputreṇa yuktimat |
aho nu samprabuddho'smi mohanidrÄkulaÅ›cirÄt || 11 ||
[Analyze grammar]

kvÄhamÄsaá¹� vinirmagnaá¸� kriyÄjÄlakukardame |
idaá¹� kÄryamidaá¹� neti mithyÄvibhramamÄcaran || 12 ||
[Analyze grammar]

aho nu śītalÄ Å›uddhÄ Å›Änteyaá¹� padavÄ« nijÄ |
rasÄyanadravÄkÄrÄ sattvaá¹� śītayatÄ«va me || 13 ||
[Analyze grammar]

Å›ÄmyÄmi parinirvÄmi sukhamÄse ca kevalam |
cinmÄtramapi necchÄmi saṃsthito'smi yathÄsthitam || 14 ||
[Analyze grammar]

evaá¹� sañcintayan rÄjÄ evaṃnirvÄsanÄÅ›ayaá¸� |
Å›ailÄdiva samutkÄ«rṇo maunamevÄtha tasthivÄn || 15 ||
[Analyze grammar]

tasminneva tato maunÄ« nissaá¹…kalpe nirÄmaye |
pratiṣṭhÄá¹� niÅ›calÄá¹� prÄpya sa tasthau giriśṛṅgavat || 16 ||
[Analyze grammar]

sa tatra saṃśÄntabhayo mahÄtmÄ cireṇa viÅ›rÄntimitaá¸� samÄtmÄ |
cireṇa samprÄptanijÄmalÄtmÄ yogena suá¹£vÄpa tadÄ cidÄtmÄ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 106

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: