Moksopaya [sanskrit]
192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476
This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation�. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.
Chapter 35
cetyonmukhacittattvavicÄro nÄma sargaá¸� |
pañcatriṃśa� sarga� |
īś±¹²¹°ù²¹á¸� |
cinotyalÄ«kamevaivaá¹� duḥkhitÄsmÄ«ti bhÄvanÄt |
cidvadhÅ«á¸� kṣīvasuptaiva patitÄsmÄ«tyalaá¹� yathÄ || 1 ||
[Analyze grammar]
amá¹›taiva má¹›tÄsmÄ«ti viparyastamatirvadhÅ«á¸� |
yathÄ rodityanaá¹£á¹aiva naá¹£á¹ÄsmÄ«ti tathaiva cit || 2 ||
[Analyze grammar]
akÄraṇaviparyastamatirbhrÄntamapi sthiram |
yathÄ jagatpaÅ›yatÄ«daá¹� tathÄhantÄbhramaá¹� citiá¸� || 3 ||
[Analyze grammar]
cittvaá¹� hi kÄraṇaá¹� tasyÄá¸� saṃsÄrÄnubhave citeá¸� |
na ca tatkÄraṇaá¹� kiñciccittvÄnyatvÄtyasambhavÄt || 4 ||
[Analyze grammar]
evaá¹� hi kÄraṇÄbhÄvÄccetyasyÄsambhavÄdapi |
nÄsau cinna ca taccetyaá¹� na ca taccetyate tayÄ || 5 ||
[Analyze grammar]
na dṛśyadarÅ›anadraá¹£á¹á¹›rÅ«paá¹� tailamivopale |
na kartá¹›karmakaraṇadá¹›gindÄviva kṛṣṇatÄ || 6 ||
[Analyze grammar]
na manomeyamÄnÄni nabhasÄ«va navÄá¹…kuraá¸� |
na ciccetanacetyÄdi nandane khadiro yathÄ || 7 ||
[Analyze grammar]
nÄhantvatvattvatattvÄdi parvatatvamivÄmbare |
na cehatvÄnyadeÅ›atve Å›aá¹…khatvaká¹£viva kajjalam || 8 ||
[Analyze grammar]
nÄnÄnÄnÄ na cÄpyantaraṇÄviva sumeravaá¸� |
na ca Å›abdÄrthaÅ›abdaÅ›rÄ«rmahoá¹£aralatÄ yathÄ || 9 ||
[Analyze grammar]
neti neti na caivÄrkamaṇá¸ale rajanÄ« yathÄ |
na vastutÄvastute ca tuá¹£Äreá¹£u yathoṣṇatÄ || 10 ||
[Analyze grammar]
na śūnyatÄśūnyate ca Å›ilÄkoÅ›a iva drumaá¸� |
śūnyatÄśūnyatÄ nÄpi mahatÄ« kha ivÄkhatÄ || 11 ||
[Analyze grammar]
kevalaá¹� kevalÄ«bhÄvaá¸� svasthataivÄvaÅ›iá¹£yate |
na kaÅ›citkasyaciddoá¹£o jñatayaitadavÄpyate || 12 ||
[Analyze grammar]
nañarthÄbhÄvanÄmÄtreṇÄnarthaá¸� prasá¹›taÅ›citeá¸� |
nañarthabhÄvanÄmÄtreṇÄnartha upaÅ›Ämyati || 13 ||
[Analyze grammar]
²Ô²¹Ã±²¹°ù³Ù³ó²¹²ú³óÄå±¹²¹²ÔÄå³¾Äå³Ù°ùÄå»åá¹›t±ð'³Ù°ùÄåá¹…g´Ç±è²¹²â³ÜÂá²â²¹³Ù±ð |
na tṛṇaá¹� na ca trailokyamiti svÄyattatÄtra te || 14 ||
[Analyze grammar]
svÄyatta eva hyeá¹£o'rtho dussÄdho'bhÄvanÄtsthitaá¸� |
yad yanna sÄdhyate puṃsÄ tatkathaá¹� kila labhyate || 15 ||
[Analyze grammar]
nirvikalpÄdvitÄ«yÄ cid yÄsau sakalagÄ satÄ« |
paramaikÄ parÄ sÄcchÄ dÄ«pikÄ tejasÄmapi || 16 ||
[Analyze grammar]
saiá¹£ÄvabhÄsanakarÄ« sarvagÄ nityanirmalÄ |
nityoditÄ nirmanaskÄ nirvikÄrÄ nirañjanÄ || 17 ||
[Analyze grammar]
ghaá¹e paá¹e vaá¹e kuá¸ye Å›akaá¹e vÄnare sure |
asure sÄgare bhÅ«te nare nÄge ca saṃsthitÄ || 18 ||
