Moksopaya [sanskrit]
192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476
This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation�. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.
Chapter 96
vāraṇavṛttāntavivaraṇa� nāma sarga� |
ṣaṇṇavatitama� sarga� |
yadukta� nayaśālinyā tayā viditavedyayā |
tadā cūḍālayā jñāna� tatkasmānnorarīkṛtam || 1 ||
[Analyze grammar]
sā hi tattvavidā� mukhyā yad yadvakti karoti ca |
tatsarva� satyamevāṅga tadanuṣṭheyamādarāt || 2 ||
[Analyze grammar]
atha cedvacana� tasyāstvayā nānuṣṭhita� nṛpa |
tatsa sarvaparityāga� kasmānna nipuṇīkṛta� || 3 ||
[Analyze grammar]
śᲹ� |
rājya� tyakta� gṛha� tyakta� deśastyaktastathāvidha� |
dārāstyaktāstathāpyaṅga sarvatyāgo na ki� kṛta� || 4 ||
[Analyze grammar]
ūḍāl |
dhana� dārā gṛha� rājya� bhūmiśchattra� ca bāndhavā� |
iti sarva� na te rājan sarvatyāgo'tra kastava || 5 ||
[Analyze grammar]
tavāstyevāparityakta� sarvasmādbhāga uttama� |
ta� parityajya niśśeṣa� parāmāyāsyaśokatām || 6 ||
[Analyze grammar]
śᲹ� |
rājya� cenmama no sarva� tatsarva� vanameva me |
sālavṛkṣādigulmāḍhya� tadapyetattyajāmyaham || 7 ||
[Analyze grammar]
ṣṭ� |
iti rāma vadanneva kumbhavākyapracodita� |
nimeṣāntaramātreṇa vaśī vīraśśᲹ� || 8 ||
[Analyze grammar]
pramamārja vanāsthā� tā� hṛda� sudṛḍhaniścaya� |
prāvṛḍvātastaṭagatā� rajorekhāmivātmana� || 9 ||
[Analyze grammar]
śᲹ� |
savṛkṣādivanaśvabhrādvipinādapi vāsanā |
parityaktā mayā nūna� sarvatyāga� sthito mama || 10 ||
[Analyze grammar]
ܳ� |
adrestaṭavana� śvabhra� salila� pādapā� sthalam |
ityādi tava no sarva� sarvatyāga� katha� tava || 11 ||
[Analyze grammar]
tavāstyevāparityakta� sarvasmādbhāga uttama� |
ta� parityajya niśśeṣa� parāmāyāsyaśokatām || 12 ||
[Analyze grammar]
śᲹ� |
etaccenmama no sarva� tatsarva� svāśramo mune |
vāpīsthaloṭajayutastamevāśu tyajāmyaham || 13 ||
[Analyze grammar]
ṣṭ� |
iti rāma vadanneva kumbhavākyapracodita� |
nimeṣadhyānamātreṇa vaśī vīraśśᲹ� || 14 ||
[Analyze grammar]
pramamārjāśramāsthā� tā� saṃvidā śuddhayā hṛdi |
sphurantī� sphuraṇenaiva rajorekhāmivānila� || 15 ||
[Analyze grammar]
śᲹ� |
savṛkṣoṭajavīrutkādvāsanā svāśramādapi |
parityaktā mayā nūna� sarvatyāga� sthito mama || 16 ||
[Analyze grammar]
ܳ� |
vṛkṣo vāpī sthala� gulma uṭaja� vratatīvṛti� |
iti kiñcinna te sarva� sarvatyāga� kutastava || 17 ||
[Analyze grammar]
tavāstyanyo'parityakta� sarvasmādbhāga uttama� |
ta� parityajya niśśeṣa� parāmāyāsyaśokatām || 18 ||
[Analyze grammar]
śᲹ� |
etaccenmama no sarva� tatsarva� bhājanādi me |
carmakuṭyakṣasūtrādi tattāvatsantyajāmyaham || 19 ||
[Analyze grammar]
ṣṭ� |
ityuktvā sa samuttasthāvavikṣubdhamanāśśamī |
viṣṭarādavadātātmā śṛṅgādiva śaradghana� || 20 ||
[Analyze grammar]
kumbhastvālokayanneva tatkriyā� saṃsthita� samām |
āsane lokakāryeṣu sve syandana ivāṃśumān || 21 ||
[Analyze grammar]
yatkaroti karotvetadasyaitatpāvana� param |
