Moksopaya [sanskrit]
192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476
This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation�. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.
Chapter 90
sukhavicÄrayogopadeÅ›o nÄma sargaá¸� |
navatitama� sarga� |
³¦Å«á¸ÄlÄå |
ÄtmasvabhÄvavaÅ›ato jÄtaá¹� jagadidaá¹� mahat |
sthitiá¹� vÄsanayÄbhyetya dharmÄdharmavaÅ›e sthitam || 1 ||
[Analyze grammar]
vÄsanÄṃśaá¹� samÄnÄ«ya dharmÄdharmairna gá¹›hyate |
tato na jÄyate mukta iti no darÅ›anaá¹� mune || 2 ||
[Analyze grammar]
Å›¾±°ì³ó¾±»å³ó±¹²¹Âá²¹á¸� |
atyudÄraá¹� mahÄrthaá¹� ca vaká¹£i tvaá¹� vadatÄá¹� vara |
anubhÅ«timupÄrÅ«á¸haá¹� gÅ«á¸haá¹� ca paramÄrthavat || 3 ||
[Analyze grammar]
tvadvÄkyavibhavenÄdya Å›rutenÄnena sundara |
pÄ«tenevendunÄ rÄhurantaryÄto'smi śītatÄm || 4 ||
[Analyze grammar]
tatsamÄsena tÄá¹� tÄvadÄtmotpattiá¹� vadÄÅ›u me |
tataśśroá¹£yÄmi yatnena jñÄnagarbhÄá¹� giraá¹� tava || 5 ||
[Analyze grammar]
tena padmajaputreṇa muninÄ nÄradena tat |
kva ká¹›taá¹� vÄ«ryamÄryeṇa kathayÄrya yathÄsthitam || 6 ||
[Analyze grammar]
³¦Å«á¸ÄlÄå |
tato nibadhnatÄ tena manomattamataá¹…gajam |
vivekavipulÄlÄne Å›uddhabuddhivaratrayÄ || 7 ||
[Analyze grammar]
tadvÄ«ryaá¹� kalpakÄlÄgnigalitendudravopamam |
rasÄnÄá¹� pÄratÄdÄ«nÄá¹� divyÄnÄmanujaá¹� navam || 8 ||
[Analyze grammar]
muninÄ pÄrÅ›vage kumbhe sphÄá¹ike visaradrucau |
adrute vidrutÄkÄraá¹� candre candramivÄrpitam || 9 ||
[Analyze grammar]
ratnaÅ›ailairvá¹›taá¸� kÄntaistale pÄrÅ›veá¹£u cÄbhitaá¸� |
gambhÄ«rakuká¹£iá¸� sudá¹›á¸haÅ›cÄcalÄhananaká¹£amaá¸� || 10 ||
[Analyze grammar]
saṅkalpitena kṣīreṇa sa kumbhastena pūrita� |
amá¹›tÄpÅ«rabhinnena vidhinevÄmá¹›tÄrṇavaá¸� || 11 ||
[Analyze grammar]
tatra mÄsaá¹� gato vá¹›ddhiá¹� munimantrÄhutikramaiá¸� |
amá¹›tÄtmÄ Å›ubho garbha indorindurivÄnujaá¸� || 12 ||
[Analyze grammar]
induá¹� mÄsa ivÄpÅ«rṇaá¹� mÄsena suá¹£uve ghaá¹aá¸� |
garbhaá¹� kamalapattrÄká¹£aá¹� prasÅ«namiva mÄdhavaá¸� || 13 ||
[Analyze grammar]
paripÅ«rṇasamastÄá¹…gaá¸� kumbhÄdgarbhaá¸� sa niryayau |
induá¸� sÅ«ká¹£mÄdivÄmbhodheraparaá¸� ká¹£ayavarjitaá¸� || 14 ||
[Analyze grammar]
dinaiá¸� katipayaireva vá¹›ddhimabhyÄjagÄma saá¸� |