[Analyze grammar]
sÄká¹£ivattiá¹£á¹hati satÄ« spandate ca na kutracit |
dÄ«paá¸� prakÄÅ›anÄyaiva karoti na punaá¸� kriyÄm || 19 ||
[Analyze grammar]
malinÄpyamalaiá¹£Ä� sÄ vikalpÄá¸hyÄvikalpinÄ« |
jaá¸aivÄjaá¸atÄsÄrÄ nasarvÄ sarvameva ca || 20 ||
[Analyze grammar]
nirvikalpÄ parÄ sÅ«ká¹£mÄ ciccinoti svasaṃvidam |
vÄta evÄá¹…gamarmÄdi yathÄ yantrÄdi ceá¹£á¹ate || 21 ||
[Analyze grammar]
rÅ«pÄlokamanaskÄravalitÄ cidabodhataá¸� |
bodhata� saiva bhavati naiṣ� sadasatī yata� || 22 ||
[Analyze grammar]
sÄ paraiva cidatyacchÄ cintÄmÄyÄti cetanÄt |
sÄdhureva yathÄsÄdhusaṃvitterdurjanaiá¹£aṇÄm || 23 ||
[Analyze grammar]
satamaá¸� svarṇamÄyÄti tÄmratÄá¹� malamÄrjanÄt |
punaá¸� kanakatÄmeti yathÄ citparamÄ tathÄ || 24 ||
[Analyze grammar]
Å›vÄsopaÅ›ÄntÄvÄdarÅ›o yathaiti prathamÄá¹� sthitim |
tathÄ sargamihÄgatya bodhÄtsvaá¹� yÄti citpadam || 25 ||
[Analyze grammar]
svabhÄvÄvedanÄdasyÄá¸� saṃsÄraá¸� sampravartate |
svabhÄvavedanÄdeá¹£a tvasannevopaÅ›Ämyati || 26 ||
[Analyze grammar]
yadÄ cittvÄccinotyantaranyatÄmasatÄ«á¹� tadÄ |
ahantÄmiva samprÄpya naÅ›yatÄ«vÄpyanÄÅ›inÄ« || 27 ||
[Analyze grammar]
īṣatspandÄdadho yÄti śṛṅgaprÄntÄtalopalaá¸� |
yathÄ tathaiva saṃvitteradhaḥpÄto mahÄcitaá¸� || 28 ||
[Analyze grammar]
rÅ«pÄdÄ«nÄá¹� tu sattaiá¹£Ä� cetyamevÄmalaiva cit |
dvitvaikatve tvabodhotthe bodhena vilaya� gate || 29 ||
[Analyze grammar]
sattÄmÄtreṇa cittvasya bodhaÅ›cittendriyÄdiá¹£u |
ÄlokasattÄmÄtreṇa vyavahÄraá¸� kriyÄsviva || 30 ||
[Analyze grammar]
±¹Äå³ÙÄå³Ù°ì²¹²ÔÄ«²Ô¾±°ìÄå²õ±è²¹²Ô»å²¹²õ³Ù²¹»å»åÄ«±è³Ù¾±°ù»åṛṣá¹i°ù³Ü³¦²â²¹³Ù±ð |
tadbÄhyapÄtitÄ rÅ«paá¹� rÅ«pabodhastu citparÄ || 31 ||
[Analyze grammar]
tvaá¹…mÄrutau jaá¸au tucchau tatsaá¹…gaá¸� sparÅ›a ucyate |
mananaá¹� sparÅ›asaṃvittistatsaṃvittistu citparÄ || 32 ||
[Analyze grammar]
gandhatanmÄtrapavanasambandho gandhasaṃvidaá¸� |
ÄsÄá¹� tu manasÄ hÄ«naá¹� vedanaá¹� paramaiva cit || 33 ||
[Analyze grammar]
Å›abdatanmÄtraÅ›ravaṇaÅ›akteá¸� saá¹…gÄnmano vinÄ |
suá¹£uptasadṛśÄ� saṃvitparamÄ cidudÄhá¹›tÄ || 34 ||
[Analyze grammar]
kriyonmukhatvaá¹� saá¹…kalpÄtsaá¹…kalpo mananakramaá¸� |
mananaá¹� citsvakÄluá¹£yamÄtmÄ cinnirmalÄ bhavet || 35 ||
[Analyze grammar]
citprakÄÅ›ÄtmikÄ nityÄ svÄtmanyeva ca saṃsthitÄ |
idamantarjagaddhatte sanniveÅ›aá¹� yathÄ Å›ilÄ || 36 ||
[Analyze grammar]
advitÄ«yaá¹� dadhÄnedaá¹� vikÄrÄdivivarjitÄ |
nÄstameti na codeti spandate no na vardhate || 37 ||
[Analyze grammar]
saá¹…kalpÄjjÄ«vatÄmetya nissaá¹…kalpÄtmanÄtmanÄ |
cijjaá¸aá¹� cÄjaá¸aá¹� bhÄvaá¹� bhÄvayantÄ« svayaá¹� sthitÄ || 38 ||