iti tūṣṇī� sthita� kumbhaśśikhidhvajamavaikṣata || 22 ||
[Analyze grammar]
śikhidhvajastu tatsarva� bhāṇḍopaskaramāśramāt |
ekatraivānayāmāsa bhuvo vāryabdhibhūriva || 23 ||
[Analyze grammar]
tatsaṃsthāpyendhanaiśśuṣkairjvalayāmāsa pāvakam |
karasañcāravānarka� sūryakāntataṭa� yathā || 24 ||
[Analyze grammar]
bhāṇḍopaskarajāta� tadagnau tyaktu� viveśa sa� |
bṛsikāyā� jagaddagdhu� meruśṛṅge yathā ravi� || 25 ||
[Analyze grammar]
etāvanta� mayā kāla� vṛto yattva� vratipriya |
ajātabuddhibhedena tenaivānṛṇyamastu te || 26 ||
[Analyze grammar]
bhrāntau tu vinivartinyā� nādhunopakaroṣi me |
devaputraprasādena daṇḍakāṣṭha namo'stu te || 27 ||
[Analyze grammar]
ityuktvā vaiṇava� daṇḍa� cikṣepāgnau śᲹ� |
gāṅga� pravāhamādīrgha� vaḍavāgnāvivārṇava� || 28 ||
[Analyze grammar]
prasaṅkhyātānyasaṅkhyāni janmānīva tvayā mayā |
sakhi mantrapadānyadya yāhi nopakaroṣi me || 29 ||
[Analyze grammar]
mantrāṭavyā� cira� bhrānta� vihṛta� kāryavartmasu |
dṛṣṭāni dharmasthānāni viśrāmyāmyadhunā sakhi || 30 ||
[Analyze grammar]
ityakṣamālā� jvalane cikṣepoktvā śᲹ� |
kalpāntāgnāviva vyomatārālī� pavano'malām || 31 ||
[Analyze grammar]
mayā naramṛgeṇa tva� cira� vanamṛgacyutam |
abodhena dhṛta� vṛttyā dayayeva mṛgājina || 32 ||
[Analyze grammar]
idānī� gaccha sacchāya panthāna� santu te śivā� |
vahninā vyomatā� gaccha satāra� vyoma te samam || 33 ||
[Analyze grammar]
unmocyāṅgātkarābhyā� ca dhṛtvā carma jahāviti |
nṛpo'gnāvambuda� vāto davavahnāvivācalāt || 34 ||
[Analyze grammar]
mayā dhṛtena bhavatā tvayā vāri dhṛta� mama |
sādho kamaṇḍalo samyakkṛte pratikṛta� kṛtam || 35 ||
[Analyze grammar]
sauhṛdasya manojñasya saujanyasya sthirasya ca |
sādhutvasya ca sarvasya tvameka� paramāspadam || 36 ||
[Analyze grammar]
yenaiva vahninā deha� saṃśodhyābhyāgato'si mām |
tenaiva gaccha he mitra panthāna� santu te śivā� || 37 ||
[Analyze grammar]
ityuktvā śrotriyāyaiṣa kamaṇḍalumadāttadā |
agnaye mahate vāpi dātavya� sādhu yadbhavet || 38 ||
[Analyze grammar]
mūrkhasyeva matirgupte nityameva vasasyadha� |
ucitā te gati� keva bṛsike bhasmatā� vraja || 39 ||
[Analyze grammar]
ityuktvādāya bṛsikāmagnāvindhanavṛddhidām |
śuddhyarthamāsanārtha� cetyagnau tatyāja bhāsure || 40 ||
[Analyze grammar]
yattyājyamacireṇaiva tyaktavya� kila tatsatā |
upāya� kriyate sadbhirupādeye mate sati || 41 ||
[Analyze grammar]
śīghramagnāvida� sarva� bhāṇḍajāla� tyajāmyaham |
ekavāra� dahannagnirdāhya� bhavati tuṣṭaye || 42 ||
[Analyze grammar]
sādho kriyopakaraṇa niṣkriyastvā� tyajāmyaham |
na khedastvatra kartavyo'nupayogya� bibharti ka� || 43 ||
[Analyze grammar]
ityuktavāñjhagiti bhojanabhājanādya� sarva� juhāva vanavāsavilāsayogyam |
tadbhāṇḍajālamanale samameva rājā kalpāntatejasi jagajjvalatīva kāla� || 44 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 96
The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)
With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]