aprameyÄá¹…gasaundaryaśśuklapaká¹£e Å›aśī yathÄ || 15 ||
[Analyze grammar]
sarvasaṃskÄrasampanne sa tasminnÄrado muniá¸� |
bhÄṇá¸ÄdbhÄṇá¸a ivÄÅ›eá¹£aá¹� vidyÄdhanamayojayat || 16 ||
[Analyze grammar]
dinaiá¸� katipayaireva vijñÄtÄÅ›eá¹£avÄá¹…mayam |
cakÄrainaá¹� munivaraá¸� pratibimbamivÄtmanaá¸� || 17 ||
[Analyze grammar]
tenÄrÄjata putreṇa muninÄ muninÄyakaá¸� |
ratnÄdrau pratibimbena sadyodita ivoá¸urÄá¹� || 18 ||
[Analyze grammar]
athainaá¹� putramÄdÄya brahmalokaá¹� sa nÄradaá¸� |
jagÄma tatra pitaraá¹� brahmÄṇaá¹� cÄbhyavÄdayat || 19 ||
[Analyze grammar]
ká¹›tÄbhivÄdanaá¹� brahmÄ pautramÄdÄya taá¹� tadÄ |
abhivÄditavedÄdiá¹� svayamaá¹…ke nyaveÅ›ayat || 20 ||
[Analyze grammar]
athÄśīrvÄdamÄtreṇa sarvajñaá¹� jñÄnapÄragam |
pautraá¹� taá¹� kumbhanÄmÄnaá¹� cakÄra kamalodbhavaá¸� || 21 ||
[Analyze grammar]
sÄdho so'yamahaá¹� pautraá¸� kumbho'haá¹� padmajanmanaá¸� |
putro'haá¹� nÄradamuneá¸� kumbhanÄmÄsmi kumbhajaá¸� || 22 ||
[Analyze grammar]
nivasÄmyabjajapure pitrÄ saha yathÄsukham |
catvÄraá¸� suhá¹›do vedÄ mama lÄ«lÄ vilÄsinÄ« || 23 ||
[Analyze grammar]
mÄtṛṣvasÄ me gÄyatrÄ« mÄtÄ mama sarasvatÄ« |
brahmaloke mama gá¹›haá¹� pautrastatrÄsmi susthitaá¸� || 24 ||
[Analyze grammar]
yathÄkÄmamaÅ›eá¹£Äṇi jaganti viharÄmyaham |
lÄ«layÄ paripÅ«rṇatvÄnna tu kÄryeṇa kenacit || 25 ||
[Analyze grammar]
rÄjará¹£e tena me pÄdau patato me na bhÅ«tale |
rajaá¸� spṛśati nÄá¹…gÄni glÄniá¹� nÄyÄti me vapuá¸� || 26 ||
[Analyze grammar]
adyÄkÄÅ›apathÄ gacchandṛṣá¹avÄṃstvÄmahaá¹� puraá¸� |
iha tenÄgato'smyaá¹…ga sarvaá¹� kathitavÄniti || 27 ||
[Analyze grammar]
eá¹£o'hamityakhilameva yathÄnubhÅ«taá¹� te varṇitaá¹� nanu mayÄ vanavÄsatajjña |
santo hyasaá¹…kathanamÄryasamÄgameá¹£u nindantyalaá¹� subhaga saṃvyavahÄradaká¹£Äḥ || 28 ||
[Analyze grammar]
±¹Äå±ô³¾Ä«°ì¾±á¸� |
ityuktavatyatha munau divaso jagÄma sÄyantanÄya vidhaye'stamino jagÄma |
snÄtuá¹� sabhÄ ká¹›tanamaskaraṇÄ� jagÄma Å›yÄmÄká¹£aye ravikaraiÅ›ca sahÄjagÄma || 29 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 90
The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)
With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]