Moksopaya [sanskrit]
192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476
This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation�. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.
Chapter 106
Å›ikhidhvajabodho nÄma sargaá¸� |
á¹£aá¸uttaraÅ›atatamaá¸� sargaá¸� |
°ì³Ü³¾²ú³ó²¹á¸� |
iti te kathita� sarva� śikhidhvaja mahīpate |
yathedamutthitaá¹� sarvaá¹� yathÄ ca pravilÄ«yate || 1 ||
[Analyze grammar]
etacchrutvÄ ca buddhvÄ ca matvÄ ca muninÄyaka |
yathecchasi tathÄ tiá¹£á¹ha dṛṣá¹aspaá¹£á¹apadaá¸� pade || 2 ||
[Analyze grammar]
svargaá¹� gacchÄmyahaá¹� tatra kÄle'sminnÄrado muniá¸� |
brahmalokÄtsamÄyÄto bhavatyamarasaṃsadam || 3 ||
[Analyze grammar]
na mÄá¹� paÅ›yati cettatra tatkopamupagacchati |
nodvejanÄ«yÄ bhavyena guravo hi kadÄcana || 4 ||
[Analyze grammar]
tyaktasaá¹…kalpalekhena na kiñcidabhivÄñchatÄ |
tvayÄtmanyeva vastavyaá¹� dṛṣá¹ireá¹£aiva pÄvanÄ« || 5 ||
[Analyze grammar]
±¹²¹²õ¾±á¹£á¹³ó²¹á¸� |
iti yÄvatprativacaá¸� puá¹£pahastaśśikhidhvajaá¸� |
praṇÄmÄya dadÄtyeá¹£a tÄvadantardhimÄyayau || 6 ||
[Analyze grammar]
pratibhÄsagataá¹� vastu yathaivÄgre na dṛśyate |
na dṛṣá¹avÄṃstathÄ kumbhamagre rÄjÄ Å›ikhidhvajaá¸� || 7 ||
[Analyze grammar]
gate kumbhe mahÄ«pÄlaá¸� paraá¹� vismayamÄyayau |
tadeva cintayaṃścitraá¹� citrÄrpita ivÄbhavat || 8 ||
[Analyze grammar]
iti sañcintayÄmÄsa citraá¹� vilasitaá¹� vidheá¸� |
yatkumbhavyapadeÅ›ena bodhito'smi cirÄdayam || 9 ||
[Analyze grammar]
kva nÄradasutaá¸� °ì³Ü³¾²ú³ó²¹á¸� kvÄhaá¹� nÄma Å›ikhidhvajaá¸� |
kevalaá¹� kÄlayuktyaivamahaá¹� sampratibodhitaá¸� || 10 ||
[Analyze grammar]
aho nu samyakkathita� devaputreṇa yuktimat |
aho nu samprabuddho'smi mohanidrÄkulaÅ›cirÄt || 11 ||
[Analyze grammar]
kvÄhamÄsaá¹� vinirmagnaá¸� kriyÄjÄlakukardame |
idaá¹� kÄryamidaá¹� neti mithyÄvibhramamÄcaran || 12 ||
[Analyze grammar]
aho nu śītalÄ Å›uddhÄ Å›Änteyaá¹� padavÄ« nijÄ |
rasÄyanadravÄkÄrÄ sattvaá¹� śītayatÄ«va me || 13 ||
[Analyze grammar]
Å›ÄmyÄmi parinirvÄmi sukhamÄse ca kevalam |
cinmÄtramapi necchÄmi saṃsthito'smi yathÄsthitam || 14 ||
[Analyze grammar]
evaá¹� sañcintayan rÄjÄ evaṃnirvÄsanÄÅ›ayaá¸� |
Å›ailÄdiva samutkÄ«rṇo maunamevÄtha tasthivÄn || 15 ||
[Analyze grammar]
tasminneva tato maunÄ« nissaá¹…kalpe nirÄmaye |
pratiá¹£á¹hÄá¹� niÅ›calÄá¹� prÄpya sa tasthau giriśṛṅgavat || 16 ||
[Analyze grammar]
sa tatra saṃśÄntabhayo mahÄtmÄ cireṇa viÅ›rÄntimitaá¸� samÄtmÄ |
cireṇa samprÄptanijÄmalÄtmÄ yogena suá¹£vÄpa tadÄ cidÄtmÄ || 17 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 106
The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)
With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]