[Analyze grammar]
rathastvasyÄá¸� smá¹›to jÄ«vo jÄ«vasyÄhaá¹…ká¹›tÄ« rathaá¸� |
ahaá¹…ká¹›te ratho buddhistathÄ buddhermano rathaá¸� || 39 ||
[Analyze grammar]
manasastu rathaá¸� prÄṇaá¸� prÄṇasyÄká¹£agaṇo rathaá¸� |
akṣaughasya ratho deho dehasya spandana� ratha� || 40 ||
[Analyze grammar]
spandanaá¹� karma saṃsÄro jarÄmaraṇapañjaram |
evaá¹� pravartitaá¹� cakramidamÄdhivibhÅ«tijam || 41 ||
[Analyze grammar]
pratibhÄsata evÄtmanyasatsvapna ivÄtataá¸� |
manÄgapi na satyÄtma má¹›gatṛṣṇÄmbuvatsthitam || 42 ||
[Analyze grammar]
rathastvasyÄá¸� smá¹›taá¸� prÄṇaá¸� kalanÄyÄ munīśvara |
yatra prÄṇamaruttatra mananaá¹� paritiá¹£á¹hati || 43 ||
[Analyze grammar]
yatra sthitaiá¹£Ä� kalanÄ tadeva paricopati |
yatprayÄti vanaá¹� vÄtyÄ tadeva parighÅ«rṇate || 44 ||
[Analyze grammar]
manasyÄkÄÅ›asaṃlÄ«ne na prÄṇaá¸� paricopati |
tejasyasattÄmÄyÄte na rÅ«pamiva rÄjate || 45 ||
[Analyze grammar]
prÄṇe praÅ›Änte manute na mano'ntarmanÄgapi |
vÄtyÄyÄmupaÅ›ÄntÄyÄá¹� na rajo hi vikampate || 46 ||
[Analyze grammar]
yatra prÄṇamarud yÄti manastatraiva tiá¹£á¹hati |
yatra yatrÄnusarati rathastatraiva sÄrathiá¸� || 47 ||
[Analyze grammar]
prÄṇasampreritaá¹� cittaá¹� yÄti deÅ›Äntaraá¹� ká¹£aṇÄt |
ká¹£epaṇonmuktapÄá¹£Äṇa iva tannÄnyathÄ javi || 48 ||
[Analyze grammar]
yatra puá¹£paá¹� tatra gandho yatrÄgnistatra coṣṇatÄ |
yatra prÄṇo manastatra yatrendustatra tadruciá¸� || 49 ||
[Analyze grammar]
saṃvittiá¸� pavanaspandÄnnÄá¸Ä«saṃsparÅ›ataá¸� svataá¸� |
saṃvitteá¸� sphÄratÄ cittamatastatprÄṇakoá¹are || 50 ||
[Analyze grammar]
sarvatra vidyate saṃvidvyomasvacchÄ jaá¸Äjaá¸e |
ká¹£ubhyatÄ«va tu sÄ prÄṇaspandÄdityanubhÅ«yate || 51 ||
[Analyze grammar]
sattÄmÄtrasvarÅ«peṇa jaá¸eá¹£u samavasthitÄ |
prÄṇasambodhitodeti vedanÄtmatayÄjaá¸e || 52 ||
[Analyze grammar]
nÄnÄsphÄrasamullÄsairyaá¸� pÅ«rvaá¹� parivalgitaá¸� |
prÄṇo'tÄ«te tu manane sa evÄÅ›u na copati || 53 ||
[Analyze grammar]
puryaá¹£á¹ake citparamÄ sve mune pratibimbati |
ÄdarÅ›a eva pratimÄ dṛśyate nopalÄdiá¹£u || 54 ||
[Analyze grammar]
manaá¸� puryaá¹£á¹akaá¹� viddhi sarvakÄryaikakÄraṇam |
tadeva bhedaiá¸� kathitamanyaiá¸� svÄÅ›ayakalpitaiá¸� || 55 ||
[Analyze grammar]
yasmÄdudeti phalamÄkuladṛśyajÄlaá¹� tattanna vastvitaradityanubhÅ«tamuccaiá¸� |
tasmÄnmano viparivarti hi dehadṛṣá¹yÄ sarvaá¹� tu tatparamavastviti viddhi tattvam || 56 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 35
The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)
With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]