365bet

Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation�. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

śilākośopadeśo nāma sarga� |
ekapañcāśa� sarga� |
ṣṭ� |
cittattvasya phalasyeva citra� somyo'pyanukramāt |
svasattāsanniveśo'ntarya� sa sarga iti sthita� || 1 ||
[Analyze grammar]

deśakālakriyādīnāmati tanmayarūpata� |
idamanyadida� cānyaditi nātropapadyate || 2 ||
[Analyze grammar]

ٲś岹śٳ󲹱첹貹屹峾 |
ekātmatvādanyathedamiti saṅkathyate katham || 3 ||
[Analyze grammar]

phalasyānta� sanniveśo nānānukramato yathā |
.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. || 4 ||
[Analyze grammar]

anānaivāpi nāneva kṣubdhevākṣubhitaiva ca |
yathā phalānta� svā sattā cidantaściccayastathā || 5 ||
[Analyze grammar]

jagannagaramādarśe citīva pratibimbitam |
kacatīvākacadapi śilānta� sanniveśavat || 6 ||
[Analyze grammar]

parame cinmaṇau santi jagatkoṭiśatānyapi |
cintāmaṇāvanantāni phalānīvārthitānyalam || 7 ||
[Analyze grammar]

citsamudgaka eveda� tadaṅgotkīrṇamātatam |
jaganmauktikamābhāti tadaṃśumayamanyavat || 8 ||
[Analyze grammar]

ǰٰԱⲹԱ岹屹岹Բⲹⲹ |
cidāditya� sthito bhāsvāñjagaddravyāṇi darśayan || 9 ||
[Analyze grammar]

ܻṭa屹ٲ貹ⲹ貹Ի岹 |
na vyakta� nānabhivyakta� trijagadvartate citi || 10 ||
[Analyze grammar]

śԳٲ󲹲Բśܻ󲹾첹ٲܰٳ |
somyo vyavaharanneva tiṣṭhatyupalakośavat || 11 ||
[Analyze grammar]

avibhāgaghanaspandā śilānta� sanniveśavat |
anānaiva ca nānā cicchilānta� sanniveśavat || 12 ||
[Analyze grammar]

yadasti tacciti śilāśarīre sālabhañjikā |
yannāsti tacciti śilāśarīre sālabhañjikā || 13 ||
[Analyze grammar]

bhāvābhāveṣu yatsatya� cinmajjaujjvalyameva tat |
majjasārā padārthaśrīstanmaya� syāttadeva hi || 14 ||
[Analyze grammar]

padma� nānādiśabdārthāṃstyaktvā yadvacchilodaram |
nānā tadvadida� nānā tadatanmayamadvayam || 15 ||
[Analyze grammar]

nānāpyekatayānānā ghanaḍimbaśilodaram |
yathā tadavibhāgātma tatheda� cidghanāntaram || 16 ||
[Analyze grammar]

yathāmala� payaḥkośastalaviśrāntabhānubhā� |
sannevāsannivaiva� cinnaibiḍya� sadasattviva || 17 ||
[Analyze grammar]

yathā somyapayorāśikoṭara� kalanonmukham |
dravatvātspandyathāspanda� tatheda� cidghanāntaram || 18 ||
[Analyze grammar]

󾱱śṅk󲹱貹峾ܲ󲹲ٲԳⲹśⲹٲԳⲹ� |
jagadviddhi sapadmādiśabdārtha� cicchilāntaram || 19 ||
[Analyze grammar]

mahāśilāghano'pyeṣa cidghana� suṣirodara� |
arandhro'ntaścādvayo'ccho jalānta� sanniveśavat || 20 ||
[Analyze grammar]

patatīda� jagadbrahma somyamambha iva drute� || 21 ||
[Analyze grammar]

brahmaṇīda� suṣuptābhamastyananyacchilābjavat |
majjabilvamiva brahma jagadbrahmaiva vāmalam || 22 ||
[Analyze grammar]

yathā śūnyatvamākāśe dravatva� cāmbhasi sthitam |
spandatva� ca yathā vāyau brahmaṇīda� tathā jagat || 23 ||
[Analyze grammar]

brahmatva� brahmaṇi yathā tathaiveda� jagatsthitam |
nānayorvidyate bhedastarupādapayoriva || 24 ||
[Analyze grammar]

yānyetāni jagantīha tānyantrāṇi cidākṛte� |
bhāvābhāvādi nāstyeṣāṃ tasyā iva kadācana || 25 ||
[Analyze grammar]

brahmaiva jagadābhāsa� marutāpo yathā jalam |
brahmaivālokanācchuddha� bhavatyambu yathātapa� || 26 ||
[Analyze grammar]

mervādestṛṇagulmādeścittāderjagato'pi ca |
paramāṇuvibhāgena yad rūpa� tatpara� vidu� || 27 ||
[Analyze grammar]

ٲٲū󲹲ٲ𱹴dzśٳٲܳṛṇ徱첹 |
yatsaukṣmye'pi hi sārātma sthaulye sāratara� hi tat || 28 ||
[Analyze grammar]

yathā rasātmikā śakti� paramāṇutayā tayā |
sthitā jagatpadārtheṣu pāyasī brahmatā tathā || 29 ||
[Analyze grammar]

rasaśaktiryathodeti tṛṇagulmatayāmbhasa� |
tathā nānātayodeti saivāseveha brahmatā || 30 ||
[Analyze grammar]

yaiṣ� rūpavilāsānāmālokaparamāṇutā |
guṇaguṇyarthasattvātmarūpiṇ� sā parātmatā || 31 ||
[Analyze grammar]

cititattve'sti śailādi tadabhivyañjanātmani |
piñchapakṣaughakāṭhinya� mayūrāṇḍarase yathā || 32 ||
[Analyze grammar]

cititattve'sti nānātā tadabhivyañjanātmani |
vicitrapiñchikāpuñjo mayūrāṇḍarase yathā || 33 ||
[Analyze grammar]

nānānānātmike hyeva� yathāṇḍarasabarhite |
vivekadṛṣṭyā dṛśyete tathā brahmajagatsthitī || 34 ||
[Analyze grammar]

sanānāto'pyanānāto yathāṇḍarasabarhiṇa� |
advaitadvaitasattātmā tathā brahmajagadbhrama� || 35 ||
[Analyze grammar]

yata� sadasato� sattā sattvatāyā yata� sthiti� |
yatastadatado rūpa� bhāva� sva� viddhi tatparam || 36 ||
[Analyze grammar]

nānānānātvamavidannanu nūnamasambhavam |
cijjagajjvalana� paśya barhyaṇḍarasabarhivat || 37 ||
[Analyze grammar]

yathā jagati cittattva� cittattve ca jagattathā |
nānānānātma caika� ca mayūrāṇḍaraso yathā || 38 ||
[Analyze grammar]

nānāpadārthabhramapiñchapūrṇo jaganmayūrāṇḍarasaścidātmā |
mayūrarūpa� tvamayūramatra sattāpada� viddhi kuto'sti bheda� || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 51

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: